००३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ आ वो राजानम्’ इति षोडशर्चं तृतीयं सूक्तं वामदेवस्यार्ष त्रैष्टुभमाग्नेयम् । आ वः षोडश इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोग उक्तः ॥

Jamison Brereton

3 (299)
Agni
Vāmadeva Gautama
16 verses: triṣṭubh
In the very last verse of this hymn (16) the poet announces that he has produced counsels, enigmas, secret words, and poetry for Agni: these verbal products presum ably make up the rest of the hymn. It begins fairly straightforwardly, however, with a treatment (vss. 1–3) of the kindling of the ritual fire, as so often at the beginning of Agni hymns. But starting with verse 4 a certain worried tone becomes apparent, about the relationship between the poet and the god Agni. The next four verses (5–8) contain anxious questions: what is Agni planning to say to various gods about us? These questions reflect the uncertainty produced by the ritual model: Agni is the ritual mediator between men and gods, and so in some sense everything the gods learn about us mortals is filtered through Agni, who may be—we worry—an unreli
able witness. The anxiety returns in verses 13–14, especially the former, in which the poet worries that Agni will punish him for the deeds of his relatives and acquain tances. In between (vss. 9–12) are four verses, each beginning with the charged word r̥téna “by truth,” introducing a mixture of ritual and mythic activities, including
one verse (11) on the Vala myth, a preoccupation of the Agni hymns in IV. What ties the various parts of the hymn together is not entirely clear, and it may be that the poet’s final verse, listing several types of verbal material, is meant to indicate that the hymn consists of a disparate collection of his works, although attempting to assign those labels to the different parts of the hymn would probably be taking the conceit too far.

Jamison Brereton Notes

Agni

01 आ वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वो रा᳓जानम् अध्वर᳓स्य रुद्रं᳓
हो᳓तारं सत्य-य᳓जं रो᳓दस्योः ।
अग्निं᳓ पुरा᳓ तनयित्नो᳓र् अचि᳓त्ताद्
+हि᳓रण्य-रूपम् अ᳓वसे कृणुध्वम् ॥

02 अयं योनिश्चकृमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ यो᳓निश् चकृमा᳓ यं᳓ वयं᳓ ते
जाये᳓व प᳓त्य उशती᳓ सुवा᳓साः
अर्वाचीनः᳓ प᳓रिवीतो नि᳓ षीद
इमा᳓ उ ते सुअपाक प्रतीचीः᳓

03 आशृण्वते अदृपिताय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आशृण्वते᳓ अ᳓दृपिताय म᳓न्म
नृच᳓क्षसे सुमृळीका᳓य वेधः
देवा᳓य शस्ति᳓म् अमृ᳓ताय शंस
ग्रा᳓वेव सो᳓ता मधुषु᳓द् य᳓म् ईळे᳓

04 त्वं चिन्नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ चिन् नः श᳓मिया अग्ने अस्या᳓
ऋत᳓स्य बोधि ऋतचित् सुआधीः᳓
कदा᳓ त उक्था᳓ सधमा᳓दियानि
कदा᳓ भवन्ति सखिया᳓ गृहे᳓ ते

05 कथा ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कथा᳓ ह त᳓द् व᳓रुणाय त्व᳓म् अग्ने
कथा᳓ दिवे᳓ गर्हसे क᳓न् न आ᳓गः
कथा᳓ मित्रा᳓य मीळ्हु᳓षे पृथिव्यइ᳓
ब्र᳓वः क᳓द् अर्यमणे᳓ क᳓द् भ᳓गाय

06 कद्धिष्ण्यासु वृधसानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓द् धि᳓ष्णियासु वृधसानो᳓ अग्ने
क᳓द् वा᳓ताय प्र᳓तवसे शुभंये᳓
प᳓रिज्मने ना᳓सतियाय क्षे᳓
ब्र᳓वः क᳓द् अग्ने रुदरा᳓य+ नृघ्ने᳓

