०३२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ आ तू न इन्द्र’ इति चतुर्विंशत्यृचमेकादशं सूक्तं वामदेवस्यार्षं गायत्रमैन्द्रम् । अन्त्ये ‘कनीनकेव ’ इत्यादिके द्वे इन्द्रस्याश्वदेवताके। तथा चानुक्रान्तम्-’ आ तू नश्चतुर्विंशतिरन्त्याभ्यामिन्द्राश्वौ स्तुतौ ’ इति । गतो विनियोगः ॥

Jamison Brereton

32 (328)
Indra
Vāmadeva Gautama
24 verses: gāyatrī, arranged in trcas ̥
This long final hymn of the Indra cycle of Maṇḍala IV is, in contrast to the earlier hymns in this cycle, quite straightforward for most of its length. The poet urges Indra to come to us, with help and gifts, and promises praises of his great deeds (though the celebration of his specific deeds within the hymn is cursory—consisting of part of vs. 10) and oblations.
Toward the end of the hymn, the requests for gifts become specific (esp. the tr̥ca of vss. 17–19) and somewhat peremptory (see esp. vs. 20). These verses (17–21) have the “feel” of a dānastuti, though they are without doubt addressed to Indra. The real dānastuti occupies the last tr̥ca (vss. 22–24), though the praise of Indra’s gifts in the preceding verses obviously serves as model for the human patron. These last three verses, and especially the middle verse 23, are quite opaque and, like many dānastutis, contain slangy expressions and words belonging to a different, and lower, linguistic register. All three verses praise “the two brown ones,” and the first of the verses announces itself as a formal praśasti (panegyric), with the verbal lexeme prá…śáṃsāmi. The referent of the two brown ones is unclear. The default assumption is horses, but the very peculiar verse 23 casts considerable doubt on this interpretation. We will not rehearse here the many strained interpretations of verse 23 (among which are some that concern puppets, some eyeballs) and simply provide our own. We suggest that the “two brown ones” are the two breasts of a woman given to the poet as a gift (along with cows and the like). (For what we take as similar praise of a gift-woman’s breasts in a dānastuti, see VIII.2.42.) In verse 23 the poet compares the now-bared breasts to dolls on a post (the slender trunk of the woman, presumably), and the travels he refers to in verses 23–24 are, in our inter pretation, their movements during sex. Although this interpretation is not entirely

secure, the competing interpretations are even less so, and the prurient nature of our suggested contents would fit the marked linguistic register of the dānastuti.

Jamison Brereton Notes

Indra

01 आ तू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि ।
म॒हान्म॒हीभि॑रू॒तिभिः॑ ॥

02 भृमिश्चिद्घासि तूतुजिरा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा ।
चि॒त्रं कृ॑णोष्यू॒तये॑ ॥

03 दभ्रेभिश्चिच्छशीयांसं हंसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राध॑न्त॒मोज॑सा ।
सखि॑भि॒र्ये त्वे सचा॑ ॥

04 वयमिन्द्र त्वे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यमि॑न्द्र॒ त्वे सचा॑ व॒यं त्वा॒भि नो॑नुमः ।
अ॒स्माँअ॑स्माँ॒ इदुद॑व ॥

05 स नश्चित्राभिरद्रिवोऽनवद्याभिरूतिभिः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ ।
अना॑धृष्टाभि॒रा ग॑हि ॥

06 भूयामो षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

भू॒यामो॒ षु त्वाव॑तः॒ सखा॑य इन्द्र॒ गोम॑तः ।
युजो॒ वाजा॑य॒ घृष्व॑ये ॥

07 त्वं ह्येक - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं ह्येक॒ ईशि॑ष॒ इन्द्र॒ वाज॑स्य॒ गोम॑तः ।
स नो॑ यन्धि म॒हीमिष॑म् ॥

08 न त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न त्वा॑ वरन्ते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घम् ।
स्तो॒तृभ्य॑ इन्द्र गिर्वणः ॥

09 अभि त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि त्वा॒ गोत॑मा गि॒रानू॑षत॒ प्र दा॒वने॑ ।
इन्द्र॒ वाजा॑य॒ घृष्व॑ये ॥

10 प्र ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ते॑ वोचाम वी॒र्या॒३॒॑ या म॑न्दसा॒न आरु॑जः ।
पुरो॒ दासी॑र॒भीत्य॑ ॥

11 ता ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ता ते॑ गृणन्ति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या॑ ।
सु॒तेष्वि॑न्द्र गिर्वणः ॥

12 अवीवृधन्त गोतमा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अवी॑वृधन्त॒ गोत॑मा॒ इन्द्र॒ त्वे स्तोम॑वाहसः ।
ऐषु॑ धा वी॒रव॒द्यशः॑ ॥

13 यच्चिद्धि शश्वतामसीन्द्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा॑रण॒स्त्वम् ।
तं त्वा॑ व॒यं ह॑वामहे ॥

14 अर्वाचीनो वसो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वान्ध॑सः ।
सोमा॑नामिन्द्र सोमपाः ॥

15 अस्माकं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्माकं॑ त्वा मती॒नामा स्तोम॑ इन्द्र यच्छतु ।
अ॒र्वागा व॑र्तया॒ हरी॑ ॥

16 पुरोळाशं च - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।
व॒धू॒युरि॑व॒ योष॑णाम् ॥

17 सहस्रं व्यतीनाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स॒हस्रं॒ व्यती॑नां यु॒क्ताना॒मिन्द्र॑मीमहे ।
श॒तं सोम॑स्य खा॒र्यः॑ ॥

18 सहस्रा ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स॒हस्रा॑ ते श॒ता व॒यं गवा॒मा च्या॑वयामसि ।
अ॒स्म॒त्रा राध॑ एतु ते ॥

19 दश ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दश॑ ते क॒लशा॑नां॒ हिर॑ण्यानामधीमहि ।
भू॒रि॒दा अ॑सि वृत्रहन् ॥

20 भूरिदा भूरि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र ।
भूरि॒ घेदि॑न्द्र दित्ससि ॥

21 भूरिदा ह्यसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू॑र वृत्रहन् ।
आ नो॑ भजस्व॒ राध॑सि ॥

22 प्र ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंसा॑मि गोषणो नपात् ।
माभ्यां॒ गा अनु॑ शिश्रथः ॥

23 कनीनकेव विद्रधे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के ।
ब॒भ्रू यामे॑षु शोभेते ॥

24 अरं म - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अरं॑ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे ।
ब॒भ्रू यामे॑ष्व॒स्रिधा॑ ॥