सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘ मरुत्वान्’ इति पञ्चर्चं नवमं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । ‘मरुत्वान्’ इत्यनुक्रमणिका’ । दशरात्रे चतुर्थेऽहनि मरुत्वतीयशस्त्रे एतत् सूक्तं निविद्धानीयम्" । सूत्रितं च-’ श्रुधी हवमिन्द्र मरुत्वाँ इन्द्रेति मरुत्वतीयम्’ ( आश्व. श्रौ. ७. ११ ) इति । ऋषभनाम्न्येकाहेऽपि मरुत्वतीयशस्त्रे एतन्निविद्धानम् । सूत्रितं च- मरुत्वाँ इन्द्र युध्मस्य त इति मध्यंदिनः ’ ( आश्व. श्रौ. ९. ७) इति ॥
Jamison Brereton
47 (281)
Indra
Viśvāmitra Gāthina
5 verses: triṣṭubh
This ritually focused hymn is appropriate to the Midday Pressing, where Indra drinks soma in company with the Maruts. Both Indra and the Maruts are named in every verse, and all but the final verse contain an imperative of the verb “drink.” The Maruts’ role in strengthening Indra for his various exploits is treated in verses 3–4.
Jamison Brereton Notes
Indra
01 मरुत्वाँ इन्द्र - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य॒
पिबा॒ सोम॑म् अनु-ष्व॒धं(←स्वधा=अन्नम्) मदा॑य ।
आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑(=मधुसदृशस्य) ऊ॒र्मिं
त्वं राजा॑सि प्र॒दिवः॑ सु॒ताना॑म् ॥
मूलम् ...{Loading}...
म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।
आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा॑सि प्र॒दिवः॑ सु॒ताना॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
मरु꣡त्वाँ इन्द्र वृषभो꣡ र꣡णाय
पि꣡बा सो꣡मम् अनुष्वध꣡म् म꣡दाय
आ꣡ सिञ्चस्व जठ꣡रे म꣡ध्व ऊर्मिं꣡
तुवं꣡ रा꣡जासि प्रदि꣡वः सुता꣡नाम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
marútvān ← marútvant- (nominal stem)
{case:NOM, gender:M, number:SG}
ráṇāya ← ráṇa- (nominal stem)
{case:DAT, gender:M, number:SG}
vr̥ṣabháḥ ← vr̥ṣabhá- (nominal stem)
{case:NOM, gender:M, number:SG}
anuṣvadhám ← anuṣvadhám (invariable)
{}
mádāya ← máda- (nominal stem)
{case:DAT, gender:M, number:SG}
píba ← √pā- 2 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
sómam ← sóma- (nominal stem)
{case:ACC, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
jaṭháre ← jaṭhára- (nominal stem)
{case:LOC, gender:N, number:SG}
mádhvaḥ ← mádhu- (nominal stem)
{case:GEN, gender:N, number:SG}
siñcasva ← √sic- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:MED}
ūrmím ← ūrmí- (nominal stem)
{case:ACC, gender:M, number:SG}
asi ← √as- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
pradívaḥ ← pradív- (nominal stem)
{case:ABL, gender:M, number:SG}
rā́jā ← rā́jan- (nominal stem)
{case:NOM, gender:M, number:SG}
sutā́nām ← √su- (root)
{case:GEN, gender:M, number:PL, non-finite:PPP}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
पद-पाठः
म॒रुत्वा॑न् । इ॒न्द्र॒ । वृ॒ष॒भः । रणा॑य । पिब॑ । सोम॑म् । अ॒नु॒ऽस्व॒धम् । मदा॑य ।
आ । सि॒ञ्च॒स्व॒ । ज॒ठरे॑ । मध्वः॑ । ऊ॒र्मिम् । त्वम् । राजा॑ । अ॒सि॒ । प्र॒ऽदिवः॑ । सु॒ताना॑म् ॥
Hellwig Grammar
- marutvāṃ ← marutvat
- [noun], nominative, singular, masculine
- “Marut(a).”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vṛṣabho ← vṛṣabhaḥ ← vṛṣabha
- [noun], nominative, singular, masculine
- “bull; Vṛṣabha; Vṛṣabha; best.”
- raṇāya ← raṇa
- [noun], dative, singular, masculine
- “battle; fight; pleasure; joy; war; combat.”
- pibā ← piba ← pā
- [verb], singular, Present imperative
- “drink; gulp; soak; drink; suck; inhale.”
