०५०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इन्द्रः स्वाहा’ इति पञ्चर्चं द्वादशं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । दशरात्रे नवमेऽहनि मरुत्वतीयशस्त्रे इदं सूक्तम् । सूत्रितं च- तृतीयस्येन्द्रः स्वाहा गायत्साम’ (आश्व. श्रौ. ८. ७) इति ॥

Jamison Brereton

50 (284)
Indra
Viśvāmitra Gāthina
5 verses: triṣṭubh
This brief “journey” hymn signals its application to the Midday Pressing by the adjective “accompanied by the Maruts” ending the first half-verse; the usual men tion of Indra’s horses in journey hymns is also found. In addition to the refrain (vs. 5), verse 4 is also a repetition, of the near final verse of the first Indra hymn in this maṇḍala (III.30.20). Since III.50 is the final hymn in the regular sequence of Indra hymns in III (III.51 is a collection of tr̥cas in various meters; III.52–53 are similarly various), the double repetition seems to act as a ring-compositional device to mark the end of the Indra cycle.

Jamison Brereton Notes

Indra

01 इन्द्रः स्वाहा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न् ।
ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्व१॑ः॒ काम॑मृध्याः ॥

02 आ ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ ।
इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारोः॑ ॥

03 गोभिर्मिमिक्षुं दधिरे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गोभि॑र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या॑य॒ धाय॑से गृणा॒नाः ।
म॒न्दा॒नः सोमं॑ पपि॒वाँ ऋ॑जीषि॒न्त्सम॒स्मभ्यं॑ पुरु॒धा गा इ॑षण्य ॥

04 इमं कामम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च ।
स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् ॥

05 शुनं हुवेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