००७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ सखायः सं वः’ इति दशर्चं सप्तमं सूक्तम् । आत्रेय इष ऋषिः । अन्त्या पङ्क्तिः शिष्टाः पङ्क्त्यन्तपरिभाषयानुष्टुभः । तथा चानुक्रान्तं — ’ सखाय इषः पङ्क्त्यन्तम्’ इति । प्रातरनुवाके आग्नेये क्रतावानुष्टुभे छन्दस्याश्विनशस्त्रे चोत्तमावर्जमिदं सूक्तम् । सूत्रितं च –सखायः सं वस्त्वामग्ने हविष्मन्त इति सूक्ते ’ ( आश्व. श्रौ. ४. १३) इति ।।

Jamison Brereton

7 (361)
Agni
Iṣa Ātreya
10 verses: anuṣtubh, except paṅkti 10
At the beginning (vss. 1–3) the poet repeats the word sám “together” alone or in compounds. The first pāda draws particular attention to the word with its repetition

of sa(m): sákhāyaḥ sáṃ vaḥ samyáñcam. In the middle verses (4, 5, 7, 8) sám is echoed by the particle smā/sma “again,” or more exactly “as always.” The last verse (10) is in a different meter, and, marked by its opening íti “with these words,” it stands outside of the main body of the poem. The real concluding verse, therefore, is verse 9, in which sám is echoed again, this time by śám “luck.” The one verse in which neither sám nor one of its echo words occurs (6) is actually a dependent clause that is completed by verses 7–8. The sound repetitions thematically link the union (sám) of both the priests and the offerings, the return of Agni (sma/smā), and finally the good luck (śám) that the sacrifice will bring to Agni and the benefit that Agni will bring to both gods and humans.
As mentioned above, the poet extends a statement across three verses (6–8). This highly unusual construction marks the climax of the hymn, which describes the moment when Agni “streams forth.” Indeed, the extended statement even iconically suggests the extension of the sacrificial fire as it creeps throughout the wood. However, this strategy creates challenging syntax: verse 6 is a relative clause describing Agni, verse 7 a causal clause that explains how it is that Agni is a homeland for Āyu and his descendants, and verse 8 concludes with the appear
ance of Agni.
Finally, one philological explanation: in verse 7 we read ákṣitam rather than ā́kṣitam with the Padapāṭha.

01 सखायः सम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिषं॒ स्तोमं॑ चा॒ग्नये॑ ।
वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥

02 कुत्रा चिद्यस्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने ।
अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते सं॑ज॒नय॑न्ति ज॒न्तवः॑ ॥

03 सं यदिषो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं यदि॒षो वना॑महे॒ सं ह॒व्या मानु॑षाणाम् ।
उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥

04 स स्मा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स स्मा॑ कृणोति के॒तुमा नक्तं॑ चिद्दू॒र आ स॒ते ।
पा॒व॒को यद्वन॒स्पती॒न्प्र स्मा॑ मि॒नात्य॒जरः॑ ॥

05 अव स्म - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं॑ प॒थिषु॒ जुह्व॑ति ।
अ॒भीमह॒ स्वजे॑न्यं॒ भूमा॑ पृ॒ष्ठेव॑ रुरुहुः ॥

06 यं मर्त्यः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं मर्त्यः॑ पुरु॒स्पृहं॑ वि॒दद्विश्व॑स्य॒ धाय॑से ।
प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे॑ ॥

07 स हि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः ।
हिरि॑श्मश्रुः॒ शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ॥

08 शुचिः ष्म - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शुचिः॑ ष्म॒ यस्मा॑ अत्रि॒वत्प्र स्वधि॑तीव॒ रीय॑ते ।
सु॒षूर॑सूत मा॒ता क्रा॒णा यदा॑न॒शे भग॑म् ॥

09 आ यस्ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ यस्ते॑ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से ।
ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये॑षु धाः ॥

10 इति चिन्मन्युमध्रिजस्त्वादातमा - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे ।
आद॑ग्ने॒ अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द्दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