- somam ← soma
- [noun], accusative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- anuṣvadham
- [adverb]
- madāya ← mada
- [noun], dative, singular, masculine
- “drunkenness; mada; estrus; excitement; sexual arousal; alcohol; musth; mad; mada; ecstasy; pride; drink; joy; arrogance; vivification.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- siñcasva ← sic
- [verb], singular, Present imperative
- “submerge; sprinkle; pour; wet; decant; impregnate.”
- jaṭhare ← jaṭhara
- [noun], locative, singular, neuter
- “abdomen; udara; Jaṭhara; edema; garbha; inside; stomach; belly.”
- madhva ← madhvaḥ ← madhu
- [noun], genitive, singular, neuter
- “honey; alcohol; sweet; nectar; madhu [word].”
- ūrmiṃ ← ūrmim ← ūrmi
- [noun], accusative, singular, feminine
- “wave; billow.”
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- rājāsi ← rājā ← rājan
- [noun], nominative, singular, masculine
- “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”
- rājāsi ← asi ← as
- [verb], singular, Present indikative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- pradivaḥ ← pradiv
- [noun], ablative, singular, masculine
- “age-old; long.”
- sutānām ← suta
- [noun], genitive, plural, masculine
- “Soma.”
सायण-भाष्यम्
हे इन्द्र यः वृषभः अपां वर्षिता मरुत्वान् । मरुतो देवविशः तद्वान्। स त्वम् अनुष्वधं स्वधया सवनीयपुरोडाशादिरूपेण अन्नेनानुगतं सोमं रणाय रमणीयसंग्रामार्थं मदाय तं सोमं पिब । किंच मध्वः मदकरस्य सोमस्य ऊर्मिं संघातं बहुरसं जठरे । जग्धमन्नमस्मिंस्तिष्ठतीति जठरमुदरम् । तस्मिन्नुदरे आ सिञ्चस्व सर्वतः क्षारय । यतः त्वं प्रदिवः पूर्वेष्वहःसु सुतानाम् अभिषुतानां सोमानां राजासि ईशितासि । न केवलमधुनातनानामिति भावः । उक्तमर्थं यास्को ब्रवीति– मरुत्वानिन्द्र मरुद्भिस्तद्वान् वृषभो वर्षितापां रणाय रमणीयाय संग्रामाय पिब सोममनुष्वधमन्वन्नं मदाय मदनीयाय जैत्रायासिञ्चस्व जठरे मधुन ऊर्मिम् । मधु सोममित्यौपमिकं माद्यतेः । इदमपीतरन्मध्वेतस्मादेव । त्वं राजासि पूर्वेष्वप्यहःसु सुतानाम् ’ ( निरु. ४. ८ ) इति ॥ अनुस्वधम् । स्वधामनुगम्य वर्तमानम् । ‘ अत्यादयः क्रान्ताद्यर्थे द्वितीयया ’ इति समासः । संहितायां पूर्वपदात्’ (पा. सू. ८. ३. १०६ ) इति षत्वम् । निरुदकादित्वादन्तोदात्तत्वम् । ऊर्मिम् । अर्तेरूच्च’ ’ इति मिप्रत्ययः । धातोः ऊ इत्यादेशो रपरः । प्रत्ययस्वरः ॥
भट्टभास्कर-टीका
हे इन्द्र यस्त्वं मरुत्वान् वृषभश् च स त्वं रणाय सङ्ग्रामाय पिब सोमम् । ‘द्व्यचोतस्तिङः ’ इति दीर्घः ।
अनुष्वधं स्वधाम् अन्नं अनु-स्वदनीयं पुरोडाशात्मकमन्नं सोमम् । सुषामादित्वात् षत्वम्, ‘अनोरप्रधानकनीयसी’ इत्युत्तरपदान्तोदात्तत्वम् ।
मदाय, माद्यत्यनेनेति मदः । ‘मदोऽनुपसर्गे’ इत्यप् । ईदृशाय रणाय जयकरायेत्यर्थः । ‘वार्त्रघ्ना एव ते यजमानस्य गृह्यन्ते’ ‘यन्मरुत्वतीयाः’ ‘आयुधं एतद्यजमानस्संस्कुरुते यन्मरुत्वतीयाः’ इत्यादि च ब्राह्मणम् ।
किं बिन्दु-मात्रम् अपि पीतं मदाय भवतीत्याशङ्क्य नेति प्रतिपाद्यते - आसिञ्चस्व आभिमुख्येन क्षारय जठरे उदरे यथा ते मदो भवति तथा प्रभूतं पिबेत्यर्थः । मध्वः मधु-सदृशस्यास्य सोमस्य ऊर्मिं सङ्घातम् । ‘जसादिषु वा वचनं छन्दसि’ इति गुणाभावः ।
राजा(=सोमः) विशेष्यते - प्रदिवः पुराणः नेदानीम् एव ।
मदस्योत्पाद्यत्वे हेतुम् आह - त्वं राजा सुतानां सोमानां, तव मदाय सोमा अभिषूयन्त इति भावः, अतिक्रान्तेष्वप्यहस्सु त्वमेव सोमानां राजेति । यद्वा - त्वमेव ह्यतिक्रान्तेष्वहस्सु सुतानां राजाऽभूः, तस्मादिदानीमपि पिबेति प्रार्थ्यसे । प्रगता दिवसा अस्येति प्रदिवः । छान्दसोकारस्समासान्तः, ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् । मरुत्वानित्यत्र पूर्ववत्सांहितायां रुत्वादि ॥
