०१०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

•अग्न ओजिष्ठम् ’ इति सप्तर्चं दशमं सूक्तम् । ऋष्यादि विनियोगश्च पूर्ववत् । चतुर्थीसप्तम्यौ पङ्क्ती । ‘ अग्न ओजिष्ठमन्त्याचतुर्थ्यौ च ’ इत्यनुक्रान्तम् ॥

Jamison Brereton

10 (364)
Agni
Gaya Ātreya
7 verses: anuṣṭubh, except paṅkti 4, 7
Oldenberg (1897: 390) remarks that this hymn “seems to stand parallel with” the preceding hymn, which is attributed to the same poet. The hymn comprises a direct and energetic plea for wealth both for those chanting praise songs and for their patrons, their sūrís, explicitly mentioned in verses 3 and 6. In verse 3 it is not clear whether “patrons” and “men” refer to patrons and priests or whether “men” is in apposition to patrons, and then in verse 4, whether those beautifying the songs are patrons or priests or both. If both, which we think most likely, then the “gifts of horses” could refer to actual horses that patrons bring and metaphoric horses, the songs that priests offer.
The hymn is marked by repeated pointing at Agni as the one who can and should bring this wealth. So verses 2, 3, and 7 all begin with a 2nd-person pronoun followed immediately by an address to Agni: “You, o Agni!” In verse 2 there is a progression from Agni’s will to sacrifice, to his skill to do so, and finally to his “effective action” in performing the rite, at which point he becomes “worthy of the sacrifice,” that is, both worthy to perform his priest’s role and worthy to receive offerings as a god.

01 अग्नओजिष्टमा भर - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो ।
प्र नो॑ रा॒या परी॑णसा॒ रत्सि॒ वाजा॑य॒ पन्था॑म् ॥

02 त्वं नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ ।
त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ॥

03 त्वं नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय ।
ये स्तोमे॑भिः॒ प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः ॥

04 ये अग्ने - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

ये अ॑ग्ने चन्द्र ते॒ गिरः॑ शु॒म्भन्त्यश्व॑राधसः ।
शुष्मे॑भिः शु॒ष्मिणो॒ नरो॑ दि॒वश्चि॒द्येषां॑ बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒ त्मना॑ ॥

05 तव त्ये - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राज॑न्तो यन्ति धृष्णु॒या ।
परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा॑ज॒युः ॥

06 नू नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑ ।
अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑ ॥

07 त्वं नो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नो॑ अग्ने अङ्गिरः स्तु॒तः स्तवा॑न॒ आ भ॑र ।
होत॑र्विभ्वा॒सहं॑ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