सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
•अग्न ओजिष्ठम् ’ इति सप्तर्चं दशमं सूक्तम् । ऋष्यादि विनियोगश्च पूर्ववत् । चतुर्थीसप्तम्यौ पङ्क्ती । ‘ अग्न ओजिष्ठमन्त्याचतुर्थ्यौ च ’ इत्यनुक्रान्तम् ॥
Jamison Brereton
10 (364)
Agni
Gaya Ātreya
7 verses: anuṣṭubh, except paṅkti 4, 7
Oldenberg (1897: 390) remarks that this hymn “seems to stand parallel with” the preceding hymn, which is attributed to the same poet. The hymn comprises a direct and energetic plea for wealth both for those chanting praise songs and for their patrons, their sūrís, explicitly mentioned in verses 3 and 6. In verse 3 it is not clear whether “patrons” and “men” refer to patrons and priests or whether “men” is in apposition to patrons, and then in verse 4, whether those beautifying the songs are patrons or priests or both. If both, which we think most likely, then the “gifts of horses” could refer to actual horses that patrons bring and metaphoric horses, the songs that priests offer.
The hymn is marked by repeated pointing at Agni as the one who can and should bring this wealth. So verses 2, 3, and 7 all begin with a 2nd-person pronoun followed immediately by an address to Agni: “You, o Agni!” In verse 2 there is a progression from Agni’s will to sacrifice, to his skill to do so, and finally to his “effective action” in performing the rite, at which point he becomes “worthy of the sacrifice,” that is, both worthy to perform his priest’s role and worthy to receive offerings as a god.
01 अग्नओजिष्टमा भर - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो ।
प्र नो॑ रा॒या परी॑णसा॒ रत्सि॒ वाजा॑य॒ पन्था॑म् ॥
मूलम् ...{Loading}...
अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो ।
प्र नो॑ रा॒या परी॑णसा॒ रत्सि॒ वाजा॑य॒ पन्था॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गय आत्रेयः
- छन्दः - अनुष्टुप्
Thomson & Solcum
अ꣡ग्न ओ꣡जिष्ठम् आ꣡ भर
द्युम्न꣡म् अस्म꣡भ्यम् अध्रिगो
प्र꣡ नो राया꣡ प꣡रीणसा
र꣡त्सि वा꣡जाय प꣡न्था᳐म्
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
bhara ← √bhr̥- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ójiṣṭham ← ójiṣṭha- (nominal stem)
{case:NOM, gender:N, number:SG}
adhrigo ← ádhrigu- (nominal stem)
{case:VOC, gender:M, number:SG}
asmábhyam ← ahám (pronoun)
{case:DAT, number:PL}
dyumnám ← dyumná- (nominal stem)
{case:NOM, gender:N, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
párīṇasā ← párīṇas- (nominal stem)
{case:INS, gender:N, number:SG}
prá ← prá (invariable)
{}
rāyā́ ← rayí- ~ rāy- (nominal stem)
{case:INS, gender:M, number:SG}
pánthām ← pánthā- ~ path- (nominal stem)
{case:ACC, gender:M, number:SG}
rátsi ← √rad- (root)
{number:SG, person:2, mood:IMP, voice:ACT}
vā́jāya ← vā́ja- (nominal stem)
{case:DAT, gender:M, number:SG}
पद-पाठः
अग्ने॑ । ओजि॑ष्ठम् । आ । भ॒र॒ । द्यु॒म्नम् । अ॒स्मभ्य॑म् । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ।
प्र । नः॒ । रा॒या । परी॑णसा । रत्सि॑ । वाजा॑य । पन्था॑म् ॥
Hellwig Grammar
- agna ← agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- ojiṣṭham ← ojiṣṭha
- [noun], accusative, singular, neuter
- “powerful.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- bhara ← bhṛ
- [verb], singular, Present imperative
- “bring; hold; fill; support; wear; possess; carry; nourish; keep; hire; have; satiate; follow; bear.”
- dyumnam ← dyumna
- [noun], accusative, singular, neuter
- “magnificence.”
- asmabhyam ← mad
- [noun], dative, plural
- “I; mine.”
- adhrigo ← adhrigu
- [noun], vocative, singular, masculine
- “rich; powerful.”
- pra
- [adverb]
- “towards; ahead.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- rāyā ← rai
- [noun], instrumental, singular, masculine
- “wealth; possession; rai [word]; gold.”
- parīṇasā ← parīṇas
- [noun], instrumental, singular, masculine
- “plenty.”
- ratsi ← rad
- [verb], singular, Aorist conj./subj.
- “dig.”
- vājāya ← vāja
- [noun], dative, singular, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- panthām ← pathin
- [noun], accusative, singular, masculine
- “way; road; path [word]; journey; method.”
सायण-भाष्यम्
हे अग्ने ओजिष्ठं बलवत्तमं द्युम्नम् । द्योतते कटकमुकुटादिरूपेण सर्वत्र प्रकाशते इति द्युम्नं धनम् । अस्मभ्यम् आ भर आहर । हे अध्रिगो अधृतगमन। अधृतमप्रतिहतं गमनं यस्येति अधृता अनिवारिता गावो रश्मयो यस्येति वा अधृतगुः अध्रिगुः । तस्य संबोधनम् । नः अस्मान् परीणसा परितो व्यापकेन राया धनेन प्र प्रकर्षेण योजय । वाजाय अन्नलाभाय पन्थां पन्थानमन्नस्य मत्समीपप्राप्तिसाधनं मार्गं रत्सि विलिख । कुर्वित्यर्थः ॥ ओजिष्ठम् । “ उब्ज आर्जवे ‘। ‘ उब्जेर्बले बलोपश्च’ इत्यसुन् बलोपश्च । गुणः । ओजः । तदस्यास्ति’ इत्यर्थे ’ अस्मायामेधा’ इत्यादिना विनिः । ‘अतिशायने’ इति इष्ठन्। विन्मतोर्लुक् । ‘ टेः’ इति टिलोपः। नित्त्वादाद्युदात्तः । द्युम्नम् । ‘ द्युत दीप्तौ ’ इत्यस्माद्धातोः ’ सुम्नद्युम्ननिम्न ’ इत्यादिना नक्प्रत्ययो मकारश्चान्तादेशो निपात्यते । प्रत्ययस्वरेणान्तोदात्तः । अध्रिगो । अधृतशब्दस्य अध्र्यादेशः । गोशब्दस्योपसर्जनह्रस्वत्वम् । आमन्त्रितस्य निघातः । परीणसा । ‘णस कौटिल्ये’ । अत्र व्याप्त्यर्थो धातूनामनेकार्थत्वात् । अस्मात् संपदादिलक्षणो भावे क्विप् । परि प्राप्तं नस् व्यापनं यस्य तत्तथोक्तम् ।’ उपसर्गादसमासेऽपि ’ इति णत्वम् । अत्र प्रापणक्रियया युक्तस्य परेर्णसतिं प्रत्युपसर्गसंज्ञा नास्ति ‘यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञाः ’ (पा. सू. १. ४. ६०. ३) इति न्यायात् । अतः कथं णत्वम् । एवं तर्हि ’ उपसर्गाद्बहुलम् इति वचनात् णसो णत्वं भविष्यति ।’ निपातस्य च ’ इति पूर्वपदस्य दीर्घः । ‘ बहुव्रीहौ प्रकृत्या’ इति पूर्वपदप्रकृतिस्वरत्वम् । रत्सि ।’ रद विलेखने ’ । भौवादिकः । ‘बहुलं छन्दसि ’ इति शपो लुक् । पादादित्वान्निघाताभावः । पन्थाम् । द्वितीयैकवचने ‘ इतोऽत् सर्वनामस्थाने ’ इत्यत् । नकारलोपश्छान्दसः । ‘पथिमथोः सर्वनामस्थाने ’ इत्याद्युदात्तत्वम् ॥
Wilson
English translation:
“Agni, of irresistible prowess, bring to us most powerful treasure; (invest us) with surrounding wealth; mark out the paths to abundance.”
Jamison Brereton
O Agni, who are never poor, bring here the most powerful
brilliance to us.
