००४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘त्वामग्ने ’ इत्येकादशर्चं चतुर्थं सूक्तमात्रेयस्य वसुश्रुतस्यार्षं त्रैष्टुभमाग्नेयम् । अनुक्रान्तं च ’ त्वामग्न एकादश ’ इति । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगः ‘अबोध्यग्निः’ इत्यत्रोक्तः ॥

Jamison Brereton

4 (358)
Agni
Vasuśruta Ātreya
11 verses: triṣṭubh
In this hymn the poet sets forth what we—the poet and the other sacrificers—will do and receive within the frame of what Agni, typically addressed in the 2nd person, will accomplish. The poet draws attention to “we” and “you” by front ing the personal pronouns and using their non-enclitic forms. He announces this strategy in the first verse, which begins with tvā́m “you,” and then the following verses largely describe Agni as the sacrificial fire, who conveys the oblations to the gods (vs. 2) and the gods to the oblations (vs. 4). Verses 5 and especially 6, the omphalos verse, mark a thematic movement from the sacrificial fire that serves the gods to the fire that mortals serve and that serves mortals. In verse 7 the first word of each pāda and in verse 8 the first word of each hemistich is “we” or “us.” Enclitic and non-enclitic forms of the 1st-person plural pronoun also occur in verses 9 and 10, and in verse 10 the poet personalizes the verse even more deeply by using 1st-person singular verbs: jóhavīmi “I repeatedly invoke” and aśyām
“may I attain.” The last verse abandons the 1st person altogether, instead refer ring to the recipient of Agni’s favor as “he,” and with tvám “you” in the first pāda, it returns to the initial focus on Agni.

01 त्वामग्ने वसुपतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम् अ॑ग्ने॒ वसु॑पति॒व्ँ वसू॑नाम्
अ॒भि प्र म॑न्दे(=स्तौमि) अध्व॒रेषु॑ (हविर्दाहेन) राजन् ।
त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेम+
अ॒भि ष्या॑म पृत्(=युद्ध)-सु॒तीर् मर्त्या॑नाम् ॥

02 हव्यवाळग्निरजरः पिता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे ।
सु॒गा॒र्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ॥

03 विशां कविम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं॑ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निम् ।
नि होता॑रं विश्व॒विदं॑ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या॑णि ॥

04 जुषस्वाग्न इळया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जु॒षस्वा॑ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य ।
जु॒षस्व॑ नः स॒मिधं॑ जातवेद॒ आ च॑ दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥

05 जुष्थो दमूना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् ।
विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्या॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ॥

06 वधेन दस्युम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॒॑ स्वायै॑ ।
पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥

07 वयं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यं ते॑ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा॑वक भद्रशोचे ।
अ॒स्मे र॒यिं वि॒श्ववा॑रं॒ समि॑न्वा॒स्मे विश्वा॑नि॒ द्रवि॑णानि धेहि ॥

08 अस्माकमग्ने अध्वरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् ।
व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू॑थेन पाहि ॥

09 विश्वानि नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि ।
अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३॒॑ऽस्माकं॑ बोध्यवि॒ता त॒नूना॑म् ॥

10 यस्त्वा हृदा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा॑ हृ॒दा की॒रिणा॒ (=स्तोत्रिणा) मन्य॑मा॒नो
ऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि
जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि
प्र॒जाभि॑र् अग्ने अमृत॒त्वम् अ॑श्याम्

11 यस्मै त्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मै॒ त्वꣳ सु॒कृते॑ जातवेद॒ उ
लो॒कम् अ॑ग्ने कृ॒णवः॑ (=कुर्याः) स्यो॒नम् (सुखमयम्)
अ॒श्विन॒ꣳ॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒
गोम॑न्तꣳ र॒यिं न॑शते (=प्राप्नोति) स्व॒स्ति ॥