००३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अग्ने स क्षेषत्’ इत्यष्टर्चं तृतीयं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । अनुक्रान्तं च—-‘अग्नेऽष्टौ’ इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

3 (444)
Agni
Bharadvāja Bārhaspatya
8 verses: triṣṭubh
The first two verses of this hymn promise success to the mortal who behaves prop erly and performs his sacrificial duties well. With these decorous sentiments out of the way, the poet can indulge himself for the rest of the hymn (vss. 3–8) in a series of compressed and vivid images of fire as a natural substance, involving both sight (esp. vss. 3–5, 8) and sound (esp. vss. 6–7). The almost feverish succession of image upon image and the contorted phraseology are reminiscent of the depictions of natural fire in VI.2.6–9, but allowed even freer rein and more space. The hymn ends abruptly, without the usual prayers for benefits or even a summary verse calling attention to the praise just offered to Agni. It is a wild, exhilarating, and often baf
fling ride, especially in the original Sanskrit.

Jamison Brereton Notes

Agni

01 अग्ने स - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति॑र्नशते देव॒युष्टे॑ ।
यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ॥

02 ईजे यज्ञेभिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी॑भिरृ॒धद्वा॑राया॒ग्नये॑ ददाश ।
ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ॥

03 सूरो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः ।
हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा॑ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ॥

04 तिग्मं चिदेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ति॒ग्मं चि॒देम॒ महि॒ वर्पो॑ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा ।
वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा॑वयति॒ दारु॒ धक्ष॑त् ॥

05 स इदस्तेव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स इदस्ते॑व॒ प्रति॑ धादसि॒ष्यञ्छिशी॑त॒ तेजोऽय॑सो॒ न धारा॑म् ।
चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा॑ रघु॒पत्म॑जंहाः ॥

06 सईं रेभो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स ईं॑ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा॑ रारपीति मि॒त्रम॑हाः ।
नक्तं॒ य ई॑मरु॒षो यो दिवा॒ नॄनम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ॥

07 दिवो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वो न यस्य॑ विध॒तो नवी॑नो॒द्वृषा॑ रु॒क्ष ओष॑धीषु नूनोत् ।
घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी॑ ॥

08 धायोभिर्वा यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः॑ ।
शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ॥