०२८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ त्वा युजा ’ इति पञ्चर्चं सप्तमं सूक्तं वामदेवस्यार्षं त्रैष्टुभम् इन्द्रासोमदेवताकम् । अनुक्रान्तं च’-’ त्वा युजैन्द्रासोमम्’ इति । विनियोगो लैङ्गिकः ॥

Jamison Brereton

28 (324)
Indra, or Indra and Soma
Vāmadeva Gautama
5 verses: triṣṭubh
After the preceding two hymns devoted to the theft of soma and the preparation and offering of this ritual drink to Indra, this hymn shows the results, celebrating the great martial deeds that Indra was capable of, once he had acquired the soma. Indeed, Soma is presented as the equal partner of Indra in the performance of these deeds. The deeds themselves are the familiar ones: the slaying of Vr̥tra in order to free the waters (vs. 1), the tearing off of the Sun’s wheel with the Śuṣṇa saga obliquely alluded to (vs. 2), the destruction of earthly foes (vss. 3–4), and the opening of the Vala cave (vs. 5). The hymn is marked by a clever bit of ring composition: the waters freed from Vr̥tra’s imprisonment are as if “covered over” (ápihitā) in verse 1, while the same adjective “covered over” is found also in verse 5 (ápihitāni), where it refers both to those waters and to the cows freed from the Vala cave—thus suggesting the deep-structure similarity of those two myths.

Jamison Brereton Notes

Indra, or Indra and Soma

01 त्वा युजा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वा यु॒जा तव॒ तत्सो॑म स॒ख्य इन्द्रो॑ अ॒पो मन॑वे स॒स्रुत॑स्कः ।
अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॒नपा॑वृणो॒दपि॑हितेव॒ खानि॑ ॥

02 त्वा युजा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वा यु॒जा नि खि॑द॒त्सूर्य॒स्येन्द्र॑श्च॒क्रं सह॑सा स॒द्य इ॑न्दो ।
अधि॒ ष्णुना॑ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ॥

03 अहन्निन्द्रो अदहदग्निरिन्दो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अह॒न्निन्द्रो॒ अद॑हद॒ग्निरि॑न्दो पु॒रा दस्यू॑न्म॒ध्यन्दि॑नाद॒भीके॑ ।
दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब॑र्हीत् ॥

04 विश्वस्मात्सीमधमाँ इन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्व॑स्मात्सीमध॒माँ इ॑न्द्र॒ दस्यू॒न्विशो॒ दासी॑रकृणोरप्रश॒स्ताः ।
अबा॑धेथा॒ममृ॑णतं॒ नि शत्रू॒नवि॑न्देथा॒मप॑चितिं॒ वध॑त्रैः ॥

05 एवा सत्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा स॒त्यं म॑घवाना यु॒वं तदिन्द्र॑श्च सोमो॒र्वमश्व्यं॒ गोः ।
आद॑र्दृत॒मपि॑हिता॒न्यश्ना॑ रिरि॒चथुः॒ क्षाश्चि॑त्ततृदा॒ना ॥