०१६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ आ सत्यो यातु ’ इत्येकविंशत्यृचं षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । अत्रेयमनुक्रमणिका – ’आ सत्यः सैकैन्द्रम्’ इति । तत्र ‘ऐन्द्रम्’ इत्युक्तत्वादग्न्यधिकारो निवृत्त इत्यवगम्यते । चतुर्विंशेऽहनि माध्यंदिनसवने मैत्रवरुणशस्त्रे इदं द्वितीयमहीनसूक्तम् । तथा च सूत्रितम्- आ सत्यो यात्वित्यहीनसूक्तं द्वितीयं मैत्रावरुणः ’ ( आश्व. श्रौ. ७. ४) इति । समूळ्हे दशरात्रे नवमेऽहनि निष्केवल्यशस्त्रे इदं सूक्तम् । तथा च सूत्रितम्-‘आ सत्यो यात्वहं भुवं तत्त इन्द्रियमिति निष्केवल्यम्’ ( आश्व. श्रौ. ८. ७) इति ॥

Jamison Brereton

16 (312)
Indra
Vāmadeva Gautama
21 verses: triṣṭubh
This first hymn of the Vāmadeva Indra cycle is rich in mythological material. It begins with two verses devoted to the journey motif—Indra coming to our soma sacrifice—but already in the second half of verse 2 and the first half of verse 3 the legendary poet and sage Uśanā Kāvya, who will figure later in the hymn, is intro duced by indirection. The Vala and Vr̥tra myths are interwoven in the next section of the hymn, verses 3cd through 8, their interpenetration encouraged by the fact that almost no participants are explicitly named in the earlier part of the section. The last two verses clearly separate the two myths: verse 7 by naming Vr̥tra, verse 8 by the very words of the dog Saramā and her naming of Indra’s companions in the Vala myth, the Aṅgirases.
Verses 9–14 concern the saga of the hero Kutsa, the poet Uśanā Kāvya, and Indra, a story that is, as usual, narratively elusive. As noted above, Uśanā Kāvya was introduced earlier in the hymn by name; he is not named in this section, but deeds involving him in other references to the myth are also found here: Indra and Kutsa’s joint journey to his house for help (vs. 10ab; cf., e.g., I.130.9) and the help he provides to their venture (vs. 11), help which elsewhere takes the material form of the mace he presents to Indra (I.121.12, V.34.2).
Our version also has the curious motif of the woman who seeks to tell the dif ference between Indra and Kutsa, who have identical appearance (vs. 10cd). This reminds us of the Jaiminīya Brāhmaṇa story (JB III.199–200), in which Kutsa was born from Indra’s thigh and therefore looks identical to Indra. Kutsa takes advan tage of this by having sex with Indra’s wife, who claims, when Indra discovers them together, not to be able to tell Indra and Kutsa apart. The Jaiminīya Brāhmaṇa story appears, at least to us, to have been secondarily generated to explain the enig matic motif in our R̥gvedic verse, which does not suggest any misbehavior on the part of the truth-distinguishing woman. Certainly Indra and Kutsa in partnership go on to destroy named and nameless enemies and to tear off the wheel of the Sun’s chariot (vss. 12–13), an action also prominent, if enigmatic, in other mentions of this story (I.130.9, I.174.5, V.29.10). A successful act of distinguishing Indra (from Kutsa?) seems to be alluded to in verse 14b, bringing closure to this motif. This recognition was aided by the strong light of the sun. It is unclear whether the con tribution of the sun’s light here has anything to do with the damage inflicted on his chariot by Indra and Kutsa.
The remainder of the hymn consists of appeals to Indra for help in contests and battles and for largesse (vss. 15–19), with two closing verses (20–21) summing up the making of the poem and the hopes we have of it.
The hymn is full of deep and surface puns, phonological play, and subtle echoes across verses, and the poet takes some delight in setting up and then frustrating our grammatical and mythological expectations.

