०२०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ आ न इन्द्रः’ इत्येकादशर्चं दशमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । ‘आ नः’ इत्यनुक्रमणिका । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि निष्केवल्ये एतन्निविद्धानीयम् । सूत्रितं च – आ न इन्द्र इति निष्केवल्यम् ’ ( आश्व. श्रौ. ७. ५) इति । महाव्रतेऽप्येतत् संपातसूक्तम् । तथैव पञ्चमारण्यके सूत्रितं च–’ आ न इन्द्रो दूरादा न आसादिति संपातः ’ (ऐ. आ. ५. २. २) इति ॥

Jamison Brereton

20 (316)
Indra
Vāmadeva Gautama
11 verses: triṣṭubh
The general pattern of an invitation/journey hymn is followed here. Indra’s journey to our sacrifice is treated in the first two verses, with his attendance at the sacrifice and acceptance of the offerings found in the following two (3–4). The invitation is summarized in verse 5. His reciprocal obligation to give generously to his worship
ers dominates the rest of the hymn, and without overt mention of the Vala myth, the poet repeatedly likens Indra’s acts of giving to his opening of the cowpen and releasing its contents (vss. 6, 8, 9). A subtle reference to the Vr̥tra myth may be found in verse 7: no “obstructor” (vartár) keeps Indra from giving, using the root vr̥
“obstruct,” found in Vr̥tra, whose name is literally “obstacle.”
The hymn several times uses gambling vocabulary (vss. 3, 8), and there are some other striking images, such as the two similes in the first half of verse 5.

Jamison Brereton Notes

Indra The midsection of this hymn (vss. 5-8) has a surprising concentration of -tarstem nominals, both root- and suffix-accented.

01 आ न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ न॒ इन्द्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः ।
ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ॥

02 आ न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च ।
तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ॥

03 इमं यज्ञम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मं य॒ज्ञं त्वम॒स्माक॑मिन्द्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं॑ नः ।
श्व॒घ्नीव॑ वज्रिन्त्स॒नये॒ धना॑नां॒ त्वया॑ व॒यम॒र्य आ॒जिं ज॑येम ॥

04 उशन्नु षु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒शन्नु॒ षु णः॑ सु॒मना॑ उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः ।
पा इ॑न्द्र॒ प्रति॑भृतस्य॒ मध्वः॒ समन्ध॑सा ममदः पृ॒ष्ठ्ये॑न ॥

05 वि यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि यो र॑र॒प्श ऋषि॑भि॒र्नवे॑भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता॑ ।
मर्यो॒ न योषा॑म॒भि मन्य॑मा॒नोऽच्छा॑ विवक्मि पुरुहू॒तमिन्द्र॑म् ॥

06 गिरिर्न यः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गि॒रिर्न यः स्वत॑वाँ ऋ॒ष्व इन्द्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः ।
आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टम् ॥

07 न यस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ ।
उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒स्मभ्यं॑ दद्धि पुरुहूत रा॒यः ॥

08 ईक्षे रायः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ईक्षे॑ रा॒यः क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोना॑म् ।
शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न्वस्वो॑ रा॒शिम॑भिने॒तासि॒ भूरि॑म् ॥

09 कया तच्छृण्वे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कया॒ तच्छृ॑ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया॑ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः ।
पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒ अंहोऽथा॑ दधाति॒ द्रवि॑णं जरि॒त्रे ॥

10 मा नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो॑ मर्धी॒र्, आ भ॑रा द॒द्धि(← दा)
तन् नः॒ प्र दा॒शुषे॒ (यजमानाय यज्ञादौ) दात॑वे॒ भूरि॒ यत् ते॑ ।
नव्ये॑ दे॒ष्णे(=दाने) श॒स्ते अ॒स्मिन् त॑ उ॒क्थे
प्र ब्र॑वाम व॒यम् इ॑न्द्र स्तु॒वन्तः॑ ॥

11 नू ष्थुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