Wilson
English translation:
“Indra, attended by the Maruts, the showerer (of benefits), drink the Soma offered after the other presentations, for your exhilaration for battle; take into your belly the (full) wave of the inebriating (Soma), for you are lord of libations from the days of old.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Yajus. 7.38 has pratīpaḥ for pradivaḥ;
Pratīpaḥ = first andother lunar days, or tithis, until the full moon, during which offerings of Soma are daily presented
Jamison Brereton
Accompanied by the Maruts, o Indra, as a bull drink the soma after your wont, for joy, for exhilaration.
Pour the wave of honey into your belly. You are the king of the pressed drinks from olden days.
Griffith
DRINK, Indra, Marut-girt, as Bull, the Soma, for joy, for rapture even as thou listest.
Pour down the flood of meath within thy belly: thou from of old art King of Soma juices.
Keith
Indra with the Maruts, the bull, for gladness,
Drink the Soma, for joy, to thy content;
Pour within thy belly the wave of sweetness;
Thou art from of old the king of the pressed drinks.
Geldner
In Begleitung der Marut als ihr Bulle trink, Indra, zur Kampfeslust den Soma nach eigenem Ermessen zum Rausche! Gieß dir das Gewoge des Metes in den Bauch! Du bist von jeher König der Somasäfte.
Grassmann
Zur Wonn’, o Indra, mit den Maruts trinke, du Stier, zum Rausch nach eigner Lust den Soma; Die süsse Welle giesse in den Leib dir, du bist von Alters her der Säfte König.
Elizarenkova
Сопровождаемый Марутами, о Индра, как бык, для боевого пыла
Пей сому по своему желанию, для опьянения!
Вливай себе в утробу сладкую волну!
От века ты царь над выжатыми соками.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोपवन आत्रेयः सप्तवध्रिर्वा
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब पाँच ऋचावाले सैंतालीसवें सूक्त का आरम्भ है। इसके प्रथम मन्त्र में राजा के विषय को कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) अत्यन्त ऐश्वर्य्य से युक्त (मरुत्वान्) श्रेष्ठ मनुष्यों से युक्त (वृषभः) बलवान् ! आप (रणाय) सङ्ग्राम के और (मदाय) आनन्द के लिये (अनुष्वधम्) अनुकूल स्वधा अन्न वर्त्तमान जिसमें ऐसे (सोमम्) श्रेष्ठ औषधी के रस का (पिब) पान करो और (जठरे) पेट में (मध्वः) मधुर की (ऊर्मिम्) लहर को (आ, सिञ्चस्व) सेचन करो जिससे (त्वम्) आप (प्रदिवः) अत्यन्त विद्या और विनय से प्रकाशित के (सुतानाम्) उत्पन्न हुए ऐश्वर्य आदिकों के (राजा) प्रकाशकर्त्ता (असि) हैं इससे ऐसा आचरण करो ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे राजन् ! आप जो विजय आरोग्य बल और अधिक अवस्था की इच्छा करें, तो ब्रह्मचर्य धनुर्वेदविद्या जितेन्द्रियत्व और नियमित आहार विहार को करिये ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र मरुत्वान् ! वृषभस्त्वं रणाय मदायानुष्वधं सोमं पिब। जठरे मध्व ऊर्मिमासिञ्चस्व यतस्त्वं प्रदिवः सुतानां राजाऽसि तस्मादेतदाचर ॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथ राजविषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मरुत्वान्) मरुतः प्रशस्ता मनुष्या विद्यन्ते यस्य सः (इन्द्र) परमैश्वर्ययुक्त (वृषभः) बलिष्ठः (रणाय) सङ्ग्रामाय (पिब)। