०२२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

तत्र तृतीयानुवाके एकादश सूक्तानि । तत्र ‘ यन्न इन्द्रः’ इत्येकादशर्चं प्रथमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । ‘यन्नः’ इत्यनुक्रमणिका । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि माध्यंदिनसवने मैत्रावरुणशस्त्रे द्वितीयमिदं संपातसूक्तम् । सूत्रितं च-’ एवा त्वामिन्द्र यन्न इन्द्रः’ ( आश्व. श्रौ. ७. ५) इति ॥

Jamison Brereton

22 (318)
Indra
Vāmadeva Gautama
11 verses: triṣṭubh
Within a slender frame depicting Indra’s presence at and participation in our sac rifice is fitted a celebration of Indra’s great deeds and, especially, his aggressiveness in performing them. The hymn begins (vs. 1) with a brief catalogue of the elements Indra wants at the ritual, which leads immediately to the praise of Indra’s uncon trolled power, the terror he inspires in the cosmos, and the fortunate result of his greatest deed, the release of the waters following his defeat of Vr̥tra (vss. 2–7). Verse 8 marks a return to the ritual here-and-now, with a hope that our preparations will bring Indra to our sacrifice. Verses 9–10 then list the various things we want Indra to do for us, marked by the heavy repetition of “for us/to us” at the beginning of every half-verse (a pattern actually begun in vs. 8c with “toward us,” and ending with an extra repetition in the final pāda 10d). The hymn ends with the Vāmadeva Indra-cycle refrain (vs. 11).

Jamison Brereton Notes

Indra Hoffmann treats and translates the first four vss. of this hymn (Injunk. 186- 88) as an ex. of “die erwähnende Beschreibung eines präteritalen Tatbestandes” associated with the general description of a god. He notes the unclear boundaries between past and present in such contexts.

01 यन्न इन्द्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यन्न॒ इन्द्रो॑ जुजु॒षे यच्च॒ वष्टि॒ तन्नो॑ म॒हान्क॑रति शु॒ष्म्या चि॑त् ।
ब्रह्म॒ स्तोमं॑ म॒घवा॒ सोम॑मु॒क्था यो अश्मा॑नं॒ शव॑सा॒ बिभ्र॒देति॑ ॥

02 वृषा वृषन्धिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा॒ वृष॑न्धिं॒ चतु॑रश्रि॒मस्य॑न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची॑वान् ।
श्रि॒ये परु॑ष्णीमु॒षमा॑ण॒ ऊर्णां॒ यस्याः॒ पर्वा॑णि स॒ख्याय॑ वि॒व्ये ॥

03 यो देवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मैः॑ ।
दधा॑नो॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ द्याममे॑न रेजय॒त्प्र भूम॑ ॥

04 विश्वा रोधांसि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॒ रोधां॑सि प्र॒वत॑श्च पू॒र्वीर्द्यौरृ॒ष्वाज्जनि॑मन्रेजत॒ क्षाः ।
आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्परि॑ज्मन्नोनुवन्त॒ वाताः॑ ॥

05 ता तू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता तू त॑ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्सव॑नेषु प्र॒वाच्या॑ ।
यच्छू॑र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे॑ण॒ शव॒सावि॑वेषीः ॥

06 ता तू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता तू ते॑ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्नः॑ ।
अधा॑ ह॒ त्वद्वृ॑षमणो भिया॒नाः प्र सिन्ध॑वो॒ जव॑सा चक्रमन्त ॥

07 अत्राह ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो॑भिरिन्द्र स्तवन्त॒ स्वसा॑रः ।
यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यन्द॒यध्यै॑ ॥

08 पिपीळे अंशुर्मद्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी॑ शशमा॒नस्य॑ श॒क्तिः ।
अ॒स्म॒द्र्य॑क्छुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ॥

09 अस्मे वर्षिष्टा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा॑ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां॑सि ।
अ॒स्मभ्यं॑ वृ॒त्रा सु॒हना॑नि रन्धि ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्य ॥

10 अस्माकमित्सु शृणुहि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमि॑न्द्रा॒स्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न् ।
अ॒स्मभ्यं॒ विश्वा॑ इषणः॒ पुरं॑धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ॥

11 नू ष्थुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