०५७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

पञ्चमेऽनुवाके षोडश सूक्तानि । तत्र ‘ आ रुद्रासः’ इत्यष्टर्चं प्रथमं सूक्तं श्यावाश्वस्यार्षं मारुतम् । सप्तम्यष्टम्यौ त्रिष्टुभौ शिष्टाः षट् जगत्यः । ‘ आरुद्रासोऽष्टौ द्वित्रिष्टुबन्तम् ’ इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥

Jamison Brereton

57 (411)
Maruts
Śyāvāśva Ātreya
8 verses: jagatī, except triṣṭubh 7–8
Like the immediately preceding hymn, this one introduces other personnel besides the Maruts, though not ones tied specifically to the sacrifice. The hymn begins by

addressing the Maruts by their father’s name, “o Rudras,” a vocative that returns in verse 7. Their mother Pr̥śni also figures in the hymn, in verses 2 and 3. The first verse also describes them as “accompanied by Indra” (índravantaḥ). It is notable how rarely Indra is mentioned in hymns dedicated to the Maruts, even though they are his sidekicks and supporters from an Indraic point of view. In the whole Marut cycle in Maṇḍala V this is the only appearance of Indra, and it is tellingly phrased: Indra is himself treated as a sidekick, demoted into a possessive adjec
tive: “possessing/accompanied by Indra.” It is ordinarily the Maruts who have this grammatically subordinated role: the adjective marútvant (“possessing/accompa nied by the Maruts”) is very common and regularly modifies Indra.
In this hymn, then, the Maruts are defined first by their parentage and their companion. The other elements that define them are their attributes, both physi cal and mental, lists of which are given in verses 2, 4, 5, and 6, constituting a virtual iconography of the Maruts in verbal form. This listing modulates imper ceptibly into the beginning of verse 7, a list of goods possessed by the Maruts that they have give to the singers, a subtle way of moving to the requests of the final verses (7–8).
The vivid description characteristic of Marut hymns is not absent here. See espe cially verses 2–3, with the Maruts as the storm.

Jamison Brereton Notes

Maruts

57-58 ...{Loading}...

Jamison Brereton Notes

Maruts As Oldenberg (Proleg. 204-5) points out these two hymns are parallel and share a final vs. He attributes their position at the beginning of the four 8-vs. Marut hymns to this twinning. Otherwise V.58, in Triṣṭubh, should follow V.59, in Jagatī.

01 आ रुद्रास - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गन्तन ।
इ॒यं वो॑ अ॒स्मत्प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा॑ उद॒न्यवे॑ ॥

02 वाशीमन्त ऋष्थिमन्तो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वाशी॑मन्त ऋष्टि॒मन्तो॑ मनी॒षिणः॑ सु॒धन्वा॑न॒ इषु॑मन्तो निष॒ङ्गिणः॑ ।
स्वश्वाः॑ स्थ सु॒रथाः॑ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ॑म् ॥

03 धूनुथ द्याम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॒ नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या ।
को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम् ॥

04 वातत्विषो मरुतो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वात॑त्विषो म॒रुतो॑ व॒र्षनि॑र्णिजो य॒मा इ॑व॒ सुस॑दृशः सु॒पेश॑सः ।
पि॒शङ्गा॑श्वा अरु॒णाश्वा॑ अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ॥

05 पुरुद्रप्सा अञ्जिमन्तः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रु॒द्र॒प्सा अ॑ञ्जि॒मन्तः॑ सु॒दान॑वस्त्वे॒षसं॑दृशो अनव॒भ्ररा॑धसः ।
सु॒जा॒तासो॑ ज॒नुषा॑ रु॒क्मव॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ भेजिरे ॥

06 ऋष्थयो वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो॑ बा॒ह्वोर्वो॒ बलं॑ हि॒तम् ।
नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे॑षु वो॒ विश्वा॑ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे ॥

07 गोमदश्वावद्रथवत्सुवीरं चन्द्रवद्राधो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गोम॒दश्वा॑व॒द्रथ॑वत्सु॒वीरं॑ च॒न्द्रव॒द्राधो॑ मरुतो ददा नः ।
प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ॥

08 हये नरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः ।
सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