07 कथा महे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कथा᳓ महे᳓ पुष्टिम्भरा᳓य पूष्णे᳓
क᳓द् रुद्रा᳓य सु᳓मखाय हविर्दे᳓
क᳓द् वि᳓ष्णव उरुगाया᳓य रे᳓तो
ब्र᳓वः क᳓द् अग्ने श᳓रवे बृहत्यइ᳓

08 कथा शर्धाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कथा᳓ श᳓र्धाय मरु᳓ताम् ऋता᳓य
कथा᳓ सूरे᳓ बृहते᳓ पृछ्य᳓मानः
प्र᳓ति ब्रवो अ᳓दितये तुरा᳓य
सा᳓धा दिवो᳓ जातवेदश् चिकित्वा᳓न्

09 ऋतेन ऋतम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋते᳓न र्तं᳓ नि᳓यतम् ईळ आ᳓ गो᳓र्
आमा᳓ स᳓चा म᳓धुमत् पक्व᳓म् अग्ने
कृष्णा᳓ सती᳓ रु᳓शता धासि᳓नैषा᳓
जा᳓मर्येण · प᳓यसा पिपाय°

10 ऋतेन हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋते᳓न हि᳓ ष्मा वृषभ᳓श् चिद् अक्तः᳓
पु᳓माँ अग्निः᳓ प᳓यसा पृष्ठि᳓येन
अ᳓स्पन्दमानो अचरद् वयोधा᳓
वृ᳓षा शुक्रं᳓ दुदुहे पृ᳓श्निर् ऊ᳓धः

11 ऋतेनाद्रिं व्यसन्भिदन्तः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋते᳓न अ᳓द्रिं वि᳓ असन् भिद᳓न्तः
स᳓म् अ᳓ङ्गिरसो नवन्त गो᳓भिः
शुनं᳓ न᳓रः प᳓रि षदन्न् उषा᳓सम्
आविः᳓ सु᳓वर् अभवज् जाते᳓ अग्नउ᳓

12 ऋतेन देवीरमृता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋते᳓न देवी᳓र् अमृ᳓ता अ᳓मृक्ता
अ᳓र्णोभिर् आ᳓पो म᳓धुमद्भिर् अग्ने
वाजी᳓ न᳓ · स᳓र्गेषु प्रस्तुभानः᳓
प्र᳓ स᳓दम् इ᳓त् स्र᳓वितवे दधन्युः

13 मा कस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ क᳓स्य यक्षं᳓ स᳓दम् इ᳓द् धुरो᳓ गा
मा᳓ वेश᳓स्य प्रमिनतो᳓ मा᳓ आपेः᳓
मा᳓ भ्रा᳓तुर् अग्ने अ᳓नृजोर् ऋणं᳓ वेर्
मा᳓ स᳓ख्युर् द᳓क्षं रिपो᳓र् भुजेम

14 रक्षा णो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

र᳓क्षा णो अग्ने त᳓व र᳓क्षणेभी
रारक्षाणः᳓ · सुमख प्रिणानः᳓°
प्र᳓ति ष्फुर वि᳓ रुज वीडु अं᳓हो
जहि᳓ र᳓क्षो म᳓हि चिद् वावृधान᳓म्

15 एभिर्भव सुमना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एभि᳓र् भव सुम᳓ना अग्ने अर्कइ᳓र्
इमा᳓न् स्पृश म᳓न्मभिः शूर वा᳓जान्
उत᳓ ब्र᳓ह्माणि अङ्गिरो जुषस्व
सं᳓ ते शस्ति᳓र् देव᳓वाता जरेत

16 एता विश्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓ वि᳓श्वा विदु᳓षे तु᳓भ्यं वेधो
नीथा᳓नि अग्ने निणिया᳓ व᳓चांसि
निव᳓चना कव᳓ये का᳓वियानि
अ᳓शंसिषम् मति᳓भिर् वि᳓प्र उक्थइः᳓