With wealth and abundance, cut a path to victory’s prize for us.674 V.11
Griffith
BRING us most mighty splendour thou, Agni, resistless on thy way.
With overflowing store of wealth mark out for us a path to strength.
Oldenberg
Agni, bring us the mightiest splendour, O liberal one 1! With wealth and plenty cleave a path for us to booty.
Geldner
Agni! Bring uns mächtigstes Ansehen, du Reicher; bahn uns mit vollzähligem Reichtum den Weg zum Gewinn!
Grassmann
Unhemmbar schreitend führe uns, o Agni, stärksten Reichthum zu, Und brich durch Güterfülle uns zu Macht und Wohlergehn die Bahn;
Elizarenkova
О Агни, принеси нам самый сильный
Блеск, о богатый (бог)!
Полной мерой богатства
Проложи нам путь к награде!
अधिमन्त्रम् (VC)
- अग्निः
- गय आत्रेयः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब सात ऋचावाले दशवें सूक्त का आरम्भ है, उसके प्रथम मन्त्र में अग्निशब्दार्थ विद्वद्विषय को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अध्रिगो) धारण करनेवालों को प्राप्त होनेवाले (अग्ने) विद्वन् ! आप (अस्मभ्यम्) हम लोगों के लिये (ओजिष्ठम्) अत्यन्त पराक्रमयुक्त (द्युम्नम्) यश वा धन को (आ, भर) चारों ओर से धारण कीजिये और (नः) हम लागों को (परीणसा) बहुत (राया) धन से (वाजाय) विज्ञान के लिये (पन्थाम्) मार्ग को (प्र) प्राप्त होकर (रत्सि) रमते हो, इससे सत्कार करने योग्य हो ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अन्य जनों के श्रेष्ठ उपदेश से पुण्यकीर्त्ति को बढ़ाते, वे धर्म्म सम्बन्धी यशवाले होते हैं ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अध्रिगोऽग्ने ! त्वमस्मभ्यमोजिष्ठं द्युम्नमा भर नोऽस्मान् परीणसा राया वाजाय पन्थां प्राप्य रत्सि तस्मात् सत्कर्त्तव्योऽसि ॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथाग्निशब्दार्थविद्वद्गुणानाह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) विद्वन् (ओजिष्ठम्) अतिशयेन पराक्रमयुक्तम् (आ) (भर) समन्ताद्धर (द्युम्नम्) यशो धनं वा (अस्मभ्यम्) (अध्रिगो) योऽधॄन् धारकान् गच्छन्ति तत्सम्बुद्धौ (प्र) (नः) अस्मान् (राया) धनेन (परीणसा) (रत्सि) रमसे (वाजाय) विज्ञानाय (पन्थाम्) मार्गम् ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये मनुष्या अन्येषां सदुपदेशेन पुण्यकीर्तिं वर्धयन्ति ते धर्मकीर्तयो भवन्ति ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात अग्नी शब्दाचा अर्थ, विद्वान व विद्यार्थी यांचे गुणवर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्वसुक्तार्थाबरोबर संगती जाणावी.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी माणसे इतरांच्या श्रेष्ठ उपदेशानुसार पुण्य करतात व कीर्ती वाढवितात त्यांना धर्मयुक्त कीर्ती प्राप्त होते.
02 त्वं नो - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ ।
त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ॥
मूलम् ...{Loading}...
त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ ।
त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गय आत्रेयः
- छन्दः - अनुष्टुप्
Thomson & Solcum
तुवं꣡ नो अग्ने अद्भुत
क्र꣡त्वा द꣡क्षस्य मंह꣡ना
तुवे꣡ असुर्य᳡म् आ꣡रुहत्
क्राणा꣡ मित्रो꣡ न꣡ यज्ञि꣡यः
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
adbhuta ← ádbhuta- (nominal stem)
{case:VOC, gender:M, number:SG}
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
dákṣasya ← dákṣa- (nominal stem)
{case:GEN, gender:M, number:SG}
krátvā ← krátu- (nominal stem)
{case:INS, gender:M, number:SG}
maṁhánā ← maṁhánā- (nominal stem)
{case:INS, gender:F, number:SG}
ā́ ← ā́ (invariable)
{}
aruhat ← √ruh- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
asuryàm ← asuryà- (nominal stem)
{case:NOM, gender:N, number:SG}
tvé ← tvám (pronoun)
{case:LOC, number:SG}
krāṇā́ ← √kr̥- (root)
{case:NOM, gender:M, number:SG, tense:AOR, voice:MED}
mitráḥ ← mitrá- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
yajñíyaḥ ← yajñíya- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒द्भु॒त॒ । क्रत्वा॑ । दक्ष॑स्य । मं॒हना॑ ।
त्वे इति॑ । अ॒सु॒र्य॑म् । आ । अ॒रु॒ह॒त् । क्रा॒णा । मि॒त्रः । न । य॒ज्ञियः॑ ॥
Hellwig Grammar
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- adbhuta
- [noun], vocative, singular, masculine
- “extraordinary; amazing; supernatural.”
- kratvā ← kratu
- [noun], instrumental, singular, masculine
- “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”
- dakṣasya ← dakṣa
- [noun], genitive, singular, masculine
- “Dakṣa; ability; cock; fitness; will; purpose; disposition; cock.”
- maṃhanā
- [noun], instrumental, singular, feminine
- tve ← tvad
- [noun], locative, singular
- “you.”
- asuryam ← asurya
- [noun], nominative, singular, neuter
- “dignity.”
- āruhat ← āruh ← √ruh
- [verb], singular, Imperfect
- “board; hop on; climb; ascend; descend; ride; copulate; grow.”
- krāṇā
- [adverb]
- mitro ← mitraḥ ← mitra
- [noun], nominative, singular, masculine
- “friend; Mitra; mitra [word]; sun; ally.”
- na
- [adverb]
- “not; like; no; na [word].”
- yajñiyaḥ ← yajñiya
- [noun], nominative, singular, masculine
- “sacrificial; divine; devoted.”
सायण-भाष्यम्
हे अग्ने अद्भुत सामर्थ्यातिशयेन सर्वेषामाश्चर्यभूत त्वं नः अस्माकं क्रत्वा कर्मणा अस्मत्कृतेन यज्ञादिव्यापारेण प्रीतः सन् ‘दक्षस्य बलस्य धनस्य वा मंहना मंहनं नाम दानं कुर्विति शेषः । यतः कारणात् त्वे त्वयि असुर्यम् असुरघ्नं बलम् आरुहत् आरूढं अतः मित्रो न सूर्य इव यज्ञियः यज्ञार्हस्त्वं क्राणा यज्ञधातुकराक्षसापनोदनलक्षणानि कर्माणि कुर्वाणो भव ॥ अद्भुत । आमन्त्रितस्याद्युदात्तत्वम् । क्रत्वा । ‘ डुकृञ् करणे । कृञः कतुः’ इति कतुप्रत्ययः । ककारो गुणवृद्धिप्रतिषेधार्थः । यणादेशः । क्रतुः कर्म । तृतीयैकवचने ’ जसादिषु वावचनम् ’ इति वचनान्नाभावाभावः । दक्षस्य । ‘ दक्ष गतिहिंसनयोः ‘। दक्ष्यन्ते हिंस्यन्तेऽनेन शत्रव इति दक्षं बलम् । ‘ करणाधिकरणयोश्च ’ इति घञ् । ञित्वात् आद्युदात्त: । मंहना। मंहतिर्दानकर्मा । ‘सुपां सुलुक् इत्याकारादेशः । त्वे । ‘सुपां सुलुक् ’ इत्यादिना डेः शेआदेशः । सुबादेशत्वादनुदात्तः । त्वशब्दः प्रत्ययस्वरेणान्तोदात्तः । ‘ एकादेश उदात्तेनोदात्त: ’ इत्येकादेशस्योदात्तत्वम् । आरुहत् । रुहेर्धातोर्लुङि ‘ कृमृदृरुहिभ्यश्छन्दसि ’ इति च्लेरङादेशः । ङित्त्वाद्गुणाभावः । क्राणा । डुकृञ् करणे ’ । शानच् । ‘ बहुलं छन्दसि ’ इति विकरणस्य लुक् । यणादेशः । ‘ सुपां सुलुक्° ’ इत्यात्वम् । चितः ’ इत्यन्तोदात्तः । यज्ञियः । यज्ञमर्हतीत्यस्मिन्नर्थे • यज्ञर्त्विग्भ्यां घखञौ ’ इति घः । प्रत्ययस्वरेणान्तोदात्तः ॥
Wilson
English translation:
“Marvellous Agni, (gratified) by our acts, (produce) in us greatness of vigour; in you abides the strength destroying evil spirits; you who are to be worshipped like Mitra, are the doer (of great deeds).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The text has only krāṇā for kurvāṇā; the acts alluded to are such as driving away the rākṣasas or other disturbers of religious rites
Jamison Brereton
You, o undeceiving Agni! By your will, by your readiness of skill for us, and by your effective action—upon you has lordliness mounted—you are worthy of the sacrifice, like Mitra.
