०११

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ जनस्य गोपाः’ इति षडृचमेकादशं सूक्तमात्रेयस्य सुतंभरस्यार्षं जागतमाग्नेयम् । तथा चानुक्रान्तं - ‘जनस्य षट् सुतंभरो जागतम्’ इति । प्रातरनुवाके आश्विनशस्त्रे चास्य सूक्तस्य विनियोगः । ‘ जनस्य गोपास्त्वमग्न ऋतायवः ’ (आश्व. श्रौ. ४. १३ ) इति ॥

Jamison Brereton

11 (365)
Agni
Sutambhara Ātreya
6 verses: jagatī
As in the previous hymn, there is an energetic pointing to Agni, who is insistently named at the beginning of each pāda in verse 4 and addressed in the 2nd person at the beginning of 5abc and 6a, d. There is also an emphasis on Agni’s expanse: his radiance (vs. 1) and his smoke (vs. 3) touch heaven; he is a visible beacon (vss. 2, 3); he is present in every household (vs. 4); he is filled with vast power (śávas, vs. 5); and he even extends backward in time all the way to the first man, Vivasvant (vs. 3). The description of Agni as shining for the Bharatas (vs. 1) may explain why there is this emphasis on his expanse. The Agni of this hymn may be the tribal fire of the Bharatas, and therefore the poet wishes to emphasize Agni’s presence among all the people of the Bharatas and the extent of the Bharatas’ territory or power.

01 जनस्य गोपा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से ।
घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्यः॒ शुचिः॑ ॥

02 यज्ञस्य केतुम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी॑धिरे ।
इन्द्रे॑ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ॥

03 असम्मृष्थो जायसे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अस॑म्मृष्टो जायसे मा॒त्रोः शुचि॑र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः ।
घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ॥

04 अग्निर्नो यज्ञमुप - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर्नो॑ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रन्ते गृ॒हेगृ॑हे ।
अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुम् ॥

05 तुभ्येदमग्ने मधुमत्तमम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं॑ मनी॒षा इ॒यम॑स्तु॒ शं हृ॒दे ।
त्वां गिरः॒ सिन्धु॑मिवा॒वनी॑र्म॒हीरा पृ॑णन्ति॒ शव॑सा व॒र्धय॑न्ति च ॥

06 त्वामग्ने अङ्गिरसो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने ।
स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत्त्वामा॑हुः॒ सह॑सस्पु॒त्रम॑ङ्गिरः ॥