०५६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

‘न ता मिनन्ति’ इत्यष्टर्चं तृतीयं सूक्तं विश्वामित्रस्य वाचः पुत्रस्य वा प्रजापतेरार्षं त्रैष्टुभं वैश्वदेवम् । तथा चानुक्रमणिका- न ताष्टौ ’ इति । सूक्तविनियोगो लिङ्गादवगन्तव्यः । अस्मिन् सूक्ते प्रायेणादित्यैः सह संवत्सरः स्तूयते ॥

Jamison Brereton

56 (290)
All Gods
Prajāpati Vaiśvāmitra or Prajāpati Vācya
8 verses: triṣṭubh
Another enigmatic and mystical All God hymn, with its mysteries, as so often, couched in numerological terms, primarily as threes or multiples of three. In the earlier parts of the hymn these numbers seem to refer to cosmic entities—perhaps, for example, the three heavens and three earths making up the six in verse 2—and to cosmic creation, though the details are far from clear. But the number three takes a strongly ritual turn beginning with verse 5, referring to three daily rites, that is, to the three pressings of the soma sacrifice. Thus the poet implicitly identifies ritual structure with cosmic structure.

Jamison Brereton Notes

All Gods I will not attempt to further identify the referents in these enigmatic vss.

beyond the sketchy suggestions given in the published intr. Ample disc. can be found in the standard tr. As in many such mystical hymns, the grammar is mostly quite straightforward; it’s the purport that remains cloaked in obscurity.

01 न ता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न ता मि॑नन्ति मा॒यिनो॒ न धीरा॑ व्र॒ता दे॒वानां॑ प्रथ॒मा ध्रु॒वाणि॑ ।
न रोद॑सी अ॒द्रुहा॑ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे॑ तस्थि॒वांसः॑ ॥

02 षड्भाराँ एको - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ ।
ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका॑ ॥

03 त्रिपाजस्यो वृषभो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू॑प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् ।
त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न्त्स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ॥

04 अभीक आसाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना॑मह्वे॒ चारु॒ नाम॑ ।
आप॑श्चिदस्मा अरमन्त दे॒वीः पृथ॒ग्व्रज॑न्तीः॒ परि॑ षीमवृञ्जन् ॥

05 त्री षधस्था - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्री ष॒धस्था॑ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट् ।
ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ॥

06 त्रिरा दिवः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिरा दि॒वः स॑वित॒र्वार्या॑णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्नः॑ ।
त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू॑नि॒ भग॑ त्रातर्धिषणे सा॒तये॑ धाः ॥

07 त्रिरा दिवः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिरा दि॒वः स॑वि॒ता सो॑षवीति॒
राजा॑ना मि॒त्रावरु॑णा सुपा॒णी ।
आप॑श् चिदस्य॒ रोद॑सी चिदु॒र् वी
रत्नं॑ भिक्षन्त सवि॒तुः स॒वाय॑ ॥

08 त्रिरुत्तमा दूणशा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिरु॑त्त॒मा दू॒णशा॑ रोच॒नानि॒ त्रयो॑ राज॒न्त्यसु॑रस्य वी॒राः ।
ऋ॒तावा॑न इषि॒रा दू॒ळभा॑स॒स्त्रिरा दि॒वो वि॒दथे॑ सन्तु दे॒वाः ॥