Griffith
Ours art thou, wondrous Agni, bywisdom and bounteousness of power.
The might of Asuras rests on thee, like Mitra worshipful in act.
Oldenberg
Thou, O wonderful Agni, (protect) us, through thy power of mind, through the bounteousness of thy strength. Upon thee mysterious power has entered. (Thou art) indeed 1 like worshipful Mitra.
Geldner
Du, o wunderbarer Agni, bist durch die Einsicht und Bereitwilligkeit deines Willens - auf dir ist die Asuramacht erwachsen - durch dein Mitwirken für uns wie Mitra zu verehren.
Grassmann
Die Bahn, o hehrer Agni, uns durch Weisheit und durch Kräftigung; Auf dir stieg Himmelskraft empor, wie Mitra wirkst du heiliger.
Elizarenkova
Ты для нас, о Агни удивительный,
Благодаря силе духа, щедрости силы действия –
В тебе поднялась природа Асуры –
Благодаря содействию (нам) достоин жертв, подобно Митре.
अधिमन्त्रम् (VC)
- अग्निः
- गय आत्रेयः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अद्भुत) आश्चर्ययुक्त उत्तम गुण, कर्म्म और स्वभाववाले (अग्ने) अध्यापक और उपदेशक ! (त्वम्) आप (क्रत्वा) बुद्धि से (दक्षस्य) चतुर विद्या और बल से युक्त पुरुष के (मंहना) महत्त्व से जैसे (त्वे) आप में (असुर्य्यम्) असुरसम्बन्धी कर्म (क्राणा) करता हुआ (मित्रः) मित्र (यज्ञियः) यज्ञ करने योग्य के (न) सदृश (आ, अरुहत्) बढ़ता है, वैसे (नः) हम लोगों को बढ़ाइये ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है । वही उत्तम विद्वान् होता है, जो सब के सत्कार के लिये विद्या का उपदेश देता है ॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अद्भुताऽग्ने ! त्वं क्रत्वा दक्षस्य मंहना यथा त्वेऽसुर्य्यं क्राणा मित्रो यज्ञियो नाऽऽरुहत्तथा नः वर्धय ॥२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) (नः) अस्मान् (अग्ने) अध्यापकोपदेशक (अद्भुत) आश्चर्योत्तमगुणकर्मस्वभाव (क्रत्वा) प्रज्ञया (दक्षस्य) चतुरस्य विद्याबलयुक्तस्य (मंहना) महत्त्वेन (त्वे) त्वयि (असुर्य्यम्) असुरसम्बन्धिनम् (आ, अरुहत्) (क्राणा) कुर्वन् (मित्रः) (न) इव (यज्ञियः) यज्ञमनुष्ठातुमर्हः ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः । स एवोत्तमो विद्वान् भवति यः सर्वेषां सत्काराय विद्योपदेशं ददाति ॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जो सर्वांचा सत्कार व्हावा या उद्देश्याने उपदेश करतो तोच उत्तम विद्वान असतो. ॥ २ ॥
03 त्वं नो - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय ।
ये स्तोमे॑भिः॒ प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः ॥
मूलम् ...{Loading}...
त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय ।
ये स्तोमे॑भिः॒ प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गय आत्रेयः
- छन्दः - अनुष्टुप्
Thomson & Solcum
तुवं꣡ नो अग्न एषां᳐
ग꣡यम् पुष्टिं꣡ च वर्धय
ये꣡ स्तो꣡मेभिः प्र꣡ सूर꣡यो
न꣡रो मघा꣡नि आनशुः꣡
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
eṣām ← ayám (pronoun)
{case:GEN, gender:M, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
ca ← ca (invariable)
{}
gáyam ← gáya- (nominal stem)
{case:ACC, gender:M, number:SG}
puṣṭím ← puṣṭí- (nominal stem)
{case:ACC, gender:F, number:SG}
vardhaya ← √vr̥dh- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
prá ← prá (invariable)
{}
stómebhiḥ ← stóma- (nominal stem)
{case:INS, gender:M, number:PL}
sūráyaḥ ← sūrí- (nominal stem)
{case:NOM, gender:M, number:PL}
yé ← yá- (pronoun)
{}
ānaśúḥ ← √naś- 1 (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
maghā́ni ← maghá- (nominal stem)
{case:NOM, gender:N, number:PL}
náraḥ ← nár- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
त्वम् । नः॒ । अ॒ग्ने॒ । ए॒षा॒म् । गय॑म् । पु॒ष्टिम् । च॒ । व॒र्ध॒य॒ ।
ये । स्तोमे॑भिः । प्र । सू॒रयः॑ । नरः॑ । म॒घानि॑ । आ॒न॒शुः ॥
Hellwig Grammar
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- no ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- agna ← agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- eṣāṃ ← eṣām ← idam
- [noun], genitive, plural, masculine
- “this; he,she,it (pers. pron.); here.”
- gayam ← gaya
- [noun], accusative, singular, masculine
- “house; Gaya; family; Gaya; property; Gaya; wealth; livestock.”
- puṣṭiṃ ← puṣṭim ← puṣṭi
- [noun], accusative, singular, feminine
- “prosperity; growth; increase; puṣṭi; luxury; wealth; comfort; increase; corpulence.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- vardhaya ← vardhay ← √vṛdh
- [verb], singular, Present imperative
- “increase; strengthen; promote; rear; add; greet; laud.”
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- stomebhiḥ ← stoma
- [noun], instrumental, plural, masculine
- “hymn; Stoma; stoma [word].”
- pra
- [adverb]
- “towards; ahead.”
- sūrayo ← sūrayaḥ ← sūri
- [noun], nominative, plural, masculine
- “patron.”
- naro ← naraḥ ← nṛ
- [noun], nominative, plural, masculine
- “man; man; nṛ [word]; crew; masculine.”
- maghāny ← maghāni ← magha
- [noun], accusative, plural, neuter
- “gift; wealth; reward; wages; reward.”
- ānaśuḥ ← aś
- [verb], plural, Perfect indicative
- “get; reach; enter (a state).”
सायण-भाष्यम्
हे अग्ने त्वम् एषां यज्ञर्त्विग्भ्यां नः त्वत्स्तावकानामस्माकं गयम् । गम्यते निवासायेति गयं गृहं गीयते स्तूयत इति वा गयं धनम् । पुष्टिं च गवादिविषयां पुष्टिं च वर्धय वृद्धिं प्रापय । ये लोके प्रसिद्धाः सूरयः लब्धवर्णाः नरः स्तोतारो मनुष्याः स्तोमेभिः स्तोमैः स्तोत्रैः मघानि मंहनीयानि गवादिधनानि यथा प्र आनशुः प्राप्नुवन् तद्वद्वयमपीत्यर्थः ॥ गयम् । गृहपक्षे गमेः ’ अघ्न्यादयश्च ’ इति यत्प्रत्ययान्तो मकारलोपश्च निपात्यते । धनपक्षे ‘ गा स्तुतौ ‘। अस्माद्यत्प्रत्ययः । ह्रस्वत्वम् ।’ यतोऽनावः’ इत्याद्युदात्तत्वम् । पुष्टिम् । ‘ पुष पुष्टौ ’ । स्त्रियां क्तिन् । छान्दसत्वादन्तोदात्तत्वम् । स्तोमेभिः । ‘ष्टुञ् स्तुतौ ‘। ’ अर्तिस्तुसुहु° । इत्यादिना मन् । गुणः । नित्त्वादाद्युदात्तः । आनशुः । अशू व्याप्तौ । लिट् । द्विर्वचनम् । हलादिशेषः । अत आदेः’ इत्यात्वम् । ‘अश्नोतेश्च ’ इति नुडागमः । निघातः ॥
Wilson
English translation:
“Augment, Agni, our dwelling and prosperity, for the devout men (who have propitiated you) by their praises have acquired riches.”