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (सोमम्) महौषधिरसम् (अनुष्वधम्) अनुकूलं स्वधान्नं विद्यते यस्मिँस्तम् (मदाय) आनन्दाय (आ) (सिञ्चस्व) (जठरे) उदरे (मध्वः) मधुरस्य (ऊर्मिम्) तरङ्गम् (त्वम्) (राजा) प्रकाशमानः (असि) (प्रदिवः) प्रकर्षेण विद्याविनयप्रकाशस्य (सुतानाम्) उत्पन्नानामैश्वर्यादीनाम् ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे राजन् ! यदि विजयमारोग्यं बलं दीर्घमायुश्चेच्छेत्तर्हि ब्रह्मचर्य्यं धनुर्वेदविद्यां जितेन्द्रियत्वं युक्ताऽऽहारविहारञ्च करोतु ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात राजा व सूर्याच्या गुणाचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणावी.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे राजा! जर तू विजय, आरोग्य, बल व दीर्घायु इ. ची इच्छा बाळगलीस तर ब्रह्मचर्य, धनुर्वेदविद्या, जितेन्द्रियत्व व नियमित आहार विहार कर. ॥ १ ॥
02 सजोषा इन्द्र - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒
सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रूँ॒र् अप॒ मृधो॑ नुद॒स्व
+अथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥
मूलम् ...{Loading}...
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
सजो꣡षा इन्द्र स꣡गणो मरु꣡द्भिः
सो꣡मम् पिब वृत्रहा꣡ शूर विद्वा꣡न्
जहि꣡ श꣡त्रूँर् अ꣡प मृ꣡धो नुदस्व
अ꣡था꣡भयं कृणुहि विश्व꣡तो नः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
marúdbhiḥ ← marút- (nominal stem)
{case:INS, gender:M, number:PL}
ságaṇaḥ ← ságaṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
sajóṣāḥ ← sajóṣas- (nominal stem)
{case:NOM, gender:M, number:SG}
piba ← √pā- 2 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
sómam ← sóma- (nominal stem)
{case:ACC, gender:M, number:SG}
śūra ← śū́ra- (nominal stem)
{case:VOC, gender:M, number:SG}
vidvā́n ← √vid- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:ACT}
vr̥trahā́ ← vr̥trahán- (nominal stem)
{case:NOM, gender:M, number:SG}
ápa ← ápa (invariable)
{}
jahí ← √han- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
mŕ̥dhaḥ ← mŕ̥dh- (nominal stem)
{case:ACC, gender:F, number:PL}
nudasva ← √nud- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:MED}
śátrūn ← śátru- (nominal stem)
{case:ACC, gender:M, number:PL}
ábhayam ← ábhaya- (nominal stem)
{case:NOM, gender:N, number:SG}
átha ← átha (invariable)
{}
kr̥ṇuhi ← √kr̥- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
viśvátas ← viśvátas (invariable)
{}
पद-पाठः
स॒ऽजोषाः॑ । इ॒न्द्र॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । सोम॑म् । पि॒ब॒ । वृ॒त्र॒ऽहा । शू॒र॒ । वि॒द्वान् ।
ज॒हि । शत्रू॑न् । अप॑ । मृधः॑ । नु॒द॒स्व॒ । अथ॑ । अभ॑यम् । कृ॒णु॒हि॒ । वि॒श्वतः॑ । नः॒ ॥
Hellwig Grammar
- sajoṣā ← sajoṣāḥ ← sajoṣas
- [noun], nominative, singular, masculine
- “consentaneous; combined; associated; united.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- sagaṇo ← sa
- [adverb]
- “with; little; together.”
- sagaṇo ← gaṇaḥ ← gaṇa
- [noun], nominative, singular, masculine
- “group; varga; troop; troop; battalion; flock; herd; gaṇa [word]; corporation; gaṇa; herd; sect; swarm; set; party; gaṇa; series; Ganesa; flight.”
- marudbhiḥ ← marut
- [noun], instrumental, plural, masculine
- “Marut; vāta; wind; Vayu.”
- somam ← soma
- [noun], accusative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- piba ← pā
- [verb], singular, Present imperative
- “drink; gulp; soak; drink; suck; inhale.”
