०४९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

“ देवं वः’ इति पञ्चर्चं पञ्चमं सूक्तमात्रेयस्य प्रतिप्रभस्यार्षम् । त्रैष्टुभं वैश्वदेवम् । “ देवं वः प्रतिप्रभोऽन्त्या तृणपाणिः’ इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥

Jamison Brereton

49 (403)
All Gods
Pratibha Ātreya
5 verses: anuṣṭubh, except paṅkti 5
This hymn picks up where the previous hymn ended, with the gods Savitar (“Impeller”) and Bhaga (“Fortune”) and their bounty to mortals. These two gods are the topic of verses 1 and 2 here, and the first four (of five) verses concern the dis tribution of treasures to men, with a widening circle of gods responsible for these gifts. The context (as vs. 3 makes especially clear) is the distribution of dakṣiṇās (priestly gifts) at the early-morning ritual. Verse 5 asks for more general blessings than just wealth, but in its references to the “formless void” and to “wide space,” it also seems to depict dawn, which creates visible and articulated space from formlessness.

Jamison Brereton Notes

All Gods

01 देवं वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ।
आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥

02 प्रति प्रयाणमसुरस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्त्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य ।
उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ॥

03 अदत्रया दयते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः ।
इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः ॥

04 तन्नो अनर्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन् ।
उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥

05 प्र ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः ।
अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ॥