००४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ यथा होतः’ इत्यष्टर्चं चतुर्थं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । “यथा होतः’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।

Jamison Brereton

4 (445)
Agni
Bharadvāja Bārhaspatya
8 verses: triṣṭubh
A more conventionally structured hymn than the last two with less knotty phrase ology. It begins (vs. 1) by asking Agni to sacrifice for us today as always, in his accustomed role (vs. 2). It ends (vss. 7–8) with a statement of our service to Agni and prayers for benefits. The verses in between (3–6) describe fire in its naturalistic aspect, as in the two previous hymns but generally in more straightforward terms (vs. 5 is an exception and has been variously interpreted).

Jamison Brereton Notes

Agni

01 यथा होतर्मनुषो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॑ होत॒र्मनु॑षो दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि ।
ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥

02 स नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॑ वि॒भावा॑ च॒क्षणि॒र्न वस्तो॑र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो॑ धात् ।
वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये॑षूष॒र्भुद्भूदति॑थिर्जा॒तवे॑दाः ॥

03 द्यावो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्वं॒ भासां॑सि वस्ते॒ सूर्यो॒ न शु॒क्रः ।
वि य इ॒नोत्य॒जरः॑ पाव॒कोऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥

04 वद्मा हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्न॑म् ।
स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे॑ष्य॒न्तः ॥

05 नितिक्ति यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

निति॑क्ति॒ यो वा॑र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये॑त्य॒क्तून् ।
तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा॑ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ॥

06 आ सूर्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ सूर्यो॒ न भा॑नु॒मद्भि॑र॒र्कैरग्ने॑ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा ।
चि॒त्रो न॑य॒त्परि॒ तमां॑स्य॒क्तः शो॒चिषा॒ पत्म॑न्नौशि॒जो न दीय॑न् ॥

07 त्वां हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने ।
इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ॥

08 नू नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू नो॑ अग्नेऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ ।
ता सू॒रिभ्यो॑ गृण॒ते रा॑सि सु॒म्नं मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