- vṛtrahā ← vṛtrahan
- [noun], nominative, singular, masculine
- “Indra.”
- śūra
- [noun], vocative, singular, masculine
- “hero; cock; śūra; Śūra; Vatica robusta; Plumbago zeylanica; warrior; hero; attacker; lentil; wild boar; lion; dog.”
- vidvān ← vid
- [verb noun], nominative, singular
- “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
- jahi ← han
- [verb], singular, Present imperative
- “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”
- śatrūṃr ← śatru
- [noun], accusative, plural, masculine
- “enemy; foe; enemy; Asura.”
- apa
- [adverb]
- “away.”
- mṛdho ← mṛdhaḥ ← mṛdh
- [noun], accusative, plural, feminine
- “enemy; adversary.”
- nudasvāthābhayaṃ ← nudasva ← nud
- [verb], singular, Present imperative
- “push; propel; expel; push; move.”
- nudasvāthābhayaṃ ← atha
- [adverb]
- “now; then; furthermore; now; then.”
- nudasvāthābhayaṃ ← abhayam ← abhaya
- [noun], accusative, singular, neuter
- “security; abhayamudrā; Abhaya.”
- kṛṇuhi ← kṛ
- [verb], singular, Present imperative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- viśvato ← viśvatas
- [adverb]
- “everywhere; around; about.”
- naḥ ← mad
- [noun], dative, plural
- “I; mine.”
सायण-भाष्यम्
हे शूर बलवन् हे इन्द्र सजोषाः संगतो देवैः मरुद्भिः सगणः मरुद्भिरेव वृत्रहा वृत्रस्य हन्ता विद्वान् कर्मविषयाभिज्ञस्त्वं सोमं पिब । ततो नः शत्रून् जहि । मृधः हिंसकान् शत्रून् अप नुदस्व । यद्वा मृधः । हिंस्यन्तेऽत्र प्राणिन इति मृधः संग्रामाः । तत्र वर्तमानान् शत्रूनपनुदस्व । अथ अनन्तरं नः अस्माकं विश्वतः सर्वतः अभयं कृणुहि कुरु । सर्वतो भयरहितानस्मान् कुर्वित्यर्थः ॥ वृत्रहा । हन्तेः ’ ब्रह्मभ्रूणवृत्रेषु क्विप् ‘। अभयम् ।’ ञिभी भये ’ इत्यस्मात् एर्च् । नञा समासे तस्य स्वरः । विश्वतः । पञ्चम्यास्तसिल् । लित्स्वरः ॥
भट्टभास्कर-टीका
1सजोषा इत्यादि त्रिष्तुप् ॥ हे इन्द्र सगणः सर्वैर्गणैस्सहितः मरुद्भिस्सजोषाः समानप्रीतिः । पूर्ववदुत्तरपदाद्युदात्तत्वम् । हे इन्द्र वृत्रहन् वृत्रहन्तः शूर महाबल विद्वान् स्वमधिकारं जानन्, सर्वविशेषज्ञानदक्षो वा । ईदृशस्त्वं सोमं पिब । पीत्वा चास्मदीयान् शत्रून् जहि नाशय । मृधश्च सङ्ग्रामान् कर्तुकामानपनुदस्व । अथानन्तरमस्मभ्यं विश्वतस्सर्वतोप्यभयं कृणुहि कुरु । ‘उतश्च प्रत्ययाच्छन्दो दो वा वचनम्’ इति हिलोपाभावः । शत्रूनित्यस्य संहितायां ‘दीर्घादटि समानपादे’ इति रुत्वम्, पूर्ववदनुनासिकत्वम् ॥
Wilson
English translation:
“Indra, hero, rejoicing with and accompanied by the host of Maruts, drink the Soma, for you are the slayer of Vṛtra the sage; subdue our enemies, drive away the malevolent, make us safe on every side from peril.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Yajus. 7.37; drive away the malevolent: apanudasva mṛdhaḥ = drive away all those who are engaged in battle, i.e. enemies; or keep off from us battles;
Mṛdh = war, battle, saṅgrāma
Jamison Brereton
In joint enjoyment, Indra, in joint throng with the Maruts, drink the soma, o champion, as Vr̥tra-smasher and knowing one.
Smash the rivals, push away the despisers. Then make fearlessness for us on all sides.
Griffith
Indra, accordant, with the banded Maruts, drink Soma, Hero, as wise Vrtra-slayer.
Slay thou our foemen, drive away assailants and make us safe on every side from danger.
