सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘शंसा महाम्’ इति पञ्चर्चमेकादशं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । “शंसा महाम्’ इत्यनुक्रमणिका। समूळ्हे दशरात्रेऽष्टमेऽहनि मरुत्वतीयशस्त्रे एतत्सूक्तम् । सूत्रितं च- शंसा महां महश्चित्त्वमिन्द्र’ (आश्व.श्रौ. ८. ७) इति ।।
Jamison Brereton
49 (283)
Indra
Viśvāmitra Gāthina
5 verses: triṣṭubh
The first word of this hymn, śáṃsā “I will proclaim” (or possibly 2nd sg. imperative “proclaim!”), sets the tone for the rest, which consists entirely of descriptive glori fication (save for the refrain). There are no direct requests, though the praise of his victorious power and of his control of goods implicitly invites the god to exert the same for the singer and his community.
Jamison Brereton Notes
Indra
01 शंसा महामिन्द्रम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।
यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः ॥
मूलम् ...{Loading}...
शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् ।
यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
शं꣡सा महा꣡म् इ꣡न्दरं+ य꣡स्मि° वि꣡श्वा
आ꣡ कृष्ट꣡यः सोमपाः꣡ का꣡मम् अ꣡व्यन्
यं꣡ सुक्र꣡तुं धिष꣡णे विभ्वतष्टं꣡
घनं꣡ वृत्रा꣡णां जन꣡यन्त देवाः꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
mahā́m ← máh- (nominal stem)
{case:ACC, gender:M, number:SG}
śáṁsa ← √śaṁs- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
víśvāḥ ← víśva- (nominal stem)
{case:NOM, gender:F, number:PL}
yásmin ← yá- (pronoun)
{case:LOC, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
ávyan ← √vī- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
kā́mam ← kā́ma- (nominal stem)
{case:ACC, gender:M, number:SG}
kr̥ṣṭáyaḥ ← kr̥ṣṭí- (nominal stem)
{case:NOM, gender:F, number:PL}
somapā́ḥ ← somapā́- (nominal stem)
{case:NOM, gender:M, number:PL}
dhiṣáṇe ← dhiṣáṇā- (nominal stem)
{case:NOM, gender:F, number:DU}
sukrátum ← sukrátu- (nominal stem)
{case:ACC, gender:M, number:SG}
vibhvataṣṭám ← vibhvataṣṭá- (nominal stem)
{case:ACC, gender:M, number:SG}
yám ← yá- (pronoun)
{case:ACC, gender:M, number:SG}
devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}
ghanám ← ghaná- (nominal stem)
{case:ACC, gender:M, number:SG}
janáyanta ← √janⁱ- (root)
{number:PL, person:3, mood:INJ, tense:PRS, voice:MED}
vr̥trā́ṇām ← vr̥trá- (nominal stem)
{case:GEN, gender:N, number:PL}
पद-पाठः
शंस॑ । म॒हाम् । इन्द्र॑म् । यस्मि॑न् । विश्वाः॑ । आ । कृ॒ष्टयः॑ । सो॒म॒ऽपाः । काम॑म् । अव्य॑न् ।
यम् । सु॒ऽक्रतु॑म् । धि॒षणे॑ इति॑ । वि॒भ्व॒ऽत॒ष्टम् । घ॒नम् । वृ॒त्राणा॑म् । ज॒नय॑न्त । दे॒वाः ॥
Hellwig Grammar
- śaṃsā ← śaṃs
- [verb], singular, Present imperative
- “recommend; tell; praise; approve; communicate; recite; commend; bode; name; agree.”
- mahām ← mahat
- [noun], accusative, singular, masculine
- “large; eminent; great; loud; dangerous; strong; long; high; much(a); mahant [word]; ample; very; great; adult; important; dark; high; abundant; violent; remarkable; mighty; big; long.”
- indraṃ ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- yasmin ← yad
- [noun], locative, singular, masculine
- “who; which; yat [pronoun].”
- viśvā ← viśvāḥ ← viśva
- [noun], nominative, plural, feminine
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- kṛṣṭayaḥ ← kṛṣṭi
- [noun], nominative, plural, feminine
- “people; citizenry.”
- somapāḥ ← soma
- [noun], masculine
- “Soma; moon; soma [word]; Candra.”
- somapāḥ ← pāḥ ← pā
- [noun], nominative, plural, feminine
- “drinking.”
- kāmam ← kāma
- [noun], accusative, singular, masculine
- “wish; desire; sexual love; sexual desire; desire; Kama; sensuality; love; purpose; sexual arousal; pleasure; enjoyment; licentiousness; kāma [word]; sexual intercourse; thorn apple; wish.”
- avyan ← vye
- [verb], plural, Thematic aorist (Ind.)
- “cover.”
- yaṃ ← yam ← yad
- [noun], accusative, singular, masculine
- “who; which; yat [pronoun].”
- sukratuṃ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sukratuṃ ← kratum ← kratu
- [noun], accusative, singular, masculine
- “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”
- dhiṣaṇe ← dhiṣaṇā
- [noun], nominative, dual, feminine
- “heaven and earth.”
- vibhvataṣṭaṃ ← vibhva ← vibhvan
- [noun]
- vibhvataṣṭaṃ ← taṣṭam ← takṣ
- [verb noun], accusative, singular
- “produce; shape; fashion; chisel; invent.”
- ghanaṃ ← ghanam ← ghana
- [noun], accusative, singular, masculine
- “abhra; cloud; hammer; ghana; hammer; rainy season; tin; iron; ghana [word]; ghana; nutgrass; ball; phlegm.”
- vṛtrāṇāṃ ← vṛtrāṇām ← vṛtra
- [noun], genitive, plural, neuter
- “enemy.”
- janayanta ← janay ← √jan
- [verb], plural, Present injunctive
- “cause; give birth; produce; beget; generate; originate; create; create; make.”