Jamison Brereton
You, o Agni! Increase for us the household and prosperity of these, our patrons (and) our men, who have obtained rewards through
praise songs,
Griffith
Agni, increase our means of life, increase the house and home of these,
The men, the princes who have won great riches through our hymns of praise.
Oldenberg
Thou, O Agni, increase for our sake the dominion and the prosperity of those liberal givers, (of those) men who have accomplished liberalities (towards us) for our songs of praise.
Geldner
Mehre du, Agni, Haus und Wohlstand dieser unserer gönnerhaften Herren, die durch unsere Loblieder Schätze zum verschenken erlangt haben;
Grassmann
Den Männern, unsern Opferherrn, o Agni, mehre Hab’ und Gut, Die durch der Lobgesänge Kraft gewonnen haben reichen Schatz.
Elizarenkova
Ты для нас, о Агни, укрепи
Дом и процветание этих мужей,
Покровителей, которые благодаря (нашим) восхвалениям
Достигли (щедрых) даров.
अधिमन्त्रम् (VC)
- अग्निः
- गय आत्रेयः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वद्विषय को मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! (ये) जो (नरः) नायक (सूरयः) विद्वान् जन (स्तोमेभिः) वेद में वर्त्तमान स्तुति के प्रकरणों से (मघानि) धनों को (प्र, आनशुः) प्राप्त होवें, उनके साथ (त्वम्) आप (नः) हम लोगों और (एषाम्) इनके (गयम्) सन्तान तथा गृह वा धन (च) और (पुष्टिम्) पुष्टि को (वर्धय) वृद्धि कीजिये ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वानों को चाहिये कि यथार्थवक्ताओं के सहित सब मनुष्यों के सुख और बल को बढ़ावें ॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने ! ये नरः सूरयः स्तोमेभिर्मघानि प्रानशुस्तैः सह त्वं न एषां गयं च पुष्टिं च वर्धय ॥३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्विद्वद्विषयमाह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) (नः) अस्माकम् (अग्ने) विद्वन् (एषाम्) (गयम्) अपत्यं गृहं च। गय इत्यपत्यनामसु पठितम्। (निघं०२.२)। धननामसु पठितम्। (निघं०२.१) गृहनामसु पठितम्। (निघं०३.४) (पुष्टिम्) (च) (वर्धय) (ये) (स्तोमेभिः) वेदस्थैः प्रकरणैः स्तोत्रैः (प्र) (सूरयः) विपश्चितः (नरः) नेतारः (मघानि) मघानि धनानि (आनशुः) प्राप्नुयुः ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वद्भिराप्तैः सहितैः सर्वेषां मनुष्याणां सुखं बलं च वर्द्ध्येत ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - विद्वानांनी आप्तविद्वानांसह सर्व माणसांचे सुख व बल वाढवावे. ॥ ३ ॥
04 ये अग्ने - पङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
ये अ॑ग्ने चन्द्र ते॒ गिरः॑ शु॒म्भन्त्यश्व॑राधसः ।
शुष्मे॑भिः शु॒ष्मिणो॒ नरो॑ दि॒वश्चि॒द्येषां॑ बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒ त्मना॑ ॥
मूलम् ...{Loading}...
ये अ॑ग्ने चन्द्र ते॒ गिरः॑ शु॒म्भन्त्यश्व॑राधसः ।
शुष्मे॑भिः शु॒ष्मिणो॒ नरो॑ दि॒वश्चि॒द्येषां॑ बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒ त्मना॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गय आत्रेयः
- छन्दः - पङ्क्तिः
Thomson & Solcum
ये꣡ अग्ने चन्द्र ते गि꣡रः
शुम्भ꣡न्ति अ꣡श्वराधसः
शु꣡ष्मेभिः शुष्मि꣡णो न꣡रो
दिव꣡श् चिद् ये꣡षा᳐म् बृह꣡त्
सुकीर्ति꣡र् बो꣡धति त्म꣡ना
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
genre M
Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
candra ← candrá- (nominal stem)
{case:VOC, gender:M, number:SG}
gíraḥ ← gír- ~ gīr- (nominal stem)
{case:NOM, gender:F, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
yé ← yá- (pronoun)
{}
áśvarādhasaḥ ← áśvarādhas- (nominal stem)
{case:NOM, gender:M, number:PL}
śumbhánti ← √śubh- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
náraḥ ← nár- (nominal stem)
{case:NOM, gender:M, number:PL}
śúṣmebhiḥ ← śúṣma- (nominal stem)
{case:INS, gender:M, number:PL}
śuṣmíṇaḥ ← śuṣmín- (nominal stem)
{case:NOM, gender:M, number:PL}
br̥hát ← br̥hánt- (nominal stem)
{case:NOM, gender:N, number:SG}
cit ← cit (invariable)
{}
diváḥ ← dyú- ~ div- (nominal stem)
{case:ABL, gender:M, number:SG}
yéṣām ← yá- (pronoun)
{case:GEN, gender:M, number:PL}
bódhati ← √budh- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:ACT}
sukīrtíḥ ← sukīrtí- (nominal stem)
{case:NOM, gender:F, number:SG}
tmánā ← tmán- (nominal stem)
{case:INS, gender:M, number:SG}
पद-पाठः
ये । अ॒ग्ने॒ । च॒न्द्र॒ । ते॒ । गिरः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः ।
शुष्मे॑भिः । शु॒ष्मिणः॑ । नरः॑ । दि॒वः । चि॒त् । येषा॑म् । बृ॒हत् । सु॒ऽकी॒र्तिः । बोध॑ति । त्मना॑ ॥
Hellwig Grammar
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- candra
- [noun], vocative, singular, masculine
- “aglitter(p); shining.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- giraḥ ← gir
- [noun], accusative, plural, feminine
- “hymn; praise; voice; words; invocation; command; statement; cry; language.”
- śumbhanty ← śumbhanti ← śubh
- [verb], plural, Present indikative
- “look; shine; beautify.”
- aśvarādhasaḥ ← aśva
- [noun], masculine
- “horse; aśva [word]; Aśva; stallion.”
- aśvarādhasaḥ ← rādhasaḥ ← rādhas
- [noun], nominative, plural, masculine
- “gift; munificence; liberality; bounty.”
- śuṣmebhiḥ ← śuṣma
- [noun], instrumental, plural, masculine
- “vigor; energy; fire; hiss; courage.”
- śuṣmiṇo ← śuṣmiṇaḥ ← śuṣmin
- [noun], nominative, plural, masculine
- “strong; hotheaded.”
- naro ← naraḥ ← nṛ
- [noun], nominative, plural, masculine
- “man; man; nṛ [word]; crew; masculine.”
- divaś ← divaḥ ← div
- [noun], ablative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- cid ← cit
- [adverb]
- “even; indeed.”
- yeṣām ← yad
- [noun], genitive, plural, masculine
- “who; which; yat [pronoun].”
- bṛhat
- [noun], nominative, singular, neuter
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- sukīrtir ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sukīrtir ← kīrtiḥ ← kīrti
- [noun], nominative, singular, feminine
- “fame; fame; glory; kīrti [word]; mention.”
- bodhati ← budh
- [verb], singular, Present indikative
- “understand; notice; wake up; observe; detect; attend to; awaken; attend.”
- tmanā ← tman
- [noun], instrumental, singular, masculine
- “self.”
