०११

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

द्वितीयेऽनुवाके एकादश सूक्तानि । तत्र ‘भद्रं ते’ इति षडृचं प्रथमं सूक्तं वामदेवस्यार्षं त्रिष्टुप्छन्दस्कमग्निदेवताकम् । ‘ भद्रं षट् ’ इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते विनियुक्ते । तथा च सूत्रितं- ‘भद्रं ते अग्न इति सूक्ते ’ ( आश्व. श्रौ. ४. १३) इति ।

Jamison Brereton

11 (307)
Agni
Vāmadeva Gautama
6 verses: triṣṭubh
This short hymn begins with a verse full of phonetic and morphological play. The middle two verses (3–4) contain seven repetitions of tvád “from you,” all but one stationed at the beginning of the pāda. Verse 5 begins with tvā́m, “you” in a differ ent case, to bring that sequence to a close. Verse 5 also deploys playful oppositions
of gods and mortals, and the final verse is marked by alliterative sequences. The hymn identifies Agni as the source of both material goods (vss. 3–4) and of poetic inspiration (vss. 2–3), and the highly wrought surface of this superficially simple hymn shows that the poet has put the latter gift to good use.574 IV.12

Jamison Brereton Notes

Agni

01 भद्रं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य ।
रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू॑क्षितं दृ॒श आ रू॒पे अन्न॑म् ॥

02 वि षाह्यग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि षा॑ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा॑नः ।
विश्वे॑भि॒र्यद्वा॒वनः॑ शुक्र दे॒वैस्तन्नो॑ रास्व सुमहो॒ भूरि॒ मन्म॑ ॥

03 त्वदग्ने काव्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा॑यन्ते॒ राध्या॑नि ।
त्वदे॑ति॒ द्रवि॑णं वी॒रपे॑शा इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या॑य ॥

04 त्वद्वाजी वाजम्भरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वद्वा॒जी वा॑जम्भ॒रो विहा॑या अभिष्टि॒कृज्जा॑यते स॒त्यशु॑ष्मः ।
त्वद्र॒यिर्दे॒वजू॑तो मयो॒भुस्त्वदा॒शुर्जू॑जु॒वाँ अ॑ग्ने॒ अर्वा॑ ॥

05 त्वामग्ने प्रथमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्ने प्रथ॒मं दे॑व॒यन्तो॑ दे॒वं मर्ता॑ अमृत म॒न्द्रजि॑ह्वम् ।
द्वे॒षो॒युत॒मा वि॑वासन्ति धी॒भिर्दमू॑नसं गृ॒हप॑ति॒ममू॑रम् ॥

06 आरे अस्मदमतिमारे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒रे अ॒स्मदम॑तिमा॒रे अंह॑ आ॒रे विश्वां॑ दुर्म॒तिं यन्नि॒पासि॑ ।
दो॒षा शि॒वः स॑हसः सूनो अग्ने॒ यं दे॒व आ चि॒त्सच॑से स्व॒स्ति ॥