०१९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

व्याख्यातः पञ्चमोऽध्यायस्तृतीयाष्टक आदरात् ।

धीमता सायणाख्येन षष्ठोऽध्यायोऽथ वर्ण्यते ।

चतुर्थे मण्डले द्वितीयेऽनुवाकेऽष्ट सूक्तानि व्याख्यातानि ।’ एवा त्वामिन्द्र ’ इत्येकादशर्चं नवमं सूक्तम् । तस्य मण्डलादिपरिभाषया वामदेव ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छन्दः । इन्द्रो देवता। तथा चानुक्रान्तम्-’ एवैकादश’ इति । अग्निष्टोमे माध्यंदिनसवने मैत्रावरुणशस्त्रे इदं सूक्तम् । सूत्र्यते हि- एवा त्वामिन्द्रोशन्नु षु णः सुमना उपाक इति याज्या’ (आश्व. श्रौ. ५. १६ ) इति । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि मैत्रावरुणशस्त्रे अहीनसूक्तं तत्स्थाने त्रीणि संपातसूक्तानि । तत्रेदं प्रथमं सूक्तम् । सूत्रितं च–’ एवा त्वामिन्द्र यन्न इन्द्रः’ (आश्व, श्रौ. ७. ५) इति ॥

Jamison Brereton

19 (315)
Indra
Vāmadeva Gautama
11 verses: triṣṭubh
Until the end, this hymn focuses almost entirely on the Vr̥tra-slaying and espe cially on the release of the waters after the slaying. In the first two verses Indra is chosen, by the gods and the world-halves, for the task, and he assumes the kingship. The actual slaying and the splitting of the mountains to set the waters free occupy the next verses (through vs. 5), and other feats of Indra regarding the waters—stopping them for his clients Turvīti and Vayya in verse 6, impreg nating them in verse 7—are mentioned. Indeed, verse 7 lushly depicts the fertile and fructifying power of liquid in many forms. This main section of the hymn is brought to a close in verse 8, which efficiently summarizes the main points of the Vr̥tra myth.
Verse 9 serves as a somewhat bizarre coda. It celebrates three of Indra’s great deeds that are regularly mentioned together: he rescues the shunned son of an unmarried girl, makes a blind man see, and causes a lame man to walk (cf., e.g., II.13.12, 15.7; I.112.8). But here each of these deeds has an odd twist: the boy is being eaten by female ants; the blind man “takes a serpent” (an unrecoverable pun or piece of slang, in our view); and the lame man is “broken in the ‘pot’” or “breaks the pot” (slang for “hip”?). And it is also unclear why this verse has been tacked onto the end of a hymn that is otherwise remarkably consistent thematically. It may be that the “unwed girls” (agrū́) in verse 7, a metaphor for the rivers, suggested to

the poet the episode of the unwed girl (agrū́) who abandons her son out of shame, and it may also be that this proverbial episode of a mother’s abandonment of her son resonated with Indra’s own experience with his mother at his birth, treated so dramatically in the preceding hymn (IV.18).
The hymn ends with two summary verses (10, 11). In the former the poet announces to Indra the hymn he has just completed, while the latter is the refrain verse of the Vāmadeva Indra cycle (see IV.16–17, 20–24).

01 एवा त्वामिन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा त्वामि॑न्द्र वज्रि॒न्नत्र॒ विश्वे॑ दे॒वासः॑ सु॒हवा॑स॒ ऊमाः॑ ।
म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद्वृ॑णते वृत्र॒हत्ये॑ ॥

02 अवासृजन्त जिव्रयो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अवा॑सृजन्त॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळि॑न्द्र स॒त्ययो॑निः ।
अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे॑नाः ॥

03 अतृप्णुवन्तं वियतमबुध्यमबुध्यमानम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अतृ॑प्णुवन्तं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमि॑न्द्र ।
स॒प्त प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण॒ वि रि॑णा अप॒र्वन् ॥

04 अक्षोदयच्छवसा क्षाम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अक्षो॑दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिन्द्रः॑ ।
दृ॒ळ्हान्यौ॑भ्नादु॒शमा॑न॒ ओजोऽवा॑भिनत्क॒कुभः॒ पर्व॑तानाम् ॥

05 अभि प्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा॑ इव॒ प्र य॑युः सा॒कमद्र॑यः ।
अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मीन्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ॥

06 त्वं महीमवनिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं म॒हीम॒वनिं॑ वि॒श्वधे॑नां तु॒र्वीत॑ये व॒य्या॑य॒ क्षर॑न्तीम् ।
अर॑मयो॒ नम॒सैज॒दर्णः॑ सुतर॒णाँ अ॑कृणोरिन्द्र॒ सिन्धू॑न् ॥

07 प्राग्रुवो नभन्वोथ् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राग्रुवो॑ नभ॒न्वो॒३॒॑ न वक्वा॑ ध्व॒स्रा अ॑पिन्वद्युव॒तीरृ॑त॒ज्ञाः ।
धन्वा॒न्यज्राँ॑ अपृणक्तृषा॒णाँ अधो॒गिन्द्रः॑ स्त॒र्यो॒३॒॑ दंसु॑पत्नीः ॥

08 पूर्विरुषसः शरदश्च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ।
परि॑ष्ठिता अतृणद्बद्बधा॒नाः सी॒रा इन्द्रः॒ स्रवि॑तवे पृथि॒व्या ॥

09 वम्रीभिः पुत्रमग्रुवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒म्रीभिः॑ पु॒त्रम॒ग्रुवो॑ अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ ।
व्य१॒॑न्धो अ॑ख्य॒दहि॑माददा॒नो निर्भू॑दुख॒च्छित्सम॑रन्त॒ पर्व॑ ॥

10 प्र ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ते॒ पूर्वा॑णि॒ कर॑णानि विप्रावि॒द्वाँ आ॑ह वि॒दुषे॒ करां॑सि ।
यथा॑यथा॒ वृष्ण्या॑नि॒ स्वगू॒र्तापां॑सि राज॒न्नर्यावि॑वेषीः ॥

11 नू ष्थुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