सायण-भाष्यम्
हे अग्ने चन्द्र सर्वेषां प्राणिनामाह्लादकर ये नरः ते गिरः त्वत्संबन्धिस्तोत्ररूपा वाचः शुम्भन्ति शोभनाः कुर्वन्ति ते अश्वराधसः अश्वधना भवन्ति । एतेन सर्वसमृद्धिरुपलक्ष्यते । किंच । शुष्मिणः बलवन्तः सन्तः शुष्मेभिः शुष्मैः स्वकीयैर्बलैः सत्त्वैः शत्रुशोषका भवन्ति । येषां त्वत्संबन्धिनं स्तवं कुर्वतां दिवश्चित् आकाशादपि बृहत् महती सुकीर्तिः भवति । सर्वदिगन्तरालवर्तिनी कीर्तिर्भवतीत्यर्थः । एवंविधं त्वां गयः त्मना आत्मना स्वयमेव बोधति बोधयति ॥ शुम्भन्ति । ‘शुभ शुम्भ दीप्तौ । तुदादिः । पादादित्वान्निघाताभावः । लसार्वधातुकानुदात्तत्वे प्राप्ते सति शिष्टत्वाद्विकरणस्वर एव । अश्वराधसः । ‘ अशू व्याप्तौ । “ अशुपुषि ’ इत्यादिना क्वन् । अश्नुते व्याप्नोत्यध्वानमित्यश्वः । नित्त्वादाद्युदात्तः । ‘राध साध संसिद्धौ । असुन् । राध्नुवन्ति साधयन्त्यनेन धर्मदीनीति राधो धनम् । बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरत्वम् । बृहत् । बृह बृहि वृद्धौ’। शतृ । ङीपो लोपश्छान्दसः । प्रत्ययस्वरः । बोधति । ‘बुध अवगमने’ । ण्यन्तात् शपि कृते तस्य छन्दस्युभयथा’ इति सार्वधातुकसंज्ञायां णिलोपः । ‘ यद्वृत्तान्नित्यम्’ इति निघाताभावः । धातुस्वरेणाद्युदात्तः । त्मना । मन्त्रेष्वाङयादेरात्मनः’ इत्याकारलोपः ॥
Wilson
English translation:
“Delightful Agni, those men who glorify you with hymns become rich in horses, and are invigorated with (foe-destroying) energies; and their great renown, spread through the firmament arouses (you) of your own accord.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Divaścid yeṣām bṛhat sukīrtir bodhati tmanā: the ṛṣi of the sūkta, Gaya is the nominative native of bodhati; evamvidham tvam gayastmanā svayam eva bodhayati, Gaya of his own accord, or of himself, as it were, arouses you Agni
Jamison Brereton
Who with their gifts of horses, o shimmering Agni, beautify songs for you—
(these) men, spirited with high spirits, whose acclaim (rises) more loftily even than heaven. In person he [=Agni] attends (to them).
Griffith
Bright Agni, they who deck their songs for thee have horses as their meed.
The men are mighty in their might, they whose high laud, as that of heaven, awakes thee of its own accord.
Oldenberg
They who adorn prayers for thee, O bright Agni, the givers of horses 1: those men are powerful in their power, whose glory awakes by itself (shining) more mightily than even the sky 2.
Geldner
Die, o schimmernder Agni, die Loblieder auf dich verschönern, indem sie Rosse schenken, die Herren, mutig an Mut, deren guter Ruf noch höher als selbst der Himmel reicht - er merkt es an sich selbst.
Grassmann
Den Männern stark durch kräft’gen Drang, die, heller Agni, Lieder dir Ausschmücken, wie man Rosse schmückt, und deren Preisgesang mit Kraft die Himmel selbst zur Andacht weckt.
Elizarenkova
(Те,) о яркий Агни, что украшают
Песни для тебя, даря коней,
Мужи, неистовые вспышками неистовства,
Чья слава выше самогo
Неба – она говорит сама о себе…
अधिमन्त्रम् (VC)
- अग्निः
- गय आत्रेयः
- स्वराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वद्विषय को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (चन्द्र) आनन्द देनेवाले (अग्ने) विद्वन् ! (ते) आपकी (अश्वराधसः) बिजुली आदि पदार्थों की सिद्धि करनेवाली (गिरः) धर्मसम्बन्धिनी वाणियों को (ये) जो (शुष्मेभिः) बलों के साथ (शुष्मिणः) बली (दिवः) कामना करते हुए (चित्) भी (नरः) मुख्य नायकजन (शुम्भन्ति) विराजते हैं और (येषाम्) जिनकी इन वाणियों को (बृहत्, सुकीर्त्तिः) बड़ी उत्तम प्रशंसायुक्त आप (त्मना) आत्मा से (बोधति) जानते हैं, वे मित्र हों ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् सदृश गुण, कर्म और स्वभाववाले मित्र होकर अग्नि आदि पदार्थों की विद्याओं को परस्पर जनाते हैं, वे सिद्ध मनोरथवाले होते हैं ॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे चन्द्राग्ने ! तेऽश्वराधसो गिरो ये शुष्मेभिः सह शुष्मिणो दिवश्चिन्नरः शुम्भन्ति येषामेता गिरो बृहत्सुकीर्त्तिर्भवान् त्मना बोधति ते सखायो भवन्तु ॥४॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) (अग्ने) विद्वन् (चन्द्र) आह्लादप्रद (ते) तव (गिरः) धर्म्या वाचः (शुम्भन्ति) विराजन्ते (अश्वराधसः) विद्युदादिपदार्थसंसाधिकाः (शुष्मेभिः) बलैः (शुष्मिणः) बलिनः (नरः) नायकाः (दिवः) कामयमानाः (चित्) अपि (येषाम्) (बृहत्, सुकीर्त्तिः) महोत्तमप्रशंसः (बोधति) जानाति (त्मना) आत्मना ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये विद्वांसस्तुल्यगुणकर्मस्वभावाः सखायो भूत्वाऽग्न्यादिपदार्थविद्यां परस्परं बोधयन्ति ते सिद्धकामा जायन्ते ॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे विद्वानांप्रमाणे गुण, कर्म, स्वभावयुक्त असून मित्र बनतात व अग्नी इत्यादी पदार्थांची विद्या परस्पर जाणून घेतात ते सिद्धकाम असतात. ॥ ४ ॥
05 तव त्ये - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राज॑न्तो यन्ति धृष्णु॒या ।
परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा॑ज॒युः ॥
मूलम् ...{Loading}...
तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राज॑न्तो यन्ति धृष्णु॒या ।
परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा॑ज॒युः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गय आत्रेयः
- छन्दः - अनुष्टुप्
Thomson & Solcum
त꣡व त्ये꣡ अग्ने अर्च꣡यो
भ्रा꣡जन्तो यन्ति धृष्णुया꣡
प꣡रिज्मानो न꣡ विद्यु꣡तः
स्वानो꣡ र꣡थो न꣡ वाजयुः꣡
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; repeated line
genre M
genre M
genre M
Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
arcáyaḥ ← arcí- (nominal stem)
{case:NOM, gender:M, number:PL}
táva ← tvám (pronoun)
{case:GEN, number:SG}
tyé ← syá- ~ tyá- (pronoun)
{case:NOM, gender:M, number:PL}
bhrā́jantaḥ ← √bhrāj- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}
dhr̥ṣṇuyā́ ← dhr̥ṣṇuyā́ (invariable)
{}
yanti ← √i- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
ná ← ná (invariable)
{}
párijmānaḥ ← párijman- (nominal stem)
{case:NOM, gender:F, number:PL}
vidyútaḥ ← vidyút- (nominal stem)
{case:NOM, gender:F, number:PL}
ná ← ná (invariable)
{}
ráthaḥ ← rátha- (nominal stem)
{case:NOM, gender:M, number:SG}
svānáḥ ← svāná- (nominal stem)
{case:NOM, gender:M, number:SG}
vājayúḥ ← vājayú- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
तव॑ । त्ये । अ॒ग्ने॒ । अ॒र्चयः॑ । भ्राज॑न्तः । य॒न्ति॒ । धृ॒ष्णु॒ऽया ।
परि॑ऽज्मानः । न । वि॒ऽद्युतः॑ । स्वा॒नः । रथः॑ । न । वा॒ज॒ऽयुः ॥
Hellwig Grammar
- tava ← tvad
- [noun], genitive, singular
- “you.”