Jamison Brereton Notes

Indra

01 आ सत्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रव॑न्त्वस्य॒ हर॑य॒ उप॑ नः ।
तस्मा॒ इदन्धः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ॥

02 अव स्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ऽस्मिन्नो॑ अ॒द्य सव॑ने म॒न्दध्यै॑ ।
शंसा॑त्यु॒क्थमु॒शने॑व वे॒धाश्चि॑कि॒तुषे॑ असु॒र्या॑य॒ मन्म॑ ॥

03 कविर्न निण्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क॒विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न्वृषा॒ यत्सेकं॑ विपिपा॒नो अर्चा॑त् ।
दि॒व इ॒त्था जी॑जनत्स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गृ॒णन्तः॑ ॥

04 स्वट्र्यद्वेदि सुदृशीकमकैड़्र्महि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्व१॒॑र्यद्वेदि॑ सु॒दृशी॑कम॒र्कैर्महि॒ ज्योती॑ रुरुचु॒र्यद्ध॒ वस्तोः॑ ।
अ॒न्धा तमां॑सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो अ॒भिष्टौ॑ ॥

05 ववक्ष इन्द्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒व॒क्ष इन्द्रो॒ अमि॑तमृजी॒ष्यु१॒॑भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।
अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ॥

06 विश्वानि शक्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः ।
अश्मा॑नं चि॒द्ये बि॑भि॒दुर्वचो॑भिर्व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥

07 अपो वृत्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः ।
प्रार्णां॑सि समु॒द्रिया॑ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ॥

08 अपो यदद्रिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा॑ पू॒र्व्यं ते॑ ।
स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ॥

09 अच्छा कविम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अच्छा॑ क॒विं नृ॑मणो गा अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानम् ।
ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू॑तौ॒ नि मा॒यावा॒नब्र॑ह्मा॒ दस्यु॑रर्त ॥

10 आ दस्युघ्ना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्सः॑ स॒ख्ये निका॑मः ।
स्वे योनौ॒ नि ष॑दतं॒ सरू॑पा॒ वि वां॑ चिकित्सदृत॒चिद्ध॒ नारी॑ ॥

11 यासि कुत्सेन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यासि॒ कुत्से॑न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा॑नः ।
ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू॑षन्क॒विर्यदह॒न्पार्या॑य॒ भूषा॑त् ॥

12 कुत्साय शुष्णमशुषम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कुत्सा॑य॒ शुष्ण॑म॒शुषं॒ नि ब॑र्हीः प्रपि॒त्वे अह्नः॒ कुय॑वं स॒हस्रा॑ ।
स॒द्यो दस्यू॒न्प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॑ ॥

13 त्वं पिप्रुम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रन्धीः ।
प॒ञ्चा॒शत्कृ॒ष्णा नि व॑पः स॒हस्रात्कं॒ न पुरो॑ जरि॒मा वि द॑र्दः ॥

14 सूर उपाके - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सूर॑ उपा॒के त॒न्वं१॒॑ दधा॑नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्पः॑ ।
मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ॥

15 इन्द्रं कामा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रं॒ कामा॑ वसू॒यन्तो॑ अग्म॒न्त्स्व॑र्मीळ्हे॒ न सव॑ने चका॒नाः ।
श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी॑व पु॒ष्टिः ॥

16 तमिद्व इन्द्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तमिद्व॒ इन्द्रं॑ सु॒हवं॑ हुवेम॒ यस्ता च॒कार॒ नर्या॑ पु॒रूणि॑ ।
यो माव॑ते जरि॒त्रे गध्यं॑ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा॑धाः ॥

17 तिग्मा यदन्तरशनिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ति॒ग्मा यद॒न्तर॒शनिः॒ पता॑ति॒ कस्मि॑ञ्चिच्छूर मुहु॒के जना॑नाम् ।
घो॒रा यद॑र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो॑ बोधि गो॒पाः ॥

18 भुवोऽविता वामदेवस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भुवो॑ऽवि॒ता वा॒मदे॑वस्य धी॒नां भुवः॒ सखा॑वृ॒को वाज॑सातौ ।
त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो॑ जरि॒त्रे वि॒श्वध॑ स्याः ॥

19 एभिनृड़्भिरिन्द्र त्वायुभिष्थ्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ ।
द्यावो॒ न द्यु॒म्नैर॒भि सन्तो॑ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ॥

20 एवेदिन्द्राय वृषभाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वेदिन्द्रा॑य वृष॒भाय॒ वृष्णे॒ ब्रह्मा॑कर्म॒ भृग॑वो॒ न रथ॑म् ।
नू चि॒द्यथा॑ नः स॒ख्या वि॒योष॒दस॑न्न उ॒ग्रो॑ऽवि॒ता त॑नू॒पाः ॥

21 नू ष्थुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