०२८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ समिद्धो अग्निः’ इति षड़ृचं चतुर्दशं सूक्तम् । अत्रेयमनुक्रमणिका - समिद्धो विश्ववारात्रेयी त्रिष्टुब्जगती त्रिष्टुबनुष्टुब्गायत्र्यौ ’ इति । अत्रिगोत्रोत्पन्ना विश्ववारानामिका अस्य सूक्तस्य ऋषिः । आद्यातृतीये त्रिष्टुभौ द्वितीया जगती चतुर्थ्यनुष्टुबन्त्ये गायत्र्यौ । अग्निर्देवता । सूक्तविनियोगो लैङ्गिकः ॥

Jamison Brereton

28 (382)
Agni
Viśvavārā Ātreyī
6 verses: triṣṭubh 1, 3, jagatī 2, anuṣṭubh 4, gāyatrī 5, 6, arranged in trcas ̥
The Anukramaṇī attributes this hymn to a female poet, but her name is extracted from viśvávārā “bringing all desirable things” in 1c, which describes the sacrificial ladle. One of the striking features of this hymn is its use of four different meters in its six verses. As that metrical variation suggests, the hymn is not a unified com position but rather a collection of verses from the Atri tradition, brought together as sāmidhenī verses to accompany the kindling of fire. There are similar com posite sāmidhenī hymns in the collections of the Viśvāmitras (III.27) and of the Bharadvājas (VI.16). As Proferes (2003: 10) notes, these hymns are three of the four hymns used by both the Śāṅkhāyana and Āśvalāyana traditions for the compilation of the sāmidhenī verses used in the classical Vedic rites.
Even though the hymn is a compilation, the tr̥ca form does reflect its structure. The first three verses urge Agni to show himself as he comes into flame. In 1cd the description sounds as though it might refer to the dawn (in 1b), but at the end the subject is revealed to be the ghee-filled ladle, or perhaps it is both the ghee-filled

ladle and the ghee-filled dawn that move forward, the first to the east, the second toward the west. The second tr̥ca (4–6) begins with a praise of the fire in full blaze and an invocation to him to take on the task of bringing the oblations to the gods.

01 समिद्धो अग्निर्दिवि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समि॑द्धो अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा॑ति ।
एति॒ प्राची॑ वि॒श्ववा॑रा॒ नमो॑भिर्दे॒वाँ ईळा॑ना ह॒विषा॑ घृ॒ताची॑ ॥

02 समिध्यमानो अमृतस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मि॒ध्यमा॑नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं॑ सचसे स्व॒स्तये॑ ।
विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्पु॒रः ॥

03 अग्ने शर्ध - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु ।
सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥

04 समिद्धस्य प्रमहसोऽग्ने - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समि॑द्धस्य॒ प्रम॑ह॒सोऽग्ने॒ वन्दे॒ तव॒ श्रिय॑म् ।
वृ॒ष॒भो द्यु॒म्नवाँ॑ असि॒ सम॑ध्व॒रेष्वि॑ध्यसे ॥

05 समिद्धो अग्न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

समि॑द्धो अग्न आहुत दे॒वान्य॑क्षि स्वध्वर ।
त्वं हि ह॑व्य॒वाळसि॑ ॥

06 आ जुहोता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ जु॑होता दुव॒स्यता॒ग्निं प्र॑य॒त्य॑ध्व॒रे ।
वृ॒णी॒ध्वं ह॑व्य॒वाह॑नम् ॥