- tye ← tya
- [noun], nominative, plural, masculine
- “that.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- arcayo ← arcayaḥ ← arci
- [noun], nominative, plural, masculine
- “flare.”
- bhrājanto ← bhrājantaḥ ← bhrāj
- [verb noun], nominative, plural
- “shine; glitter; look.”
- yanti ← i
- [verb], plural, Present indikative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- dhṛṣṇuyā
- [adverb]
- “boldly.”
- parijmāno ← parijmānaḥ ← parijman
- [noun], nominative, plural, feminine
- “encompassing(a).”
- na
- [adverb]
- “not; like; no; na [word].”
- vidyutaḥ ← vidyut
- [noun], nominative, plural, feminine
- “lightning; Vidyut; thunderbolt.”
- svāno ← svānaḥ ← svāna
- [noun], nominative, singular, masculine
- “sound.”
- ratho ← rathaḥ ← ratha
- [noun], nominative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- na
- [adverb]
- “not; like; no; na [word].”
- vājayuḥ ← vājayu
- [noun], nominative, singular, masculine
- “competing(a); competitive.”
सायण-भाष्यम्
हे अग्ने धृष्णुया धृष्णवोऽत्यन्तप्रगल्भाः भ्राजन्तः दीप्यमानाः त्ये ते प्रसिद्धाः तव अर्चयः त्वदीया रश्मयः यन्ति सर्वतो गच्छन्ति । कथमिव । परिज्मानः परितो गन्त्र्यः सर्वतो व्याप्ताः विद्युतः न अचिरप्रभा इव । अनेन प्रकाशातिशय उक्तः । स्वानः शब्दायमानः रथो न रथ इव । अनेनार्चिषां स्वनाधिक्यमुक्तम् । वाजयुः न अन्नकाम इवान्नार्थं युद्धेषु शत्रुविजयाय यथा प्रवर्तते तद्वदित्यर्थः । अनेनाहुतिविषयोऽभिलाष उक्तः ॥ यन्ति । ‘ इण् गतौ ’ । धृष्णुया । ञिधृषा प्रागल्भ्ये’।’ त्रसिगृधिधृषि° ’ इत्यादिना क्नुप्रत्ययः । ‘ आदितश्च’ (पा. सू. ७. २. १६ ) इति । इट्प्रतिषेधः । बहुवचने ‘सुपां सुलुक्’ इत्यादिना याजादेशः । ‘ चितः’ इत्यन्तोदात्तत्वम् । परिज्मानः । ‘ अज व्रज गतौ ’ । परिपूर्वाद्धातोः ‘ अन्येभ्योऽपि दृश्यन्ते ’ इति मनिन् । अकारलोपः छान्दसः । नित्त्वादाद्युदात्तः । वाजयुः । वाजमात्मन इच्छति इति क्यच् । ‘न छन्दस्य पुत्रस्य’ इति ईत्वदीर्घयोः प्रतिषेधः । ‘क्याच्छन्दसि’ इति उप्रत्ययः ॥
Wilson
English translation:
“These your bright and fierce flames, Agni, spread around like the circumambient lightning, and are like a rattling chariot rushing (into battle) for booty.”
Jamison Brereton
These flashing flames of yours, o Agni, go boldly,
like earth-encircling lightning bolts, their sound like a chariot chasing the prize of victory.
Griffith
O Agni, those resplendent flames of thine go valorously forth,
Like lightnings flashing round us, like a rattling car that seeks the spoil.
Oldenberg
Those shining flames of thine, Agni, go fiercely along, like lightnings (flashing) around the earth, like a thundering chariot bent on victory.
Geldner
Diese Flammen von dir, Agni, die glühenden, gehen ungestüm drauf wie herumfahrende Blitze. Ihr Getöse ist wie das des wettfahrenden Wagens.
Grassmann
Es eilen deine Flammen hier, die glänzenden, o Agni, kühn Wie Blitze fliegend, Wagen gleich, die gutbeladen rasselnd gehn.
Elizarenkova
Те самые твои языки пламени, о Агни,
Пылающие, дерзко бросаются,
Словно молнии, кружащие (по небу),
Шумные, как колесницы, стремящиеся к добыче.
अधिमन्त्रम् (VC)
- अग्निः
- गय आत्रेयः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब शिल्पविद्यविषयक विद्वानों के गुणों को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् ! (तव) आपके सङ्ग से जो (अर्चयः) विद्या और विनय से प्रकाशित (भ्राजन्तः) परस्पर एक-दूसरे को प्रकाशित करते हुए (धृष्णुया) न्यायपूर्वक बोलने में ढीठ विद्वान् जन (परिज्मानः) सब ओर से भूमि के राज्य से युक्त (विद्युतः) बिजुलियों के (न) सदृश (वाजयुः) अपने वेग की इच्छा करनेवाले के सदृश और (स्वानः) शब्द करते हुए (रथः) विमान आदि वाहनसमूह के (न) सदृश शिल्पविद्या को (यन्ति) प्राप्त होते हैं (त्ये) वे शीघ्र धनवान् होते हैं ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है । जो जन यथार्थ शिल्पविद्या को जानते हैं, वे सर्वत्र व्याप्त बिजुली के समान विमान आदि वाहनों के सदृश शीघ्रगामी हो और सब प्रकार से धन को प्राप्त होकर बहुत सुख को प्राप्त होते हैं ॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने ! तव सङ्गेन येऽर्चयो भ्राजन्तो धृष्णुया विद्वांसः परिज्मानो विद्युतो न वाजयुः स्वानो रथो न शिल्पविद्यां यन्ति त्ये सद्यः श्रीमन्तो जायन्ते ॥५॥
दयानन्द-सरस्वती (हि) - विषयः
अथ शिल्पविद्याविषयकविद्वद्गुणानाह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तव) (त्ये) ते (अग्ने) विद्वन् (अर्चयः) विद्याविनयप्रकाशिताः (भ्राजन्तः) अन्यान् प्रकाशयन्तः (यन्ति) प्राप्नुवन्ति (धृष्णुया) प्रगल्भाः (परिज्मानः) परितो ज्मा भूमिराज्यं येषान्ते (न) इव (विद्युतः) (स्वानः) शब्दायमानः (रथः) विमानादियानसमूहः (न) इव (वाजयुः) आत्मनो वाजं वेगमिच्छुरिव ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः । ये नरो यथार्थां शिल्पविद्यां जानन्ति ते सर्वत्र व्याप्तविद्युदिव विमानादियानवत् सद्योगामिनो भूत्वा सर्वतो धनमाप्य बहुसुखं लभन्ते ॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जे लोक यथार्थ शिल्पविद्या जाणतात ते सर्वत्र व्याप्त असलेल्या विद्युतप्रमाणे व विमान इत्यादी वाहनांप्रमाणे शीघ्रग्रामी असतात. त्यांना सर्व प्रकारचे धन प्राप्त होऊन अत्यंत सुखाचा लाभ होतो. ॥ ५ ॥
06 नू नो - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑ ।
अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑ ॥
मूलम् ...{Loading}...
नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑ ।
अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गय आत्रेयः
- छन्दः - अनुष्टुप्
Thomson & Solcum
नू᳐꣡ नो अग्न ऊत꣡ये
सबा꣡धसश् च रात꣡ये
अस्मा꣡कासश् च सूर꣡यो
वि꣡श्वा आ꣡शास् तरीष꣡णि
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
nú ← nú (invariable)
{}
ūtáye ← ūtí- (nominal stem)
{case:DAT, gender:F, number:SG}
ca ← ca (invariable)
{}
rātáye ← rātí- (nominal stem)
{case:DAT, gender:F, number:SG}
sabā́dhasaḥ ← sabā́dhas- (nominal stem)
{case:GEN, gender:M, number:SG}
asmā́kāsaḥ ← asmā́ka- (nominal stem)
{case:NOM, gender:M, number:PL}
ca ← ca (invariable)
{}
sūráyaḥ ← sūrí- (nominal stem)
{case:NOM, gender:M, number:PL}
ā́śāḥ ← ā́śā- (nominal stem)
{case:ACC, gender:F, number:PL}
tarīṣáṇi ← √tr̥̄- 1 (root)
{case:LOC, number:SG}
víśvāḥ ← víśva- (nominal stem)
{case:NOM, gender:F, number:PL}
पद-पाठः
नु । नः॒ । अ॒ग्ने॒ । ऊ॒तये॑ । स॒ऽबाध॑सः । च॒ । रा॒तये॑ ।
अ॒स्माका॑सः । च॒ । सू॒रयः॑ । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥
Hellwig Grammar
- nū ← nu
- [adverb]
- “now; already.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- agna ← agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- ūtaye ← ūti
- [noun], dative, singular, feminine
- “aid; favor; ūti [word].”
