०७०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ पुरूरुणा’ इति चतुर्ऋचं चतुर्दशं सूक्तमुरुचक्रेरार्षं गायत्रं मैत्रावरुणम् । ‘पुरूरुणा गायत्रं तु ’ इत्यनुक्रमणिका । पृष्ठ्याभिप्लवषडहयोः प्रातःसवने अवापार्थत्वेन इदमपि सूक्तं पूर्वसूक्तेन सह । ‘ प्र वो मित्रायेति चतुर्णां द्वितीयमुद्धरेत्’ इति ह्युक्तम् । चातुर्विंशिकेऽहनि प्रातःसवने मैत्रावरुणशस्त्रे आद्यस्तृचः षडहस्तोत्रियसंज्ञकः । सूत्रितं च - पुरूरुणा चिद्धयस्ति प्रति वां सूर उदिते ’ ( आश्व. श्रौ. ७. २ ) इति ।।

Jamison Brereton

70 (424)
Mitra and Varuṇa
Urucakri Ātreya
4 verses: gāyatrī
The most interesting question about this hymn is why Mitra and Varuṇa are here called Rudras, and the most interesting verse is the mysterious final one. Rudra is a healer but also a terrifying archer, and the purpose of the poet may be to make sure that the vengeance of Mitra and Varuṇa, which is like the fury of Rudra, be turned against his enemies. Mitra and Varuṇa should protect and rescue him and direct their anger toward the Dasyus, not toward him (vs. 3).
This observation may help us understand the last verse, although its mean ing remains uncertain. As also in IV.3.13, we read the beginning of pāda a as mā́ akásya, rather than mā́ kásya with the Padapāṭha and most other interpreters. The fear expressed in ab, then, is that the poet will be destroyed and thereby become a nonentity. This fear is not only for the present, but also for the future. In pāda c the poet asks that after death he not become a nobody, a nonentity, but that in heaven his remains form a new body and that on earth his life continue in his lineage.

01 पुरूरुणा चिद्ध्यस्त्यवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण ।
मित्र॒ वंसि॑ वां सुम॒तिम् ॥

02 ता वाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ता वां॑ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से ।
व॒यं ते रु॑द्रा स्याम ॥

03 पातं नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पा॒तं नो॑ रुद्रा पा॒युभि॑रु॒त त्रा॑येथां सुत्रा॒त्रा ।
तु॒र्याम॒ दस्यू॑न्त॒नूभिः॑ ॥

04 मा कस्याद्भुतक्रतू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा कस्या॑द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभिः॑ ।
मा शेष॑सा॒ मा तन॑सा ॥