- devāḥ ← deva
- [noun], nominative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
सायण-भाष्यम्
हे होतः महां महान्तम् इन्द्रं शंस शस्त्रैः स्तुहि । यस्मिन् इन्द्रे रक्षितरि सति विश्वाः कृष्टयः सर्वे मनुष्याः सोमपाः यज्ञमनुष्ठाय सोमपाः सन्तः कामम् । काम्यते इति कामः स्वर्गादिः । तम् आ अव्यन् सर्वतः प्राप्नुवन्ति । धिषणे देवमनुष्यादीनां धारयित्र्यौ । यद्वा । प्रगल्भे समर्थे स्वाश्रितान् रक्षतुमिति धिषणे द्यावापृथिव्यौ । देवाः च सुक्रतुम् । क्रतुः कर्म जगत्पालनादि । शोभनः क्रतुर्यस्यासौ सुक्रतुः । तादृशं विभ्वतष्टं विभुना ब्रह्मणा तष्टं जगदाधिपत्ये स्थापितं महान्तं वृत्राणां पापरूपाणां घनं हन्तारं यम् इन्द्रं जनयन्त अजनयन् । शंस। ‘ शन्सु स्तुतौ ’ इत्यस्य लोटि रूपम् । पादादित्वादनिघातः । द्व्यचोऽतस्तिङः’ इति संहितायां दीर्घः । अव्यन् । वी’ कान्तिगत्यादिषु’। लङि रूपम् । यदुवृत्तयोगादनिघातः । अट्स्वरः । सुक्रतुम् । क्रत्वादयश्च ’ इत्युत्तरपदाद्युदात्तः । धिषणे ।’ ञिधृषा प्रागल्भ्ये ‘इत्यस्मात् ‘धृषेर्धिष च संज्ञायाम् ’ इति क्युप्रत्ययः । धिष इत्यादेशः । प्रत्ययस्वरः । घनम् । हन्तेः पुंसि संज्ञायाम् । इति घः । हो हन्तेः’ इति कुत्वम् । प्रत्ययस्वरः । जनयत । जनेर्ष्यन्तस्य लङि रूपम् । यद्वृत्तयोगादनिघातः ॥
Wilson
English translation:
“I glorify the mighty Indra, in whom all men, drinking the Soma, obtain their wishes; whom the powerful (heaven and earth) and the gods begot, the doer of great deeds, the slayer of the Vṛtras, who was fashioned by Vibhu (the creator).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Fashioned by Vibha: vibhvataṣṭam = appointed by Brahma for the government of the world, jagadādhipatye brahmaṇā sthāpitam
Jamison Brereton
I will proclaim great Indra, toward whom all the soma-drinking
communities have directed their desire,
the very resolute one, fashioned for distinction, whom the two Holy Places [=Heaven and Earth] and the gods begot as the bane of obstacles.
Jamison Brereton Notes
The first word śáṃsā is read śáṃsa by the Pp., i.e., as a 2nd sg. impv. This is quite possible, of course, and is the interpr. of Geldner (/Witzel Gotō) and Oldenberg With Renou I take it as a 1st sg. subjunctive because this is more in keeping with the 1st ps. diction in annunciatory initial praise vss. like I.32.1 índrasya nú vīryā̀ṇi prá vocam, but nothing depends on the analysis either way.
Griffith
GREAT Indra will I laud, in whom all people who drink the Soma have attained their longing;
Whom, passing wise, Gods, Heaven and Earth, engendered, formed by a Master’s hand, to crush the Vrtras.
Geldner
Preise den großen Indra, nach dem alle somatrinkenden Stämme ein Verlangen gehegt haben, den wohlbedenkenden, den die beiden Welten und die Götter als meisterlichen Hammer der Feinde erzeugten.
Grassmann
Den grossen Indra, welchem alle Stämme der Somatrinker Lieb’ erwiesen, preis’ ich; Den starken, den die Götter und die Welten zum kraftentstammten Feindzermalmer machten.
Elizarenkova
Я хочу прославлять великого Индру, к которому все
Народы, пьющие сому, обратили (свое) желание,
(Бога) с прекрасной силой духа, вытесанного мастером,
Кого две чаши мироздания (и) боги породили как молот против врагов.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोपवन आत्रेयः सप्तवध्रिर्वा
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब पाँच ऋचावाले उञ्चासवें सूक्त का आरम्भ है। उसके प्रथम मन्त्र में प्रजा के विषय को कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (यस्मिन्) जिसमें (विश्वाः) संपूर्ण (सोमपाः) ऐश्वर्य्य के पालन करनेवाले (कृष्टयः) मनुष्य (कामम्) अभिलाषा की (आ) सब प्रकार (अव्यन्) इच्छा करें (वृत्राणाम्) मेघों के (घनम्) समूह को (विभ्वतष्टम्) व्यापक परमेश्वर ने रचा (महाम्) श्रेष्ठ और सेवा करने योग्य (इन्द्रम्) राजा को (धिषणे) अन्तरिक्ष और पृथिवी को प्रकाशित करते हुए सूर्य्य के सदृश विद्या और नीति को प्रकाशित करते हुए (यम्) जिस (सुक्रतुम्) उत्तम कर्म करनेवाली बुद्धि से युक्त पुरुष को (देवाः) विद्वान् लोग (जनयन्त) उत्पन्न करते हैं, उस राजा की आप (शंस) स्तुति करिये ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे विद्वान् लोगो ! जैसे बड़ा एक सूर्य्य प्रत्येक भूगोल में वर्त्तमान मेघों को नाश करता और प्राणियों के सुख को उत्पन्न करता है, वैसे ही राजा जन दुष्ट पुरुषों का नाश और श्रेष्ठ पुरुषों की इच्छा पूर्ण करके आनन्द देता है ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वन् ! यस्मिन् विश्वाः सोमपाः कृष्टयः काममाव्यन् वृत्राणां घनं विभ्वतष्टं महामिन्द्रं धिषणे प्रकाशयन्तं सूर्य्यमिव विद्यानीती प्रकाशय यं सुक्रतुं देवा जनयन्त तं राजानं त्वं शंस ॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथ प्रजाविषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (शंस) स्तुहि। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (महाम्) महान्तं पूजनीयम् (इन्द्रम्) राजानम् (यस्मिन्) (विश्वाः) समग्राः (आ) समन्तात् (कृष्टयः) मनुष्याः (सोमपाः) ऐश्वर्य्यपालकाः (कामम्) अभिलाषम् (अव्यन्) कामयन्ताम् (यम्) (सुक्रतुम्) शोभनकर्मकर्त्तृप्रज्ञम् (धिषणे) द्यावापृथिव्याविव विद्यानीती (विभ्वतष्टम्) विभुना जगदीश्वरेण निर्मितम् (घनम्) घनीभूतम् (वृत्राणाम्) मेघानाम् (जनयन्त) जनयन्ति (देवाः) विद्वांसः ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो ! यथा महानेकः सूर्य्यः प्रत्येकभूगोले स्थितान् मेघान् हन्ति प्राणिनां सुखं जनयति तथैव राजा दुष्टान् हत्वा श्रेष्ठानामिच्छां प्रपूर्य्याऽऽनन्दयति ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात प्रजा व राजा यांच्या गुणांचे वर्णन असल्यामुळे या सूक्तात अर्थाची मागील सूक्ताच्या अर्थाबरोबर संगती जाणावी.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे विद्वानांनो! जसा प्रत्येक भूगोलात एक मोठा सूर्य असून मेघांचा नाश करतो व प्राण्यांना सुख देतो. तसेच राजा दुष्ट पुरुषांचा नाश व श्रेष्ठ पुरुषांची इच्छा पूर्ण करून आनंद देतो. ॥ १ ॥
02 यं नु - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् ।
इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ॥
मूलम् ...{Loading}...
