०३७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सं भानुना’ इति पञ्चर्चं पञ्चमं सूक्तमत्रेरार्षं त्रैष्टुभमैन्द्रम् । ‘सं भानुना पञ्चात्रिः’ इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ।।

Jamison Brereton

37 (391)
Indra
Atri Bhauma
5 verses: triṣṭubh
Two verses devoted to the activities of the dawn sacrifice open the hymn; the last two verses (4–5) describe the successes of the king whose sacrifice Indra attends, with the king’s actions assimilated to Indra’s great deeds (Vala and Vr̥tra, both 4cd). The middle verse (3) is a sort of riddle and serves, therefore, as a mild omphalos: the bride in question may be Speech, as the beloved of Indra (as some have suggested), or perhaps Dawn. The husband may be Indra, or the Sun. (We favor the Dawn/Sun interpretation, which is in keeping with the dawn-ritual context.)
There are two pieces of onomastic verbal play that look outside the hymn proper. In verse 3c the phrase “his chariot will seek fame” (śravasyād ráthaḥ) recalls the name of the patron Śruta-ratha, whose praise ended the previous hymn (V.36.6). And the phrase “with the radiance of the sun” (bhānúnā …sū́ryasya) in the first pāda of the hymn (1a), describing Agni, is actually the solution to the story of Svar-bhānu (“[Having] the Sun’s Radiance”) told in V.40.5–9. It is especially appro
priate to find this answer given at the beginning of this hymn here, as it is the first in a series of hymns attributed to Atri, among which is V.40.

Jamison Brereton Notes

Indra

01 सं भानुना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं भा॒नुना॑ यतते॒ सूर्य॑स्या॒जुह्वा॑नो घृ॒तपृ॑ष्ठः॒ स्वञ्चाः॑ ।
तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न्य इन्द्रा॑य सु॒नवा॒मेत्याह॑ ॥

02 समिद्धाग्निर्वनवत्स्तीर्णबर्हिर्युक्तग्रावा सुतसोमो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समि॑द्धाग्निर्वनवत्स्ती॒र्णब॑र्हिर्यु॒क्तग्रा॑वा सु॒तसो॑मो जराते ।
ग्रावा॑णो॒ यस्ये॑षि॒रं वद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिन्धु॑म् ॥

03 वधूरियं पतिमिच्छन्त्येति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒धूरि॒यं पति॑मि॒च्छन्त्ये॑ति॒ य ईं॒ वहा॑ते॒ महि॑षीमिषि॒राम् ।
आस्य॑ श्रवस्या॒द्रथ॒ आ च॑ घोषात्पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ॥

04 न स - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न स राजा॑ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम् ।
आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ॥

05 पुष्यात्क्षेमे अभि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पुष्या॒त्क्षेमे॑ अ॒भि योगे॑ भवात्यु॒भे वृतौ॑ संय॒ती सं ज॑याति ।
प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इन्द्रा॑य सु॒तसो॑मो॒ ददा॑शत् ॥