- sabādhasaś ← sabādhasaḥ ← sabādhas
- [noun], genitive, singular, masculine
- “eager; ardent.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- rātaye ← rāti
- [noun], dative, singular, feminine
- “gift; bounty; favor.”
- asmākāsaś ← asmākāsaḥ ← asmāka
- [noun], nominative, plural, masculine
- “our; asmāka [word].”
- ca
- [adverb]
- “and; besides; then; now; even.”
- sūrayo ← sūrayaḥ ← sūri
- [noun], nominative, plural, masculine
- “patron.”
- viśvā ← viśvāḥ ← viśva
- [noun], accusative, plural, feminine
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- āśās ← āśāḥ ← āśā
- [noun], accusative, plural, feminine
- “quarter; region; geographical area; sky; space.”
- tarīṣaṇi ← tṛ
- [verb noun]
- “traverse; overcome; float; rescue; reach; satisfy.”
सायण-भाष्यम्
हे अग्ने नः अस्माकं नु क्षिप्रम् ऊतये रक्षायै भव । सबाधसश्च दारिद्र्यनिमित्तबाधसहितस्य च रातये धनानां दानाय भव । किंच अस्माकासः आस्माकाः पुत्रमित्रादयः सूरयः स्तोतारः विश्वाः सर्वाः आशाः दिशः तरीषणि । तासां तरणे क्षमा भवन्तु । अथवा आशाः कामाः । अयमर्थः । स्वाभिलषितप्रशस्तसमस्तवस्तुसंपादनं कुर्वित्यर्थः ॥ सबाधसः । बाधेरसुन्। बाधसा सह वर्तत इति सबाधाः । ‘वोपसर्जनस्थ’ इति सहस्य सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रातये ।‘रा दाने’ । क्तिन् । ‘मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः’ इत्यन्तोदात्तः । अस्माकासः । ‘ तस्मिन्नणि च युष्माकास्माकौ ’ इत्यणि कृतेऽस्माकादेशः । छान्दसत्वादणो लोपः । बहुवचने असुगागमः । षष्ठीबहुवचने मध्योदात्तत्वेन दृष्टत्वात्तथाविधमादेशमत्रापि कृतवानाचार्यः । विश्वाः । विशेः ‘अशिप्रुषि°’ इत्यादिना क्वन् । नित्त्वादाद्युदात्तः । तरीषणि । ‘तॄ प्लवनतरणयोः ’ । ’ कॄतॄभ्यामीषन’ (उ. सू. ४. ४६६) इति ईषन् । बहुलवचनान्नलोपाभावः । अन्तोदात्तश्छान्दसः ॥
Wilson
English translation:
“Be prompt, Agni, for our protection, and for the gift of poverty-repelling (riches); and may our pious descendants be able to compass all their desires.”
Jamison Brereton
Now, (bring us wealth) to help us, o Agni, and to give to the zealous one, and for our patrons to pass safely through all regions.
Griffith
Now, Agni, come to succour us; let priests draw nigh to offer gifts;
And let the patrons of our rites subdue all regions of the earth.
Oldenberg
Now then, Agni, (come) for our protection, and for the reward of the urgent (worshipper)! May our liberal patrons pass across 1 all regions 2!
Geldner
Nun sei uns, Agni, zur Gnade bereit und zur Beschenkung des inbrünstigen Beters, und unsere freigebigen Patrone sollen nach allen Himmelsrichtungen siegreich vordringen.
Grassmann
Nun, Agni, sei zur Huld bereit, zu schenken dem, der dich bestürmt; Und unsre Opferherren lass durchdringen jeden Himmelsraum.
Elizarenkova
(Будь) теперь (готов), о Агни, чтобы помочь нам
И одарить настойчивого (просителя),
А наши покровители
Пусть пересекут все стороны света!
अधिमन्त्रम् (VC)
- अग्निः
- गय आत्रेयः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वन् राजन् ! जो (सबाधसः) बाध के सहित वर्त्तमान (च) और (अस्माकासः) हम लोगों के सम्बन्धी (सूरयः) विद्वान् जन (नः) हम लोगों की (ऊतये) रक्षा आदि के लिये और (रातये) दान के लिये (च) भी (विश्वाः) सम्पूर्ण (आशाः) दिशाओं को (तरीषणि) तरण में, हम लोगों को (नू) शीघ्र पहुँचावें, वे परोपकारी होते हैं ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वे ही चतुर विद्वान् हैं, जो विमान आदि वाहनों को रच के भूगोल में चारों ओर घुमाते हैं, वे प्रशंसित दानवाले होते हैं ॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने ! यो सबाधसश्चास्माकासः सूरयो न ऊतये रातये च विश्वा आशास्तरीषणि नोऽस्मान्नू प्रापयेयुस्ते परोपकारिणो जायन्ते ॥६॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नू) सद्यः (नः) अस्माकम् (अग्ने) विद्वन् राजन् (ऊतये) रक्षाद्याय (सबाधसः) बाधेन सह वर्त्तमानाः (च) (रातये) दानाय (अस्माकासः) अस्माकमिमे (च) (सूरयः) (विश्वाः) सकलाः (आशाः) दिशः (तरीषणि) तरणे ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - त एव पण्डिता ये विमानादीनि यानानि निर्माय भूगोलेऽभितो भ्रामयन्ति ते प्रशंसितदाना भवन्ति ॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे विमान इत्यादी याने निर्माण करून भूगोलाच्या सर्व बाजूंनी भ्रमण करतात ते प्रशंसित दानदाते असतात व तेच चतुर विद्वान असतात. ॥ ६ ॥
07 त्वं नो - पङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं नो॑ अग्ने अङ्गिरः स्तु॒तः स्तवा॑न॒ आ भ॑र ।
होत॑र्विभ्वा॒सहं॑ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥
मूलम् ...{Loading}...
त्वं नो॑ अग्ने अङ्गिरः स्तु॒तः स्तवा॑न॒ आ भ॑र ।
होत॑र्विभ्वा॒सहं॑ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गय आत्रेयः
- छन्दः - पङ्क्तिः
Thomson & Solcum
तुवं꣡ नो अग्ने अङ्गिरः
स्तुत꣡ स्त꣡वान आ꣡ भर
हो꣡तर् विभ्वास꣡हं रयिं꣡
स्तोतृ꣡भ्य स्त꣡वसे च न
उतइ꣡धि पृत्सु꣡ नो वृधे꣡
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
genre M;; repeated line
Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
aṅgiraḥ ← áṅgiras- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
ā́ ← ā́ (invariable)
{}
bhara ← √bhr̥- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
stávānaḥ ← √stu- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
stutáḥ ← √stu- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
hótar ← hótar- (nominal stem)
{case:VOC, gender:M, number:SG}
rayím ← rayí- ~ rāy- (nominal stem)
{case:ACC, gender:M, number:SG}
vibhvāsáham ← vibhvāsáha- (nominal stem)
{case:ACC, gender:M, number:SG}
ca ← ca (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
stávase ← √stu- (root)
{number:SG, person:2, mood:SBJV, tense:PRS, voice:MED}
stotŕ̥bhyaḥ ← stotár- (nominal stem)
{case:DAT, gender:M, number:PL}
edhi ← √as- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
pr̥tsú ← pŕ̥t- (nominal stem)
{case:LOC, gender:F, number:PL}
utá ← utá (invariable)
{}
vr̥dhé ← vŕ̥dh- (nominal stem)
{case:DAT, gender:F, number:SG}
पद-पाठः
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । स्तु॒तः । स्तवा॑नः । आ । भ॒र॒ ।
होतः॑ । वि॒भ्व॒ऽसह॑म् । र॒यिम् । स्तो॒तृऽभ्यः॑ । स्तव॑से । च॒ । नः॒ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥
Hellwig Grammar
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- aṅgira ← aṅgiras
- [noun], vocative, singular, masculine
- “Aṅgiras; Aṅgiras; Brahman; Atharva-Veda; aṅgiras [word]; Aṅgiras.”