यं नु नकिः॒ पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् ।
इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्योः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
यं꣡ नु꣡ न꣡किः पृ꣡तनासु स्वरा꣡जं
द्विता꣡ त꣡रति नृ꣡तमं हरिष्ठा꣡म्
इन꣡तमः स꣡त्वभिर् यो꣡ ह शूषइः꣡
पृथुज्र꣡या अमिनाद् आ꣡यु° द꣡स्योः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
nákiḥ ← nákiḥ (invariable)
{}
nú ← nú (invariable)
{}
pŕ̥tanāsu ← pŕ̥tanā- (nominal stem)
{case:LOC, gender:F, number:PL}
svarā́jam ← svarā́j- (nominal stem)
{case:ACC, gender:M, number:SG}
yám ← yá- (pronoun)
{case:ACC, gender:M, number:SG}
dvitā́ ← dvitā́ (invariable)
{}
hariṣṭhā́m ← hariṣṭhā́- (nominal stem)
{case:ACC, gender:M, number:SG}
nŕ̥tamam ← nŕ̥tama- (nominal stem)
{case:ACC, gender:M, number:SG}
tárati ← √tr̥̄- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
ha ← ha (invariable)
{}
inátamaḥ ← inátama- (nominal stem)
{case:NOM, gender:M, number:SG}
sátvabhiḥ ← sátvan- (nominal stem)
{case:INS, gender:M, number:PL}
śūṣaíḥ ← śūṣá- (nominal stem)
{case:INS, gender:M, number:PL}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
amināt ← √mī- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}
dásyoḥ ← dásyu- (nominal stem)
{case:GEN, gender:M, number:SG}
pr̥thujráyāḥ ← pr̥thujráyas- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
यम् । नु । नकिः॑ । पृत॑नासु । स्व॒ऽराज॑म् । द्वि॒ता । तर॑ति । नृऽत॑मम् । ह॒रि॒ऽस्थाम् ।
इ॒नऽत॑मः । सत्व॑ऽभिः । यः । ह॒ । शू॒षैः । पृ॒थु॒ऽज्रयाः॑ । अ॒मि॒ना॒त् । आयुः॑ । दस्योः॑ ॥
Hellwig Grammar
- yaṃ ← yam ← yad
- [noun], accusative, singular, masculine
- “who; which; yat [pronoun].”
- nu
- [adverb]
- “now; already.”
- nakiḥ ← nakir
- [adverb]
- “not.”
- pṛtanāsu ← pṛtanā
- [noun], locative, plural, feminine
- “army; battle; pṛtanā [word]; pṛtanā.”
- svarājaṃ ← svarājam ← svarāj
- [noun], accusative, singular, masculine
- “svarāj; Vishnu.”
- dvitā
- [adverb]
- “again.”
- tarati ← tṛ
- [verb], singular, Present indikative
- “traverse; overcome; float; rescue; reach; satisfy.”
- nṛtamaṃ ← nṛtamam ← nṛtama
- [noun], accusative, singular, masculine
- hariṣṭhām ← hariṣṭhā
- [noun], accusative, singular, masculine
- inatamaḥ ← inatama
- [noun], nominative, singular, masculine
- satvabhir ← satvabhiḥ ← satvan
- [noun], instrumental, plural, masculine
- “warrior.”
- yo ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- ha
- [adverb]
- “indeed; ha [word].”
- śūṣaiḥ ← śūṣa
- [noun], instrumental, plural, masculine
- “loud; brave.”
- pṛthujrayā ← pṛthu
- [noun]
- “broad; wide; great; flat; pṛthu [word]; far.”
- pṛthujrayā ← jrayāḥ ← jrayas
- [noun], nominative, singular, masculine
- “expanse; area.”
- aminād ← amināt ← mī
- [verb], singular, Imperfect
- “transgress; damage.”
- āyur ← āyuḥ ← āyus
- [noun], accusative, singular, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
- dasyoḥ ← dasyu
- [noun], genitive, singular, masculine
- “savage; outcast; mugger.”
सायण-भाष्यम्
पृतनासु । व्याप्रियन्तेऽत्र योद्धार इति पृतनाः संग्रामाः । तेषु स्वराजं हरिष्ठां हरिस्थां हरियुक्ते रथे वर्तमानं नृतमं बलस्य युद्धे नेतृतमं द्विता युद्धमासाद्य सेनां द्विधा कृत्वा वर्तमानं यम् इन्द्रं नकिः न कश्चिदपि तरति उत्तीर्य गच्छति। न कोऽप्यभ्यस्ति इत्यर्थः । नु प्रसिद्धौ । स इन्द्रः इनतमः अतिशयेन सेनास्वामी सत्वभिः परितः सीदद्भिर्मरुद्भिः सह यः यान् गच्छन् शूषैः । शोषयन्ति परबलानीति शूषाणि बलानि । तैः पृथुज्रयाः युद्धं प्रति तीव्रवेगः सन् दस्योः शत्रोः आयुः अन्नं प्राणं वा अमिनात् संग्रामेषु मिनाति हिनस्ति । ह प्रसिद्धौ । अत्र निरुक्तं– ‘ पृथुज्रयाः पृथुजवः । पृथुज्रया अमिनादायुर्दस्योः । प्रामापयदायुर्दस्योः’ (निरु. ५. ९ ) इति ॥ तरति । ‘ तॄ प्लवनतरणयोः’ इत्यस्य लटि रूपम् । यद्वृत्तयोगादनिघातः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यः । ‘ या प्रापणे’। औणादिकः कप्रत्ययः । आतो लोपः । प्रत्ययस्वरः ॥
Wilson
English translation:
“Whom, when borne by his steeds, foremost and eminent in battles, breaking in two the (hostile host), no one ever surpasses; supreme in a way, attended by his faithful Maruts, and hastening to combat, he has destroyed with foe-withering (energies) the existence of the Dasyu.”
Jamison Brereton
The most manly sovereign king, mounted on fallow bays, whom now as before no one overcomes in battles,
who along with his warriors is strongest through our fortifying (hymns). He in his broad expansion curtailed the lifetime of the Dasyu.
Jamison Brereton Notes
The 2nd hemistich is universally tr. (save for Scarlatta, 656) as a single rel. clause, but amināt is unaccented and so d must be a separate clause.
In c the standard tr. (incl. also Scarlatta) construe the instr. pl. śūṣaíḥ with instr. pl.
sátvabhiḥ (e.g., Geldner “mit seinen mutigen Streitern”). This of course would be the default assumption. However, in almost every occurrence of the stem śūṣá-, including all the other examples of the instr. pl., it refers to hymns or praises, whether with a limiting noun or not. I therefore separate it from the other instr. in the pāda and take it as having its usual referent. The poet claims that Indra’s strength is at least partially dependent on our strengthening praises.
Griffith
Whom, most heroic, borne by Tawny Coursers, verily none subdueth in the battle;
Who, reaching far, most vigorous, hath shortened the Dasyu’s life with Warriors bold of spirit.
Geldner
Den Selbstherrn und mannhaften Falbenlenker, den keiner jemals in den Kämpfen überwindet; der der höchste Gebieter ist, der mit seinen mutigen Streitern in breitem Ansturm das Leben des Dasyu verkürzte;
Grassmann
Den Selbstgebieter, den in Schlachten niemand fürwahr besiegt, den stärksten Rosselenker, Den kräftigsten, der mit den kühnen Streitern auf weiter Flur des Dämons Alter kürzte.
