०४३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ धेनवः’ इति सप्तदशर्चमेकादशं सूक्तमत्रेरार्षं त्रैष्टुभं वैश्वदेवम् । अत्रानुक्रमणिका –’आ धेनवस्त्र्यूनैतयोरुपान्त्यैकपदा ’ इति । विनियोगो लैङ्गिकः । अपोनप्त्रीये[१] एकधनासु हविर्धानं प्रति नीयमानास्वाद्यानुवचनीया[२] । सूत्रितं च— आ धेनवः पयसा तूर्ण्यर्थाः समन्या यन्त्युप यन्त्यन्याः ’ (आश्व. श्रौ. ५. १ ) इति ।

Jamison Brereton

43 (397)
All Gods
Atri Bhauma
17 verses: triṣṭubh, except ekapadā virāj 16
Like many All God hymns, this one enumerates in individual verses divinities deserv ing praise, and the emphasis is on the ritual and the gods’ presence at and participa tion in it. There is perhaps more detail about ritual performance than in many such hymns (see, e.g., vss. 1, 3–7), and this focus on the ritual is observable in two other features of the hymn. On the one hand, the god Agni dominates the last part of the hymn (vss. 12–15), under the name/epithet Br̥haspati in verse 12, unnamed but clearly identified by his characteristics in verse 13, called Āyu in verse 14, and finally named in verse 15ab. Such concentration on deified ritual fire in an All God hymn is somewhat surprising. Further, the middle verse of this hymn (excluding the repeated verses at the end), verse 7, is directed not toward a god but a ritual implement, the gharma pot, used in the Pravargya ritual and often the focus of priestly speculation.

Jamison Brereton Notes

All Gods This listing impulse so evident in the last two hymns (V.41-42) is less pronounced here, though a variety of gods receive praise – with Agni especially prominent, as indicated in the published introduction.: 2 Heaven and Earth, 3 Vāyu, 5 Indra, 6 Aramati, Agni, 7 Gharma pot, 8 Aśvins, 9 Pūṣan and Vāyu, 10 Maruts, 11 Sarasvatī, 12 Brhaspati ̥ as Agni, 13 Agni?, 14 Agni?, 15 Agni, Earth.

01 आ धेनवः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ धेन᳓वः प᳓यसा तू᳓र्णिअर्था
अ᳓मर्धन्तीर् उ᳓प नो यन्तु म᳓ध्वा
महो᳓ राये᳓ बृहतीः᳓ सप्त᳓ वि᳓प्रो
मयोभु᳓वो जरिता᳓ जोहवीति

02 आ सुष्थुती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ सुष्टुती᳓ न᳓मसा वर्तय᳓ध्यै
द्या᳓वा वा᳓जाय पृथिवी᳓ अ᳓मृध्रे
पिता᳓ माता᳓ म᳓धुवचाः सुह᳓स्ता
भ᳓रे-भरे नो यश᳓साव् अविष्टाम्

03 अध्वर्यवश्चकृवांसो मधूनि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध्वर्यवश् चकृवां᳓सो म᳓धूनि
प्र᳓ वाय᳓वे भरत चा᳓रु शुक्र᳓म्
हो᳓तेव नः प्रथमः᳓ पाहि अस्य᳓
दे᳓व म᳓ध्वो ररिमा᳓ ते म᳓दाय

04 दश क्षिपो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द᳓श क्षि᳓पो युञ्जते बाहू᳓ अ᳓द्रिं
सो᳓मस्य या᳓ शमिता᳓रा सुह᳓स्ता
म᳓ध्वो र᳓सं सुग᳓भस्तिर् गिरिष्ठां᳓
च᳓निश्चदद् दुदुहे शुक्र᳓म् अंशुः᳓

05 असावि ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓सावि ते जुजुषाणा᳓य सो᳓मः
क्र᳓त्वे द᳓क्षाय बृहते᳓ म᳓दाय
ह᳓री र᳓थे सुधु᳓रा यो᳓गे अर्वा᳓ग्
इ᳓न्द्र प्रिया᳓ कृणुहि हूय᳓मानः

06 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो मही᳓म् अर᳓मतिं सजो᳓षा
ग्नां᳐᳓ देवीं᳓ न᳓मसा रात᳓हव्याम्
म᳓धोर् म᳓दाय बृहती᳓म् ऋतज्ञा᳓म्
आ᳓ग्ने वह पथि᳓भिर् देवया᳓नैः

