०२९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

त्र्यर्यमा इति पञ्चदशर्चं पञ्चदशं सूक्तम् । अत्रानुक्रमणिका- त्र्यर्यमा पञ्चोना गौरिवीतिः शाक्त्य ऐन्द्रमुशना यदौशनसो वा पादः इति । शक्तिगोत्रोत्पन्नो गौरिवीतिर्नाम ऋषिः । अनुक्तत्वात् त्रिष्टुप् । इन्द्रो देवता मण्डलादिपरिभाषया निवृत्तत्वात् । ’ उशना यत्सहस्यैः ’ इति पादः औशनस ऐन्द्रो वा । आभिप्लविके तृतीयेऽहनि मरुत्वतीये एतन्निविद्धानम् । सूत्रितं च-’ तृतीयस्य त्र्यर्यमा यो जात एवेति मध्यंदिनः ’ ( आश्व. श्रौ. ७.७) इति ।।

Jamison Brereton

29 (383)
Indra
Gaurivīti Śāktya
15 verses: triṣṭubh
This hymn consists primarily of a recital of Indra’s great deeds, with special atten tion to the Vr̥tra saga and the Maruts’ role in it (vss. 1–4, 6–9). Interspersed are verses devoted to two much less understood myths, Indra’s conflict with the Sun in an apparent chariot race (vss. 5, 9–10) and his journey with Kutsa to Uśanā’s house and the defeat of Śuṣṇa (vs. 9), myths that often appear together and show narrative connections. There are as well brief mentions of other exploits of Indra, including the Vala myth (vs. 12). The story of the Sun’s chariot and the Kutsa/Uśanā complex are particular preoccupations of the Indra hymns of Maṇḍala V, although the refer ences to them (Sun’s chariot V.31.11, Kutsa/Uśanā V.31.7–10) do not help to clarify the details as much as we would like.
The poet several times (vss. 1, 3, 7) mentions Manu, the first Ārya man and sac rificer, in connection with the mythic past. This emphasis on Manu, the theoretical ancestor of the current sacrificers, is presumably meant to associate those current sacrificers with the participants and supporters of Indra in his previous deeds, in order to gain a portion of reflected glory. As often, the hymn sometimes narrates the myths as if in present time (see esp. vss. 1, 6, 12, all three using the same verb “they chant” [árcanti]). This again is a strategy serving the same purpose, here by specifically identifying the present singers with both the Maruts and the Aṅgirases.
The hymn is also structured by recurrent soma-drinking phrases, each slightly different, almost always in the second half of an even pāda (see 2b, 3b, 3d, 5b, 7d, 8b, 11d), a pattern that provides a sort of rhythmic theme-and-variations.
It ends with three verses (13–15) in which the poet refers globally to the amaz ing range of Indra’s deeds past and future, and in the final verse offers him his own well-crafted poems. Only one word in this verse, vasūyúḥ “seeking goods,” out of the whole hymn, hints that the poet would like something in return.

Jamison Brereton Notes

Indra As noted in the published introduction, the hymn is punctuated by expressions of somadrinking, each slightly different and generally found in the 2nd half of an even pāda: 2b … papivā́ṃsaṃ sutásya 3b … sómasya súṣutasya peyāḥ 3d … papivā́m índro asya [rhyming with 2b] 5b … somapéyam [cf. 3b] [7d sutám pibat … sómam] 8b … somyā́pā́ḥ 11d … ápibaḥ sómam asya

01 त्र्यर्यमा मनुषो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्र्य॑र्य॒मा मनु॑षो दे॒वता॑ता॒ त्री रो॑च॒ना दि॒व्या धा॑रयन्त ।
अर्च॑न्ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे॑षा॒मृषि॑रिन्द्रासि॒ धीरः॑ ॥

02 अनु यदीम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अनु॒ यदीं॑ म॒रुतो॑ मन्दसा॒नमार्च॒न्निन्द्रं॑ पपि॒वांसं॑ सु॒तस्य॑ ।
आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्सर्त॒वा उ॑ ॥

