०५९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ प्र वः स्पट्’ इत्यष्टर्चं तृतीयं सूक्तं श्यावाश्वस्यार्षं मारुतम् । अष्टमी त्रिष्टुप् शिष्टाः सप्त जगत्यः । ‘ प्र वः स्पट् त्रिष्टुबन्तम् ’ इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥

Jamison Brereton

59 (413)
Maruts
Śyāvāśva Ātreya
8 verses: jagatī, except triṣṭubh 8
This hymn is constructed around a series of similes and metaphors, some of which (see esp. 3a) push the boundaries of similarity and require a mental leap from the audience, while in others (e.g., 3d) the near identity between the two entities com pared renders the simile-marking almost redundant. The hymn’s subject, as usual, is the power of the Maruts on their travels, power manifested both as the storm and as a warriors’ onslaught. The puzzles in this hymn begin with its opening: no entirely satisfactory referent for the “scout” or “spy” of 1a has been found, though many have been suggested.

Jamison Brereton Notes

Maruts

01 प्र व - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वः॒ स्पळ॑क्रन्त्सुवि॒ताय॑ दा॒वनेऽर्चा॑ दि॒वे प्र पृ॑थि॒व्या ऋ॒तं भ॑रे ।
उ॒क्षन्ते॒ अश्वा॒न्तरु॑षन्त॒ आ रजोऽनु॒ स्वं भा॒नुं श्र॑थयन्ते अर्ण॒वैः ॥

02 अमादेषां भियसा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अमा॑देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि॑र्य॒ती ।
दू॒रे॒दृशो॒ ये चि॒तय॑न्त॒ एम॑भिर॒न्तर्म॒हे वि॒दथे॑ येतिरे॒ नरः॑ ॥

03 गवामिव श्रियसे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

गवा॑मिव श्रि॒यसे॒ शृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने ।
अत्या॑ इव सु॒भ्व१॒॑श्चार॑वः स्थन॒ मर्या॑ इव श्रि॒यसे॑ चेतथा नरः ॥

04 को वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

को वो॑ म॒हान्ति॑ मह॒तामुद॑श्नव॒त्कस्काव्या॑ मरुतः॒ को ह॒ पौंस्या॑ ।
यू॒यं ह॒ भूमिं॑ कि॒रणं॒ न रे॑जथ॒ प्र यद्भर॑ध्वे सुवि॒ताय॑ दा॒वने॑ ॥

05 अश्वा इवेदरुषासः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वा॑ इ॒वेद॑रु॒षासः॒ सब॑न्धवः॒ शूरा॑ इव प्र॒युधः॒ प्रोत यु॑युधुः ।
मर्या॑ इव सु॒वृधो॑ वावृधु॒र्नरः॒ सूर्य॑स्य॒ चक्षुः॒ प्र मि॑नन्ति वृ॒ष्टिभिः॑ ॥

06 ते अज्येष्टा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते अ॑ज्ये॒ष्ठा अक॑निष्ठास उ॒द्भिदोऽम॑ध्यमासो॒ मह॑सा॒ वि वा॑वृधुः ।
सु॒जा॒तासो॑ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒ आ नो॒ अच्छा॑ जिगातन ॥

07 वयो न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वयो॒ न ये श्रेणीः॑ प॒प्तुरोज॒सान्ता॑न्दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ ।
अश्वा॑स एषामु॒भये॒ यथा॑ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः ॥

08 मिमातु द्यौरदितिर्वितये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मिमा॑तु॒ द्यौरदि॑तिर्वी॒तये॑ नः॒ सं दानु॑चित्रा उ॒षसो॑ यतन्ताम् ।
आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे॑ रु॒द्रस्य॑ म॒रुतो॑ गृणा॒नाः ॥