- stuta ← stu
- [verb noun], vocative, singular
- “laud; praise; declare; stu.”
- stavāna ← stu
- [verb noun], vocative, singular
- “laud; praise; declare; stu.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- bhara ← bhṛ
- [verb], singular, Present imperative
- “bring; hold; fill; support; wear; possess; carry; nourish; keep; hire; have; satiate; follow; bear.”
- hotar ← hotṛ
- [noun], vocative, singular, masculine
- “Hotṛ.”
- vibhvāsahaṃ ← vibhvāsaham ← vibhvāsah
- [noun], accusative, singular, masculine
- rayiṃ ← rayim ← rayi
- [noun], accusative, singular, masculine
- “wealth; property.”
- stotṛbhya ← stotṛ
- [noun], dative, plural, masculine
- “laudatory; worshiping.”
- stavase ← stu
- [verb], singular, Present indikative
- “laud; praise; declare; stu.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- na ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- utaidhi ← uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- utaidhi ← edhi ← as
- [verb], singular, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- pṛtsu ← pṛt
- [noun], locative, plural, feminine
- “battle.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- vṛdhe ← vṛdh
- [verb noun]
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
सायण-भाष्यम्
हे अग्ने अङ्गिरः । कार्यकारणयोरभेदोपचारादङ्गिरसां प्रकृतिभूतोऽप्यग्निरङ्गिरा इत्युच्यते । हे अङ्गिरः पूर्वैः महर्षिभिः स्तुतः स्तवानः इदानींतनैश्च स्तूयमानस्त्वं विभ्वासहं महतामप्यभिभवितारम् । अभिभवहेतुत्वादभिभवितृ धनमुच्यते । रयिं धनं नः अस्माकम् आ भर आहर । हे होतः देवानामाह्वातः स्तोतृभ्यः नः अस्मभ्यं स्तवसे स्तोतुं सामर्थ्यं च प्रयच्छ । उत अपि च पृत्सु युद्धेषु नः अस्माकं वृधे समृद्धये एधि भव ॥ स्तवानः । ‘ ष्टुञ् स्तुतौ ‘। शानचि कर्मणि व्यत्ययेन शप्प्रत्यय आद्युदात्तश्च । विभ्वासहम् । संहितायां विभूनामिति षष्ठीबहुवचनस्य ‘सुपाम्’ इत्यादिना आकारादेशः । तत्पुरुषे कृति बहुलम् इति षष्ठ्या अलुक् । पदकारास्तु विपूर्वाद्भवतेः अगागमम् ‘अन्येषामपि दृश्यते’ इति दीर्घत्वं च मत्वावग्रहं कुर्वन्ति । कृदुत्तरपदप्रकृतिस्वरत्वम् । स्तवसे ।’ ष्टुञ् स्तुतौ ‘। तुमर्थेऽसेन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ ॥ २ ॥
Wilson
English translation:
“Agni, who are Aṅgiras, glorified in the past, glorified (at present), invoker (of the gods), bring unto us riches (enabling us) to overcome the mighty; give to your praisers (ability) to praise you, and be (at hand) for our success in battles.”
Jamison Brereton
You, o Agni, o Aṅgiras, having been praised and being praised, bring us wealth that overwhelms the wide-reaching one, for your praisers and for us to praise (you), o Hotar. And be present for us to grow strong in
battles.
Griffith
Bring to us, Agni, Angiras, lauded of old and lauded now,
Invoker! wealth to quell the strong, that singers may extol thee. Be near us in fight for our success.
Oldenberg
Thou, O Agni, Aṅgiras, who hast been praised and who art being praised, bring us, O Hotri, wealth which overpowers (even) skilful men, to thy praisers, and thou shalt be praised by us. And help us to grow strong in fights 1.
Geldner
Bring du, o Angirase Agni, sonst und jetzt gepriesen, Reichtum, der den des Vibhvan noch übertrifft, o Hotri uns Lobsängern, wenn du von uns besungen wirst, und sei uns zur Stärkung in den Kämpfen!
Grassmann
Nun bring, o Agni Angiras, zuvor gepriesen und auch jetzt, O Priester, Gut, das Sieg gewinnt, den Sängern und zum Preise uns, (und sei in Schlachten uns zum Heil.)
Elizarenkova
Ты, о Агни-Ангирас,
Восхваленный (и) восхваляемый, принеси,
О хотар, богатство, превосходящее могучих,
Нам и восхвалителям, чтобы ты восхвалялся и впредь у нас!
А также будь (готов) усилить нас в боях!
अधिमन्त्रम् (VC)
- अग्निः
- गय आत्रेयः
- निचृत्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्यार्थिविषय को कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (होतः) दाता और (अङ्गिरः) प्राण के सदृश प्रिय (अग्ने) विद्वन् ! (स्तुतः) प्रशंसित (स्तवानः) प्रशंसा करते हुए (त्वम्) आप (नः) हम लोगों के लिये (विभ्वासहम्) व्यापकों के अच्छे प्रकार सहनेवाले (रयिम्) धन को (आ, भर) धारण कीजिये तथा (स्तोतृभ्यः) स्तुति करनेवालों और (स्तवसे) स्तुति करनेवाले के लिये (च) भी (नः) हम लोगों को धारण कीजिये (उत) और (पृत्सु) संग्रामों में (वृधे) वृद्धि के लिये (एधि) प्राप्त हूजिये ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्यार्थियों को चाहिये कि विद्वानों की इस प्रकार प्रार्थना करें कि हे भगवानो ! अर्थात् विद्यारूप ऐश्वर्य्ययुक्त महाशयो ! आप लोग हम लोगों को ब्रह्मचर्य्य करा और उत्तम शिक्षा तथा विद्या देके और संग्रामों को जीतकर हम लोगों की निरन्तर वृद्धि करिये ॥७॥ इस सूक्त में अग्निशब्दार्थ विद्वान् और विद्यार्थी के गुण वर्णन करने से इस सूक्त के अर्थ की इस से पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह दशवाँ सूक्त और दूसरा वर्ग समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे होतरङ्गिरोऽग्ने ! स्तुतः स्तवानः सँस्त्वं नो विभ्वासहं रयिमा भर स्तोतृभ्यः स्तवसे च नोऽस्मानाभरोत पृत्सु नो वृध एधि ॥७॥
दयानन्द-सरस्वती (हि) - विषयः
अथ विद्यार्थिविषयमाह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) (नः) अस्मान् (अग्ने) विद्वन् (अङ्गिरः) प्राण इव प्रियः (स्तुतः) प्रशंसितः (स्तवानः) प्रशंसन् (आ) (भर) (होतः) दातः (विभ्वासहम्) यो विभूनासहते तम् (रयिम्) (स्तोतृभ्यः) (स्तवसे) स्तावकाय (च) (नः) अस्मान् (उत) (एधि) (पृत्सु) सङ्ग्रामेषु (नः) (वृधे) वर्द्धनाय ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्यार्थिनो विदुष एवं प्रार्थयेर्युर्हे भगवन्तो यूयमस्मान् ब्रह्मचर्य्यं कारयित्वा सुशिक्षां विद्यां दत्त्वा सङ्ग्रामान् जित्वाऽस्माकं वृद्धिं सततं कुरुतेति ॥७॥ अत्राग्निविद्वद्विद्यार्थिगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति दशमं सूक्तं द्वितीयो वर्गश्च समाप्तः ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - विद्यार्थ्यांनी विद्वानांना याप्रमाणे प्रार्थना करावी की हे श्रेष्ठ पुरुषांनो! तुम्ही आम्हाला ब्रह्मचर्य पाळावयास लावून उत्तम शिक्षण व विद्या देऊन युद्धात जिंकावयास प्रवृत्त करून आमची निरंतर वृद्धी करा. ॥ ७ ॥