07 अञ्जन्ति यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अञ्ज᳓न्ति य᳓म् प्रथ᳓यन्तो न᳓ वि᳓प्रा
वपा᳓वन्तं न᳓ अग्नि᳓ना त᳓पन्तः
पितु᳓र् न᳓ पुत्र᳓ उप᳓सि प्र᳓यिष्ठ+
आ᳓ घर्मो᳓ अग्नि᳓म् ऋत᳓यन्न् असादि

08 अच्छा मही - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓छा मही᳓ बृहती᳓ शं᳓तमा गी᳓र्
दूतो᳓ न᳓ गन्तु अश्वि᳓ना हुव᳓ध्यै
मयोभु᳓वा सर᳓था᳓ यातम् अर्वा᳓ग्
गन्तं᳓ निधिं᳓ धु᳓रम् आणि᳓र् न᳓ ना᳓भिम्

09 प्र तव्यसो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ त᳓व्यसो न᳓मउक्तिं तुर᳓स्य
अह᳓म् पूष्ण᳓ उत᳓ वायो᳓र् अदिक्षि
या᳓ रा᳓धसा चोदिता᳓रा मतीनां᳓
या᳓ वा᳓जस्य द्रविणोदा᳓ उत᳓ त्म᳓न्

10 आ नामभिर्मरुतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ना᳓मभिर् मरु᳓तो वक्षि वि᳓श्वान्
आ᳓ रूपे᳓भिर् जातवेदो हुवानः᳓
यज्ञं᳓ गि᳓रो जरितुः᳓ सुष्टुतिं᳓ च
वि᳓श्वे गन्त मरुतो वि᳓श्व ऊती᳓

11 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो दिवो᳓ बृहतः᳓ प᳓र्वताद्
आ᳓ स᳓रस्वती यजता᳓+++(=यष्टव्या)+++ गन्तु यज्ञ᳓म् ।
ह᳓वं देवी᳓ जुजुषाणा᳓ घृता᳓ची
शग्मां᳓+++(=सुखकरीं)+++ नो वा᳓चम् उशती᳓+++(=कामयमाना)+++ शृणोतु

12 आ वेधसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वेध᳓सं नी᳓लपृ᳓ष्ठम् बृह᳓न्तम्
बृ᳓हस्प᳓तिं स᳓दने सादयध्वम्
साद᳓द्योनिं द᳓म आ᳓ दीदिवां᳓सं
हि᳓रण्यवर्णम् अरुषं᳓ सपेम

13 आ धर्णसिबृड़्हद्दिवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ धर्णसि᳓र् बृह᳓द्दिवो र᳓राणो
वि᳓श्वेभिर् गन्तु ओ᳓मभिर् हुवानः᳓
ग्ना᳐᳓ व᳓सान ओ᳓षधीर् अ᳓मृध्रस्
त्रिधा᳓तुशृङ्गो वृषभो᳓ वयोधाः᳓

14 मातुष्पदे परमे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मातु᳓ष् पदे᳓ परमे᳓ शुक्र᳓ आयो᳓र्
विपन्य᳓वो · रास्पिरा᳓सो अग्मन्
सुशे᳓वियं न᳓मसा रात᳓हव्याः
शि᳓शुम् मृजन्ति आय᳓वो न᳓ वासे᳓

15 बृहद्वयो बृहते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बृह᳓द् व᳓यो बृहते᳓ तु᳓भ्यम् अग्ने
धियाजु᳓रो मिथुना᳓सः सचन्त
देवो᳓-देवः सुह᳓वो भूतु म᳓ह्यम्
मा᳓ नो माता᳓ पृथिवी᳓ दुर्मतउ᳓ धात्

16 उरौ देवा - एकपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

उरउ᳓ देवा अनिबाधे᳓ सियाम

17 समश्विनोरवसा नूतनेन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् अश्वि᳓नोर् अ᳓वसा नू᳓तनेन
मयोभु᳓वा सुप्र᳓णीती गमेम
आ᳓ नो रयिं᳓ वहतम् ओ᳓त᳓ वीरा᳓न्
आ᳓ वि᳓श्वानि अमृता सउ᳓भगानि