Elizarenkova
Самодержец, которого никто никогда не покоряет
В боях, самый мужественный, правящий булаными конями,
Кто самый могучий со (своими) отважными воинами
Широко продвигающийся, он уменьшил срок жизни дасью.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोपवन आत्रेयः सप्तवध्रिर्वा
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब राजा के विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! (यम्) जिस (हरिष्ठाम्) मनुष्य वर्त्तमान हों जिसमें उस (नृतमम्) अतिशय करके नायक (स्वराजम्) अपने से सूर्य्य के सदृश प्रकाशमान (पृतनासु) वीरों की सेनाओं में (द्विता) दोपन का (नकिः) नहीं (तरति) उल्लङ्घन करता है और (यः) जो (पृथुज्रयाः) तीव्र वेग से युक्त (इनतमः) अत्यन्त समर्थ (ह) निश्चय से (शूषैः) बलयुक्त (सत्त्वभिः) शत्रुओं को दुःख देनेवाले वीरों के साथ (दस्योः) दुष्ट पुरुष के (आयुः) अवस्था का (नु) शीघ्र (अभिनात्) नाश करे, उसको सबका स्वामी करो ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जिस पुरुष को शत्रु का द्विगुना भी बल जीत नहीं सकता और जो अधिक सामर्थ्ययुक्त पुरुष दुष्ट पुरुषों का निरन्तर नाश करता है, उसीको सब सेना का अध्यक्ष करके सदैव विजय करना चाहिये ॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वांसो यं हरिष्ठां नृतमं स्वराजं पृतनासु द्विता नकिस्तरति यः पृथुज्रया इनतमो ह शूषैः सत्वभिः सह दस्योरायुर्न्वमिनात्तं सर्वाऽधीशं कुरुत ॥२॥
दयानन्द-सरस्वती (हि) - विषयः
अथ राजविषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यम्) (नु) सद्यः (नकिः) निषेधे (पृतनासु) वीरसेनासु (स्वराजम्) यः स्वेन सूर्य्य इव राजते तम् (द्विता) द्वयोर्भावः (तरति) उल्लङ्घने (नृतमम्) अतिशयेन नायकम् (हरिष्ठाम्) हरयो मनुष्यास्तिष्ठन्ति यस्मिन् स तम् (इनतमः) अतिशयेनेश्वरः समर्थः (सत्वभिः) शत्रून् सीदयद्भिर्वीरैः सह (यः) (ह) किल (शूषैः) बलयुक्तैः (पृथुज्रयाः) पृथुस्तीव्रो ज्रयो वेगो यस्य सः (अमिनात्) हिंस्यात् (आयुः) (दस्योः) दुष्टस्य ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या यं शत्रोर्द्विगुणमपि बलं जेतुं न शक्नोति य उत्कृष्टसामर्थ्यो दुष्टान् सततं हन्ति तमेव सर्वबलाध्यक्षं कृत्वा सदैव विजयः कर्त्तव्यः ॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो! ज्या पुरुषाला शत्रूचे दुप्पट बलही जिंकू शकत नाही व जो अधिक सामर्थ्ययुक्त पुरुष दुष्ट पुरुषांचा निरंतर नाश करतो त्यालाच संपूर्ण सेनेचा अध्यक्ष करून सदैव विजय मिळविला पाहिजे. ॥ २ ॥
03 सहावा पृत्सु - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् ।
भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ॥
मूलम् ...{Loading}...
स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् ।
भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो॑ वयो॒धाः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
सहा꣡वा पृत्सु꣡ तर꣡णिर् न꣡ अ꣡र्वा
विआनशी꣡ रो꣡दसी मेह꣡नावान्
भ꣡गो न꣡ कारे꣡ ह꣡वियो मतीना꣡म्
पिते꣡व चा꣡रुः सुह꣡वो वयोधाः꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
árvā ← árvan- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
pr̥tsú ← pŕ̥t- (nominal stem)
{case:LOC, gender:F, number:PL}
sahā́vā ← sahā́van- (nominal stem)
{case:NOM, gender:M, number:SG}
taráṇiḥ ← taráṇi- (nominal stem)
{case:NOM, gender:M, number:SG}
mehánāvān ← mehánāvant- (nominal stem)
{case:NOM, gender:M, number:SG}
ródasī ← ródasī- (nominal stem)
{case:ACC, gender:F, number:DU}
vyānaśíḥ ← vyānaśí- (nominal stem)
{case:NOM, gender:M, number:SG}
bhágaḥ ← bhága- (nominal stem)
{case:NOM, gender:M, number:SG}
hávyaḥ ← hávya- (nominal stem)
{case:NOM, gender:M, number:SG}
kāré ← kārá- (nominal stem)
{case:LOC, gender:M, number:SG}
matīnā́m ← matí- (nominal stem)
{case:GEN, gender:F, number:PL}
ná ← ná (invariable)
{}
cā́ruḥ ← cā́ru- (nominal stem)
{case:NOM, gender:M, number:SG}
iva ← iva (invariable)
{}
pitā́ ← pitár- (nominal stem)
{case:NOM, gender:M, number:SG}
suhávaḥ ← suháva- (nominal stem)
{case:NOM, gender:M, number:SG}
vayodhā́ḥ ← vayodhā́- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
स॒हऽवा॑ । पृ॒त्ऽसु । त॒रणिः॑ । न । अर्वा॑ । वि॒ऽआ॒न॒शिः । रोद॑सी॒ इति॑ । मे॒हना॑ऽवान् ।
भगः॑ । न । का॒रे । हव्यः॑ । म॒ती॒नाम् । पि॒ताऽइ॑व । चारुः॑ । सु॒ऽहवः॑ । व॒यः॒ऽधाः ॥
Hellwig Grammar
- sahāvā ← sahāvan
- [noun], nominative, singular, masculine
- “mighty.”
- pṛtsu ← pṛt
- [noun], locative, plural, feminine
- “battle.”
- taraṇir ← taraṇiḥ ← taraṇi
- [noun], nominative, singular, masculine
- “energetic; agile.”
- nārvā ← na
- [adverb]
- “not; like; no; na [word].”
- nārvā ← arvā ← arvan
- [noun], nominative, singular, masculine
- “horse; arvan [word]; racehorse.”
- vyānaśī ← vyānaśin
- [noun], nominative, singular, masculine
- rodasī ← rodas
- [noun], accusative, dual, neuter
- “heaven and earth; Earth.”
- mehanāvān ← mehanāvat
- [noun], nominative, singular, masculine
- “big.”
- bhago ← bhagaḥ ← bhaga
- [noun], nominative, singular, masculine
- “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”
- na
- [adverb]
- “not; like; no; na [word].”
- kāre ← kāra
- [noun], locative, singular, masculine
- “kāra [word]; writer; builder.”
- havyo ← havyaḥ ← hu
- [verb noun], nominative, singular
- “sacrifice; offer; pour; worship.”
- matīnām ← mati
- [noun], genitive, plural, feminine
- “intelligence; decision; mind; hymn; purpose; idea; opinion; belief; desire; wish; conviction; plan; devotion.”
- piteva ← pitā ← pitṛ
- [noun], nominative, singular, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- piteva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- cāruḥ ← cāru
- [noun], nominative, singular, masculine
- “pleasant; beautiful; beloved; agreeable; cāru [word].”
- suhavo ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suhavo ← havaḥ ← hava
- [noun], nominative, singular, masculine
- “invocation.”
- vayodhāḥ ← vayodhas
- [noun], nominative, singular, masculine
- “fortifying.”