03 उत ब्रह्माणो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त ब्र॑ह्माणो मरुतो मे अ॒स्येन्द्रः॒ सोम॑स्य॒ सुषु॑तस्य पेयाः ।
तद्धि ह॒व्यं मनु॑षे॒ गा अवि॑न्द॒दह॒न्नहिं॑ पपि॒वाँ इन्द्रो॑ अस्य ॥

04 आद्रोदसी वितरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे॑ मृ॒गं कः॑ ।
जिग॑र्ति॒मिन्द्रो॑ अप॒जर्गु॑राणः॒ प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न् ॥

05 अध क्रत्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अध॒ क्रत्वा॑ मघव॒न्तुभ्यं॑ दे॒वा अनु॒ विश्वे॑ अददुः सोम॒पेय॑म् ।
यत्सूर्य॑स्य ह॒रितः॒ पत॑न्तीः पु॒रः स॒तीरुप॑रा॒ एत॑शे॒ कः ॥

06 नव यदस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नव॒ यद॑स्य नव॒तिं च॑ भो॒गान्त्सा॒कं वज्रे॑ण म॒घवा॑ विवृ॒श्चत् ।
अर्च॒न्तीन्द्रं॑ म॒रुतः॑ स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्याम् ॥

07 सखा सख्ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सखा॒ सख्ये॑ अपच॒त्तूय॑म॒ग्निर॒स्य क्रत्वा॑ महि॒षा त्री श॒तानि॑ ।
त्री सा॒कमिन्द्रो॒ मनु॑षः॒ सरां॑सि सु॒तं पि॑बद्वृत्र॒हत्या॑य॒ सोम॑म् ॥

08 त्री यच्छता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां॑सि म॒घवा॑ सो॒म्यापाः॑ ।
का॒रं न विश्वे॑ अह्वन्त दे॒वा भर॒मिन्द्रा॑य॒ यदहिं॑ ज॒घान॑ ॥

09 उशना यत्सहस्यैथ्रयातम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया॑तं गृ॒हमि॑न्द्र जूजुवा॒नेभि॒रश्वैः॑ ।
व॒न्वा॒नो अत्र॑ स॒रथं॑ ययाथ॒ कुत्से॑न दे॒वैरव॑नोर्ह॒ शुष्ण॑म् ॥

10 प्रान्यच्चक्रमवृहः सूर्यस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रान्यच्च॒क्रम॑वृहः॒ सूर्य॑स्य॒ कुत्सा॑या॒न्यद्वरि॑वो॒ यात॑वेऽकः ।
अ॒नासो॒ दस्यूँ॑रमृणो व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चः ॥

11 स्तोमासस्त्वा गौरिवीतेरवर्धन्नरन्धयो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तोमा॑सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नर॑न्धयो वैदथि॒नाय॒ पिप्रु॑म् ।
आ त्वामृ॒जिश्वा॑ स॒ख्याय॑ चक्रे॒ पच॑न्प॒क्तीरपि॑बः॒ सोम॑मस्य ॥

12 नवग्वासः सुतसोमास - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नव॑ग्वासः सु॒तसो॑मास॒ इन्द्रं॒ दश॑ग्वासो अ॒भ्य॑र्चन्त्य॒र्कैः ।
गव्यं॑ चिदू॒र्वम॑पि॒धान॑वन्तं॒ तं चि॒न्नरः॑ शशमा॒ना अप॑ व्रन् ॥

13 कथो नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या॑ मघव॒न्या च॒कर्थ॑ ।
या चो॒ नु नव्या॑ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते॑ वि॒दथे॑षु ब्रवाम ॥

14 एता विश्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ता विश्वा॑ चकृ॒वाँ इ॑न्द्र॒ भूर्यप॑रीतो ज॒नुषा॑ वी॒र्ये॑ण ।
या चि॒न्नु व॑ज्रिन्कृ॒णवो॑ दधृ॒ष्वान्न ते॑ व॒र्ता तवि॑ष्या अस्ति॒ तस्याः॑ ॥

15 इन्द्र ब्रह्म - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒ ब्रह्म॑ क्रि॒यमा॑णा जुषस्व॒ या ते॑ शविष्ठ॒ नव्या॒ अक॑र्म ।
वस्त्रे॑व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीरः॒ स्वपा॑ अतक्षम् ॥