००६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र नव्यसा’ इति सप्तर्चं षष्ठं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम्। ‘प्र नव्यसा’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।

Jamison Brereton

6 (447)
Agni
Bharadvāja Bārhaspatya
7 verses: triṣṭubh
Most of this hymn consists of a vivid depiction of destructive fire raging across the earth, though the first half-verse establishes a ritual context and the last verse (7) begs Agni for wealth. The hymn is full of phonetic and etymological figures, particularly the last, intensely alliterative verse.

Jamison Brereton Notes

Agni

01 प्र नव्यसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा॑ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा॑नः ।
वृ॒श्चद्व॑नं कृ॒ष्णया॑मं॒ रुश॑न्तं वी॒ती होता॑रं दि॒व्यं जि॑गाति ॥

02 स श्वितानस्तन्यतू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स श्वि॑ता॒नस्(=श्वेतवर्णः) (शब्दादि-)त॑न्य॒तू(←तन्) रो॑चन॒-स्था
अ॒जरे॑भि॒र् नान॑दद्भि॒र् (मरुतादिभिर्) यवि॑ष्ठः ।
यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ (वनादीनि)
पृ॒थून्य् अ॒ग्निर् अ॑नु॒याति॒ भर्व॑न्(=भक्षयन्)

03 वि ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः शुचे॒ शुच॑यश्चरन्ति ।
तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनन्ति धृष॒ता रु॒जन्तः॑ ॥

04 ये ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते॑ शु॒क्रासः॒ शुच॑यः शुचिष्मः॒ क्षां वप॑न्ति॒ विषि॑तासो॒ अश्वाः॑ ।
अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा॑ति या॒तय॑मानो॒ अधि॒ सानु॒ पृश्नेः॑ ॥

05 अध जिह्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अध॑ जि॒ह्वा पा॑पतीति॒ प्र वृष्णो॑ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना ।
शूर॑स्येव॒ प्रसि॑तिः क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना॑नि ॥

06 आ भानुना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ भा॒नुना॒ पार्थि॑वानि॒ ज्रयां॑सि म॒हस्तो॒दस्य॑ धृष॒ता त॑तन्थ ।
स बा॑ध॒स्वाप॑ भ॒या सहो॑भिः॒ स्पृधो॑ वनु॒ष्यन्व॒नुषो॒ नि जू॑र्व ॥

07 स चित्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स चि॑त्र चि॒त्रं चि॒तय॑न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् ।
च॒न्द्रं र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ॥