सायण-भाष्यम्
य इन्द्रः सहावा बलवान् पृत्सु संग्रामेषु तरणिः । शत्रूनुत्तीर्य वर्तते इति तरणिः । तत्र दृष्टान्तः अर्वा न । यथार्वा बलवानश्वः शत्रुबलं तरति तथा रोदसी द्यावापृथिव्यौ व्यानशिः व्याप्नुवन् मेहनावान् । मिह्यते सिच्यते दीयतेऽर्थिभ्य इति मेहनं धनम् । तद्वान्भवति । तादृश इन्द्रः कारे । क्रियते इति कारो यज्ञादिः । तस्मिन् यज्ञे भगो न पूषा देव इव हव्यः हवनीयः मतीनां स्तोतॄणां स्तुतीनां वा पितेव पालयिता चारुः कमनीयः सुहवः सुष्ट्वाह्वानोपेतः वयोधाः अन्नस्य दाता’ भवति ॥ सहावा । सहोऽस्यास्तीति मतुबर्थे ‘छन्दसीवनिपौ’ इति वनिप् । ‘अन्येषामपि दृश्यते ’ इति संहितायां दीर्घः । पृत्सु । पृतनाशब्दस्य सौ परतः । मांस्पृत्स्नूनामुपसंख्यानम् ’ इति पृदादेशः । ‘ सावेकाचः’ इति विभक्तेरुदात्तत्वम् । व्यानशिः । ‘ अशू व्याप्तौ’ इत्यस्मात् छन्दसि सदादित्वात् किप्रत्ययः । तस्य लिड्वद्भावः । अत आदेः’ इत्यभ्यासस्य दीर्घे कृते ‘ अश्नोतेश्च ’ इति नुडागमः । प्रादिसमासः । कारे । करोतेः कर्मणि घञ् । कर्षात्वतो घञोऽन्त उदात्तः’ इत्यन्तोदात्तत्वम् । हव्यः । जुहोतेः “ अचो यत्’।’ यतोऽनावः’ इत्याद्युदात्तत्वम् । सुहवः । ह्वयतेः ‘ भावेऽनुपसर्गस्य’ (पा. सू. ३. ३.७५ ) इत्यप्प्रत्ययः । संप्रसारणम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ आद्युदात्तं द्व्यच्छन्दसि ’ इति बहुव्रीहौ उत्तरपदाद्युदात्तत्वम् ॥
Wilson
English translation:
“Vigorous, rushing through (hostile hosts), like a war-horse, he has pervaded heaven and earth, sending down rain; he is to be worshipped with oblations at the solemn (rite) like Bhaga; he is as the father of those who adore (him); he is beautiful, worthy of invocation, the bestower of food.”
Jamison Brereton
Victorious in battles like an overtaking steed, traversing the two
world-halves, streaming abundance.
Like Bhaga at the decisive moment, he is to be invoked with thoughts; like a father, he is dear, easy to invoke, conferring vigor.
Griffith
Victor in fight, swift mover like a warhorse, pervading both worlds, rainer down of blessings,
To be invoked in war like Bhaga, Father, as ’twere, of hymns, fair, prompt to hear, strength-giver.
Geldner
In den Kämpfen sieghaft wie ein durchhaltender Renner, beide Welten durchdringend, gern schenkend, in Gebeten zu rufen wie Bhaga im Kampfspiel, wie der Vater liebwert, leicht zu errufen, kraftverleihend.
Grassmann
In Schlachten siegreich, wie ein schneller Renner, durchdringt er reich an Gaben beide Welten, Im Klang der Lieder Bhaga gleich zu rufen, der liebem Vater gleich erhört und Kraft gibt.
Elizarenkova
Осиливающий в сражениях, как рвущийся вперед скакун,
Пронизывающий оба мира, щедро дарящий,
Тот, кого нужно призывать как Бхагу при ратном подвиге в молитвах,
Милый, как отец, легко призываемый, наделяющий телесной силой…
अधिमन्त्रम् (VC)
- इन्द्र:
- गोपवन आत्रेयः सप्तवध्रिर्वा
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (पृत्सु) स्पर्द्धा करते हुए सङ्ग्रामों में (तरणिः) शीघ्र चलनेवाले (अर्वा) घोड़ों के (न) तुल्य (सहावा) सहनेवाला (रोदसी) अन्तरिक्ष और भूमि के सदृश (मेहनावान्) सेचन बहुत विद्यमान हैं जिसके वह (कारे) करने योग्य व्यवहार में (व्यानशिः) व्याप्त (हव्यः) ग्रहण करने के योग्य (भगः) ऐश्वर्य्य के योग के (न) तुल्य (मतीनाम्) मनन करनेवाले मनुष्यों के (वयोधाः) जीवन को धारण करनेवाला (सुहवः) उत्तम पुकारने की स्तुतियुक्त (चारुः) सुन्दर (पितेव) पिता के सदृश वर्त्तमान है, उसीको आप लोग राजा करिये ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो घोड़े के सदृश वेग और बलयुक्त योद्धा सूर्य्य और भूमि के सदृश सबका सुख देने और ऐश्वर्य्य के सदृश कार्य्य की सिद्धि करनेवाला पिता के सदृश सबका पालनकर्त्ता होवे, वही राज्याऽभिषेक करने के योग्य होवे ॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यः पृत्सु तरणिरर्वा न सहावा रोदसी इव मेहनावान् कारे व्यानशिर्हव्यो भगो न मतीनां वयोधाः सुहवश्चारुः पितेव वर्त्तते तमेव यूयं भूपतिं कुरुत ॥३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सहावा) सोढा। अत्राऽन्येषामपीति दीर्घः। (पृत्सु) स्पर्द्धमानेषु सङ्ग्रामेषु (तरणिः) सद्यो गन्ता (न) इव (अर्वा) अश्वः (व्यानशिः) व्याप्तः (रोदसी) द्यावाभूमी (मेहनावान्) मेहनानि सेचनानि बहूनि विद्यन्ते यस्य सः (भगः) ऐश्वर्य्ययोगः (न) इव (कारे) कर्त्तव्ये व्यवहारे (हव्यः) आदातुमर्हः (मतीनाम्) मननशीलानां मनुष्याणाम् (पितेव) यथा जनकः (चारुः) सुन्दरः (सुहवः) शोभनाऽऽह्वानस्तुतिः (वयोधाः) यो वयो जीवनं दधाति सः ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारौ। योऽश्ववद्वेगवान् बलिष्ठो योद्धा सूर्य्यभूमीवत् सर्वेषां सुखद ऐश्वर्य्यवत्कार्य्यसिद्धिकरः पितृवत्सर्वेषां पालको भवेत् स एव राज्याऽभिषेकमर्हेत् ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जो घोड्याप्रमाणे वेगवान, बलवान योद्धा, सूर्य व भूमीप्रमाणे सर्वांना सुख देणारा, ऐश्वर्याप्रमाणे कार्य सिद्धी करणारा, पित्याप्रमाणे सर्वांचा पालनकर्ता असेल तोच राज्याभिषेक करण्यायोग्य असतो. ॥ ३ ॥
04 धर्ता दिवो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।
क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाज॑म् ॥
मूलम् ...{Loading}...
ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् ।
क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाज॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
धर्ता꣡ दिवो꣡ र꣡जसस् पृष्ट꣡ ऊर्ध्वो꣡
र꣡थो न꣡ वायु꣡र् व꣡सुभिर् नियु꣡त्वान्
क्षपां꣡ वस्ता꣡ जनिता꣡ सू꣡रियस्य
वि꣡भक्ता भागं꣡ धिष꣡णेव वा꣡जम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
dhartā́ ← dhartár- (nominal stem)
{case:NOM, gender:M, number:SG}
diváḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}
pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
rájasaḥ ← rájas- (nominal stem)
{case:GEN, gender:N, number:SG}
ūrdhváḥ ← ūrdhvá- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
niyútvān ← niyútvant- (nominal stem)
{case:NOM, gender:M, number:SG}
ráthaḥ ← rátha- (nominal stem)
{case:NOM, gender:M, number:SG}
vásubhiḥ ← vásu- (nominal stem)
{case:INS, gender:M, number:PL}
vāyúḥ ← vāyú- (nominal stem)
{case:NOM, gender:M, number:SG}
janitā́ ← janitár- (nominal stem)
{case:NOM, gender:M, number:SG}
kṣapā́m ← kṣáp- (nominal stem)
{case:GEN, gender:F, number:PL}
sū́ryasya ← sū́rya- (nominal stem)
{case:GEN, gender:M, number:SG}
vastā́ ← vastár- (nominal stem)
{case:NOM, gender:M, number:SG}
bhāgám ← bhāgá- (nominal stem)
{case:ACC, gender:M, number:SG}
dhiṣáṇā ← dhiṣáṇā- (nominal stem)
{case:NOM, gender:F, number:SG}
iva ← iva (invariable)
{}
vā́jam ← vā́ja- (nominal stem)
{case:ACC, gender:M, number:SG}
víbhaktā ← víbhaktar- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
ध॒र्ता । दि॒वः । रज॑सः । पृ॒ष्टः । ऊ॒र्ध्वः । रथः॑ । न । वा॒युः । वसु॑ऽभिः । नि॒युत्वा॑न् ।
क्ष॒पाम् । व॒स्ता । ज॒नि॒ता । सूर्य॑स्य । विऽभ॑क्ता । भा॒गम् । धि॒षणा॑ऽइव । वाज॑म् ॥
Hellwig Grammar
- dhartā ← dhartṛ
- [noun], nominative, singular, masculine
- “supporter.”
- divo ← divaḥ ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- rajasas ← rajas
- [noun], genitive, singular, neuter
- “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”
- pṛṣṭa ← pṛṣṭaḥ ← pracch
- [verb noun], nominative, singular
- “ask; ask; ask; consult; interrogate.”
- ūrdhvo ← ūrdhvaḥ ← ūrdhva
- [noun], nominative, singular, masculine
- “upper; up(a); upper; upward; erect; more(a); raised; ūrdhva [word]; acclivitous; overturned; loud; eminent; high.”
- ratho ← rathaḥ ← ratha
- [noun], nominative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- na
- [adverb]
- “not; like; no; na [word].”
- vāyur ← vāyuḥ ← vāyu
- [noun], nominative, singular, masculine
- “wind; Vayu; vāta; prāṇa (coll.); air; air; fart; breath; northwest; draft; vāyu [word]; Vāyu; Marut.”
- vasubhir ← vasubhiḥ ← vasu
- [noun], instrumental, plural, masculine
- “Vasu; Vasu; eight; vas; audbhida; Deva; sun; pāṃśuja; Agni.”
- niyutvān ← niyutvat
- [noun], nominative, singular, masculine
- kṣapāṃ ← kṣapām ← kṣap
- [noun], genitive, plural, feminine
- “night.”
- vastā ← vas
- [verb], singular, periphrast. future
- “dawn; shine.”
- janitā ← jan
- [verb], singular, periphrast. future
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
- sūryasya ← sūrya
- [noun], genitive, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- vibhaktā ← vibhaj ← √bhaj
- [verb], singular, periphrast. future
- “divide; give away; distribute; choose; allocate; separate; spread; consider; assign; distinguish; proportion.”
- bhāgaṃ ← bhāgam ← bhāga
- [noun], accusative, singular, masculine
- “part; part; part; parcel; quarter; body part; location; region; allotment; part; numerator; division; application; function; outside; bhāga [word]; volume; helping.”
- dhiṣaṇeva ← dhiṣaṇā
- [noun], nominative, singular, feminine
- “heaven and earth.”
- dhiṣaṇeva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- vājam ← vāja
- [noun], accusative, singular, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
सायण-भाष्यम्
स इन्द्रः दिवः द्युलोकस्य रजसः अन्तरिक्षस्य च धर्ता धारकः पृष्टः सर्वत्र वर्तमानः रथो न तदीयो रथ इव ऊर्ध्वः वायुः ऊर्ध्वगन्ता वसुभिः सहायतया निवसद्भिः मरुद्भिः नियुत्वान् सहायवान् । यद्वा नेत्ययमुत्तरेणापि संबध्यते । यथा वायुर्नियुत्वान् नियुन्नामक वडवाभिः तद्वान् एवमिन्द्रो वसुभिर्मरुद्भिः सहायवान् । तथा क्षपां वस्ता रात्रिमाच्छादयन् सूर्यस्य जगत्प्रकाशकस्यादित्यस्य जनिता जनयिता भागं भजनीयं वाजं कर्मफलरूपमन्नं विभक्ता साधु विभागकर्ता भवति । तत्र दृष्टान्तः । धिषणेव । यथा आढ्यानां वाक् अस्येदमिति विभागं करोति तद्वत् ॥ रजसः । रञ्ज रागे’ इत्यस्मात् ‘भूरञ्जिभ्यां कित्’ ( उ. सू. ४. ६५६ ) इत्यसुन् । कित्त्वान्नलोपः । रज्यते प्रकाशेनेति रजोऽन्तरिक्षम् । नित्त्वादाद्युदात्तः । वस्ता । ‘ वस आच्छादने ’ इत्यस्य तृचि रूपम् । जनिता । जनयतेस्तृचि ‘ जनिता मन्त्रे’ इति निपातनात् णिलोपः ॥ चित्त्वादन्तोदात्तः । विभक्ता । ‘ भज सेवायाम् ’ इत्यस्य साधुकारिष्यर्थे तृन् । ’ एकाच उपदेशे°: इतीट्प्रतिषेधः । ‘ तादौ च निति कृत्यतौ ’ इति गतेः प्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“The upholder of heaven and of the firmament, the wind, like a chariot traversing the upper (region) accompanied by the Vasus; the clother of the night (with gloom), the parent of the sun, the distributor of the portion (allotted to the pious), like the words (of the wealthy appropriating to all) the food.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Priṣṭaḥ ūrdhvo ratho na vāyur vasubhir niyutvān: indra is also designated here as vāyu; the vasus are said to be the maruts; another explanation: as, vāyu, having the niyuts for his steeds, moves like a chariot on high, so does Indra, accompanied by the Maruts
Jamison Brereton
As supporter of heaven, of the dusky realm, he is inquired after; erect like a chariot, he is (like) Vāyu teamed with goods. Illuminator of the nights, generator of the sun, he distributes the share, like the Holy Place [=ritual ground] the prize.
Jamison Brereton Notes
The ppl. pṛṣṭá- ‘asked (about)’ is a little odd. Geldner tr. ‘gesucht’, which would make it less odd, but I don’t think √prach means that. It may be referring to the fact that Indra’s existence and whereabouts are often questioned in the RV.
