००५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सुसमिद्धाय’ इत्येकादशर्चं पञ्चमं सूक्तमात्रेयस्य वसुश्रुतस्यार्षं गायत्रमिध्माद्युक्तदेवताकम् । आप्रमित्युक्तत्वात्तनूनपाद्वर्जितम् (अनु. म. १. सू. १३)। “ सुसमिद्धायाप्रं गायत्रम्’ इत्यनुक्रमणिका । अत्रीणामिदमाप्रीसूक्तम् । “ समिद्धो अद्येति सर्वेषां यथर्षि वा ’ ( आश्व. श्रौ. ३. २ ) इत्युक्तत्वात् ॥

Jamison Brereton

5 (359)
Āprı̄
Vasuśruta Ātreya
11 verses: gāyatrī
This hymn follows the usual sequence of the Āprī litany, although it omits the normal explicit reference to the barhis, the ritual grass, in verse 4. Until the very end of the hymn, the poet uses the imperative except in verse 2, which has the subjunctive, and in verse 6, in which he announces that he is beseeching Evening and Dawn but does not directly state what he wishes to occur. However, he implies a request for strength by calling the two deities vayovŕ̥dh “increasing vigor.” The last verse, however, shows a decided shift that is signaled by the complete absence of a verb. Through the repeti tion of the ritual call svā́hā, the verse marks the moment at which the priest makes the offering that should culminate or accomplish all the things urged before.

01 सुसमिद्धाय शोचिषे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन ।
अ॒ग्नये॑ जा॒तवे॑दसे ॥

02 नराशंसः सुषूदतीमम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नरा॒शंसः॑ सुषूदती॒मं य॒ज्ञमदा॑भ्यः ।
क॒विर्हि मधु॑हस्त्यः ॥

03 ईळितो अग्न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं॑ चि॒त्रमि॒ह प्रि॒यम् ।
सु॒खै रथे॑भिरू॒तये॑ ॥

04 ऊर्णम्रदा वि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ण॑म्रदा॒ वि प्र॑थस्वा॒भ्य१॒॑र्का अ॑नूषत ।
भवा॑ नः शुभ्र सा॒तये॑ ॥

05 देवीर्द्वारो वि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

देवी॑र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये॑ ।
प्रप्र॑ य॒ज्ञं पृ॑णीतन ॥

06 सुप्रतीके वयोवृधा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒प्रती॑के वयो॒वृधा॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।
दो॒षामु॒षास॑मीमहे ॥

07 वातस्य पत्मन्नीळिता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वात॑स्य॒ पत्म॑न्नीळि॒ता दैव्या॒ होता॑रा॒ मनु॑षः ।
इ॒मं नो॑ य॒ज्ञमा ग॑तम् ॥

08 इळा सरस्वती - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ ।
ब॒र्हिः सी॑दन्त्व॒स्रिधः॑ ॥

09 शिवस्त्वष्थरिहा गहि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना॑ ।
य॒ज्ञेय॑ज्ञे न॒ उद॑व ॥

10 यत्र वेत्थ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि ।
तत्र॑ ह॒व्यानि॑ गामय ॥

11 स्वाहाग्नये वरुणाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेन्द्रा॑य म॒रुद्भ्यः॑ ।
स्वाहा॑ दे॒वेभ्यो॑ ह॒विः ॥