०४०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ याह्यद्रिभिः ’ इति नवर्चमष्टमं सूक्तम् । अत्रेयमनुक्रमणिका—- आ याहि नव त्र्युष्णिगाद्यन्त्यानुष्टुम्मध्ये च सा सौरी तदादीतिहासः स्तुतिकर्मत्वादत्रिर्दैवतैव’ इति । कृत्स्नस्य ऋषिश्चान्यस्मात् ’ (अनु. १२.२) इति परिभाषया अत्रिर्ऋषिः। आद्यास्तिस्र उष्णिहः पञ्चमीनवम्यावनुष्टुभौ शिष्टाश्चतस्रस्त्रिष्टुभः । अत्रेः स्तूयमानत्वात् षष्ठयाद्याः अत्रिदेवताकाः अत्र्यार्षेयाश्च पञ्चमी सूर्यदेवत्या शिष्टा ऐन्द्र्यः । दशरात्रे तृतीयेऽहनि प्रउगशस्त्रे आद्यस्तृच ऐन्द्रः पञ्चमः । सूत्रितं च—‘आ याह्यद्रिभिः सुतं सजूर्विश्वेभिर्देवेभिः ’ ( आश्व. श्रौ. ७. १० ) इति । महाव्रतेऽप्यौष्णिहतृचाशीतावयं तृचः ॥

Jamison Brereton

40 (394)
Indra and the Myth of Svarbhānu [Anukramaṇı: Indra ̄ 1–4, Sūrya 5, Atri 6–9]
Atri Bhauma
9 verses: uṣṇih 1–3, triṣṭubh 4, anuṣṭubh 5, 9, triṣṭubh 6–8
This hymn falls into two parts. It opens with four verses praising Indra in his bull ish aspect, with hypnotic repetition of the word vŕ̥ṣan “bull.” The remainder (vss. 5–9) contains an allusive account of the myth of Svarbhānu, who “pierces the Sun with darkness,” and the Sun’s rescue by the seer Atri, a myth much treated in middle Vedic literature. For extensive discussion of the myth and this R̥gvedic version of it, see Jamison (1991: Part II, pp. 131–303).

The myth makes sense once the identity of the mysterious enemy of the Sun is solved: Svarbhānu, literally “he who possesses the radiance of the sun,” is actu ally the Sun’s earthly counterpart, the god Agni. He punished the Sun for the lat ter’s incestuous intercourse with his daughter (not mentioned in this hymn, but frequently found elsewhere), but because of the importance of sunlight for the maintenance of the world, the Sun had to be restored by the seer Atri (also the supposed poet of this hymn) through ritual means. The physical manifestations of the Sun’s punishment betray his attacker’s identity: “pierced with darkness” refers to sunspots, dark spots on the sun as if burnt by fire, and the enveloping darkness of smoke is depicted in verse 6.
Note that the Svarbhānu portion (5–9) is a perfect omphalos hymn. The two outer verses (5, 9) are multiforms of each other and in a different meter from the verses in between; the middle verse (7) is the only direct speech; the intermediate vss. (6, 8) both mention Atri in the singular, both deal with the māyā́ (“magic spells”) of Svarbhānu, and both have complementary vocabulary: diváḥ/diví, sū́ryam/sū́ryasya, gūḷhám/aghukṣat, bráhmaṇā/brahmā́.

01 आ याह्यद्रिभिः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

आ या॒ह्यद्रि॑भिः सु॒तं सोमं॑ सोमपते पिब ।
वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥

02 वृषा ग्रावा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।
वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥

03 वृषा त्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभिः॑ ।
वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥

04 ऋजीषी वज्री - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट् छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ ।
यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्यं॑दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ॥

05 यत्त्वा सूर्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
अक्षे॑त्रवि॒द्यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः ॥

06 स्वर्भानोरध यदिन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॑र्भानो॒रध॒ यदि॑न्द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् ।
गू॒ळ्हं सूर्यं॒ तम॒साप॑व्रतेन तु॒रीये॑ण॒ ब्रह्म॑णाविन्द॒दत्रिः॑ ॥

07 मा मामिमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा॑रीत् ।
त्वं मि॒त्रो अ॑सि स॒त्यरा॑धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा॑ ॥

08 ग्राव्णो ब्रह्मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन्की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न् ।
अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥

09 यं वै - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॒॑न्ये अश॑क्नुवन् ॥