In b Geldner and Witzel Gotō take the simile to be rátho ná vāyúḥ. This of course conforms well to the structure of the pāda and of similes in general, but it has the undesirable consequence of requiring rátha-, a word whose meaning is about as well known as any in the RV, to stand not for ‘chariot’ but for ‘chariot-warrior’ (vel sim.; cf. Geldner’s Wagenheld). I therefore, somewhat reluctantly, follow Renou in taking the simile to be ūrdhvó, rátho ná “erect like a chariot.” Renou then takes vāyúḥ as a (pseudo-)genitive: “(se tenant) droit comme le char (de) Vāyu,” which is unacceptable for this clear nominative. I instead take vāyúḥ as the beginning of another, unmarked simile. Cf. IX.88.3 vāyúr ná yó niyútvān, with simile marker.
Griffith
Supporting heaven, the high back of the region, his car is Vayu with his team of Vasus.
Illumining the nights, the Sun’s creator, like Dhisana he deals forth strength and riches.
Geldner
Der Träger des Himmels, des Luftraums, gesucht, aufrecht stehend, der wie der Wagenheld Vayu mit den Göttern die Niyut als Gespann hat, der Erheller der Nächte, der Erzeuger der Sonne, der den Anteil austeilt wie Dhisana den Gewinn.
Grassmann
Des Himmelsraums begehrter hoher Träger, wie Vāju’s Wagen mit den Vasu’s fahrend, Der Nächt’ Erheller und der Sonne Zeuger, der Gut vertheilet wie die Schüssel Speise.
Elizarenkova
Поддерживатель неба, пространства, (тот,) о ком спрашивают, прямой,
Как колесница Ваю, с упряжками из богатств,
Осветитель ночей, родитель солнца,
Наделитель долей, как Дхишана – наградой…
अधिमन्त्रम् (VC)
- इन्द्र:
- गोपवन आत्रेयः सप्तवध्रिर्वा
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् जनो ! जो (दिवः) प्रकाशस्वरूप (सूर्यस्य) सूर्य (रजसः) लोकों के समूह का (जनिता) उत्पन्न करने (धर्त्ता) धारण करनेवाला (पृष्टः) पूछने योग्य (ऊर्ध्वः) उत्तम (रथः) सुन्दर वाहनके (न) तुल्य (वसुभिः) सम्पूर्ण लोकों से (वायुः) पवन के सदृश बलवान् (क्षपाम्) रात्रि को (वस्ता) आच्छादन करनेवाला और (धिषणेव) अन्तरिक्ष और भूमि के सदृश (वाजम्) घोड़े आदि (भागम्) अंश का (विभक्ता) विभाग करने और (नियुत्वान्) नियम करनेवाला है, उसको परमात्मा के सदृश राजा मानो ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जो राजा परमेश्वर के सदृश प्रजाओं में वर्त्तमान है, उसीकी निरन्तर सेवा करो ॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वांसो यो दिवः सूर्यस्य रजसश्च जनिता धर्त्ता पृष्ट ऊर्ध्वो रथो न वसुभिर्वायुरिव क्षपां वस्ता धिषणेव वाजं भागं विभक्ता नियुत्वानस्ति तं परमात्मानमिव राजानं मन्यध्वम् ॥४॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (धर्त्ता) धाता (दिवः) प्रकाशमयस्य (रजसः) लोकसमूहस्य (पृष्टः) पृष्टुं योग्यः (ऊर्ध्वः) उत्कृष्टः (रथः) रमणीयं यानम् (न) इव (वायुः) पवन इव बलवान् (वसुभिः) सर्वैर्लोकैः सह (नियुत्वान्) नियमकर्त्ता नियुत्वानितीश्वरना०। निघं०२। २१। (क्षपाम्) रात्रिम् (वस्ता) आच्छादयिता (जनिता) उत्पादकः (सूर्यस्य) सवितृमण्डलस्य (विभक्ता) विभागकर्त्ता (भागम्) अंशम् (धिषणेव) द्यावापृथिव्याविव (वाजम्) अन्नादिकम् ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या यो राजा परमेश्वरवत्प्रजासु वर्त्तते तमेव सततं सेवध्वम् ॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो! जो राजा परमेश्वराप्रमाणे प्रजेमध्ये असतो त्याचीच निरंतर सेवा करा. ॥ ४ ॥
05 शुनं हुवेम - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
मूलम् ...{Loading}...
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
शुनं꣡ हुवेम मघ꣡वानम् इ꣡न्द्रम्
अस्मि꣡न् भ꣡रे नृ꣡तमं वा꣡जसातौ
शृण्व꣡न्तम् उग्र꣡म् ऊत꣡ये सम꣡त्सु
घ्न꣡न्तं वृत्रा꣡णि संजि꣡तं ध꣡नानाम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
Morph
huvema ← √hū- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:MED}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
maghávānam ← maghávan- (nominal stem)
{case:ACC, gender:M, number:SG}
śunám ← śuná- (nominal stem)
{case:NOM, gender:N, number:SG}
asmín ← ayám (pronoun)
{case:LOC, gender:M, number:SG}
bháre ← bhára- (nominal stem)
{case:LOC, gender:M, number:SG}
nŕ̥tamam ← nŕ̥tama- (nominal stem)
{case:ACC, gender:M, number:SG}
vā́jasātau ← vā́jasāti- (nominal stem)
{case:LOC, gender:F, number:SG}
samátsu ← samád- (nominal stem)
{case:LOC, gender:F, number:PL}
śr̥ṇvántam ← √śru- (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}
ugrám ← ugrá- (nominal stem)
{case:ACC, gender:M, number:SG}
ūtáye ← ūtí- (nominal stem)
{case:DAT, gender:F, number:SG}
dhánānām ← dhána- (nominal stem)
{case:GEN, gender:N, number:PL}
ghnántam ← √han- (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}
saṁjítam ← saṁjít- (nominal stem)
{case:ACC, gender:M, number:SG}
vr̥trā́ṇi ← vr̥trá- (nominal stem)
{case:NOM, gender:N, number:PL}
पद-पाठः
शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥
Hellwig Grammar
- śunaṃ ← śunam ← śuna
- [noun], accusative, singular, neuter
- “well-being; success.”
- huvema ← hu
- [verb], plural, Aorist optative
- “sacrifice; offer; pour; worship.”
- maghavānam ← maghavan
- [noun], accusative, singular
- “Indra; maghavan [word].”
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- asmin ← idam
- [noun], locative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- bhare ← bhara
- [noun], locative, singular, masculine
- “battle; weight; foray; bhṛ; load.”
- nṛtamaṃ ← nṛtamam ← nṛtama
- [noun], accusative, singular, masculine
- vājasātau ← vājasāti
- [noun], locative, singular, feminine
- “victory; battle.”
- śṛṇvantam ← śru
- [verb noun], accusative, singular
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- ugram ← ugra
- [noun], accusative, singular, masculine
- “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”
- ūtaye ← ūti
- [noun], dative, singular, feminine
- “aid; favor; ūti [word].”
- samatsu ← samad
- [noun], locative, plural, masculine
- “conflict; strife.”
- ghnantaṃ ← ghnantam ← han
- [verb noun], accusative, singular
- “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”
- vṛtrāṇi ← vṛtra
- [noun], accusative, plural, neuter
- “enemy.”
- saṃjitaṃ ← saṃjitam ← saṃjit
- [noun], accusative, singular, masculine
- dhanānām ← dhana
- [noun], genitive, plural, neuter
- “wealth; property; money; treasure; prize; dhana [word]; valuable; dhan; capital; fight.”
सायण-भाष्यम्
हे इन्द्र वाजसातौ । वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोऽयं वाजसातिः । अस्मिन्भरे । बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः सङ्ग्रामः । तस्मिन् सङ्ग्रामे शुनं शूनमुत्साहेन प्रवृद्धम् । यद्वा शुनमिति सुखनाम । सुखकरं मघवानं धनवन्तं अत एवेन्रं निरतिशयैश्वर्यसम्पन्नं नृतमं सर्वस्य जगतोऽतिशयेन नेतारं त्वां हुवेम । कुशिका वयं यज्ञार्थमाह्वयेम । तथा शृण्वन्तमस्माभिः क्रियमाणां स्तुतिं शृण्वन्तमुग्रं शत्रूणां भयङ्करं समत्सु सङ्ग्रामेशु व्रुत्राणि व्रुत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नन्तं हिंसन्तं शनानां शत्रुसम्बन्धिनां सञ्जितं सम्यग्जेतारं त्वामूतये रक्षणाय वयमाह्वयेम । शुनम् । टुओश्वि गतिवृद्ध्योरित्यस्य निश्ठायां यस्य विभाषेतीट् प्रतिषेधः । यजादित्वात्सम्प्रसारनम् । दीर्घाभावश्छान्दसः । प्रत्ययस्वरः । हुवेम । ह्वयतेर्बहुलं छन्दसीति सम्प्रसारणे कृते शपो लुकि कृते च लिङि रूपम् । निघातः । भरे । घृञ् भरणे । घः । व्रुषादित्वादाद्युदात्तः । वाजसातौ । षणु दाने । भावे क्तिन् । जनसनेत्यादिनानुनासिकस्यात्वम् । बहुव्रीहौ पुर्वपदस्वरः । समत्सु । अद भक्षने । सम्पूर्वात् क्विप् । सम्भक्षयन्ति योद्धॄनामायूंशीति समदः सङ्ग्रामाः । कृदुत्तरपदस्वरः । घ्नन्तम् । हन हिंसागत्योरित्यस्य शतरि गमहनेत्यादिनोपधालोपः । हो हन्तेरिति घत्वम् । सञ्जितम् । जि जये । क्विप् ॥ ५ ॥
Wilson
English translation:
“We invoke for our protection the opulent Indra, distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.”
Jamison Brereton
– For blessing we would invoke bounteous Indra, most manly, at this raid, at the winning of the prize of victory,
the strong one who listens, (we would invoke) for help in battles, him who smashes obstacles, the winner of prizes.
Griffith
Call we on Maghavan, auspicious Indra, best Hero in the fight where spoil is gathered;
The Strong, who listens, who gives aid in battles, who slays the Vrtras, wins and gathers treasure.
Geldner
Um Glück möchten wir den gabenreichen Indra anrufen in diesem Kampf, den männlichsten zum Beutegewinn, den erhörenden, gewaltigen zum Beistand in den Fehden, der die Feinde erschlägt, der Schätze erobert.
Grassmann
Den mächt’gen Indra rufen wir zum Heil uns, den männlichsten in diesem Kampf um Beute, Den starken, der erhört zur Hülf’ in Schlachten, die Feinde tödtet und ihr Gut erbeutet.
Elizarenkova
Мы хотим призывать на счастье щедрого Индру,
Самого мужественного, для захвата добычи в этой битве,
(Бога,) слышащего (нас), грозного-для поддержки в сражениях,
Убивающего врагов, завоевывающего награды!
अधिमन्त्रम् (VC)
- इन्द्र:
- गोपवन आत्रेयः सप्तवध्रिर्वा
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! हम लोग जिस (इन्द्रम्) परमेश्वर के सदृश वर्त्तमान राजा को (धनानाम्) ऐश्वर्य्यो के (ऊतये) रक्षण आदि के लिये (अस्मिन्) इस (भरे) पालन करने योग्य संसार और (वाजसातौ) अपने-अपने अंश के दानस्वरूप व्यवहार में (नृतमम्) अत्यन्त न्यायकारी (मघवानम्) बहुत ऐश्वर्य्यवाले (समत्सु) संग्रामों में शत्रुओं के (घ्नन्तम्) नाशकर्त्ता (वृत्राणि) धनों को (शृण्वन्तम्) यथावत् सुनते हुए (उग्रम्) दुष्टों के दुःख देने और (सञ्जितम्) जीतनेवाले राजा को प्राप्त होकर (शुनम्) सुख का (हुवेम) स्वीकार करे, उसका आप लोग भी स्वीकार करो ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजाओं को चाहिये कि प्रजाओं में पिता के और ईश्वर के तुल्य वर्त्तमान होकर संपूर्ण प्रजाओं का पालन करें, ऐसा उपदेश दीजिये ॥५॥ इस सूक्त में प्रजा और राजा के गुणों का वर्णन होने से इस सूक्त के अर्थ की पिछले सूक्त के अर्थ के साथ संगति जाननी चाहिये ॥ यह उनचासवाँ सूक्त और तेरहवाँ वर्ग समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या वयं यमिन्द्रमिव वर्त्तमानं राजानं धनानामूतयेऽस्मिन् भरे वाजसातौ नृतमं मघवानं समत्सु शत्रुन् घ्नन्तं वृत्राणि शृण्वन्तमुग्रं सञ्जितं राजानं समागत्य शुनं हुवेम तं यूयमपि स्वीकुरुत ॥५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (शुनम्) सुखम् (हुवेम) स्वीकुर्याम (मघवानम्) बह्वैश्वर्यम् (इन्द्रम्) परमेश्वरवद्वर्त्तमानं राजानम् (अस्मिन्) (भरे) पालनीये जगति (नृतमम्) अतिशयेन न्यायकारिणम् (वाजसातौ) स्वस्य स्वस्यांशस्य दानमये व्यवहारे (शृण्वन्तम्) यथावच्छ्रोतारम् (उग्रम्) दुष्टानां दुःखप्रदम् (ऊतये) रक्षणाद्याय (समत्सु) सङ्ग्रामेषु (घ्नन्तम्) हन्तारम् (वृत्राणि) धनानि (सञ्जितम्) जयशीलम् (धनानाम्) ऐश्वर्य्याणाम् ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजाभिः प्रजासु पितृवदीश्वरवद्वर्त्तित्वा सर्वस्याः प्रजायाः पालनं कर्त्तव्यमित्युपदिशन्तु ॥५॥ अत्र प्रजाराजधर्मवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्येकोनपञ्चाशत्तमं सूक्तं त्रयोदशो वर्गश्च समाप्त॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - राजे लोकांनी प्रजेमध्ये पिता व ईश्वराप्रमाणे राहावे व संपूर्ण प्रजेचे पालन करावे, असा उपदेश करावा. ॥ ५ ॥