Keith
In unison and in fellowship with the Maruts, Indra,
Drink the Soma, O slayer of Vrtra, O hero, O wise one;
Slay our foes, drive away the enemies,
And thus make for us on all sides security.
Geldner
Einträchtig mit den Marut als Gefolge trink, Indra, als Kenner den Soma, du der Vritratöter, o Held! Erschlage die Feinde, treib die Verächter fort und schaff uns allenthalben Sicherheit!
Grassmann
Vereint, o Indra, mit den Marutscharen trink Soma, Held, du kund’ger Vritratödter, Die Feinde schlage, stosse fort die Schmäher, und schaffe du ringsum uns sichre Stätte.
Elizarenkova
В согласии с Марутами, о Индра, окруженный (их) толпой,
Пей сому как убийца Вритры, о герой, как знаток!
Убей врагов, отшвырни прочь противников,
И затем создай нам повсюду состояние бесстрашия!
अधिमन्त्रम् (VC)
- इन्द्र:
- गोपवन आत्रेयः सप्तवध्रिर्वा
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शूर) शत्रुओं के नाशकर्त्ता (इन्द्र) ऐश्वर्य्य से युक्त करनेवाले ! (मरुद्भिः) पवनों के सदृश वीर पुरुषों के और (सगणः) गणों के सहित वर्त्तमान (वृत्रहा) मेघ का नाशकर्त्ता सूर्य्य जैसे वैसे (सजोषाः) तुल्य प्रीति का सेवन करनेवाला गणों के सहित वर्त्तमान होकर और पवनों के सदृश वीर पुरुषों के सहित (विद्वान्) सकल विद्याओं का जाननेवाला पुरुष (सोमम्) सोमलता के रस को (पिब) पीजिये और (शत्रून्) शत्रुओं को (अप, जहि) देश से बाहर करके नष्ट करिये (मृधः) सङ्ग्रामों की (नुदस्व) प्रेरणा अर्थात् प्रवृत्ति का उत्साह दीजिये (अथ) उसके अनन्तर (विश्वतः) सब ओर से (नः) हम लोगों को (अभयम्) भयरहित (कृणुहि) कीजिये ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो राजा आदि मनुष्य परस्पर मित्र होकर नियमित भोजन विहार ब्रह्मचर्य्य जितेन्द्रिय होने आदि से पूर्ण शरीर आत्मा के बलवाले हो शत्रुओं को नाश कर और संग्रामों को जीतकर प्रजाओं में सब प्रकार भयरहित करते हैं, वे ही सर्वत्र भयरहित सुख को प्राप्त होते हैं ॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे शूरेन्द्र राजन् ! मरुद्भिः सगणो वृत्रहा सूर्य्य इव सजोषाः सगणो मरुद्भिः सह विद्वान् सोमं पिब शत्रूनप जहि मृधो नुदस्वाथ विश्वतो नोऽभयं कृणुहि ॥२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सजोषाः) समानप्रीतिसेवनः (इन्द्र) ऐश्वर्य्यप्रयोजक (सगणः) गणैः सह वर्त्तमानः (मरुद्भिः) वायुभिरिव वीरैः सह (सोमम्) (पिब) (वृत्रहा) मेघस्य हन्ता सूर्य्य इव (शूर) शत्रूणां हिंसक (विद्वान्) सकलविद्यावित् (जहि) नाशय (शत्रून्) (अप) दूरीकरणे (मृधः) सङ्ग्रामान् (नुदस्व) प्रेरस्व (अथ) (अभयम्) (कृणुहि) (विश्वतः) सर्वतः (नः) अस्मान् ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये राजादयो मनुष्याः परस्परेषु सुहृदो भूत्वा युक्ताहारविहारब्रह्मचर्यजितेन्द्रियत्वादिभिः पूर्णशरीरात्मबलाः सन्तः शत्रून् हत्वा सङ्ग्रामान् जित्वा प्रजासु सर्वथाऽभयं स्थापयन्ति त एव सर्वत्राऽभयं सुखं प्राप्नुवन्ति ॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे राजे परस्पर मैत्री करून नियमित आहार-विहार, ब्रह्मचर्य, जितेन्द्रियता इत्यादीने शरीर व आत्म्याच्या पूर्ण बलाने शत्रूंचा संहार करतात व युद्ध जिंकून प्रजेला सर्व प्रकारे भयरहित करतात तेच सर्वत्र निर्भयतेने वावरून सुख प्राप्त करतात. ॥ २ ॥
03 उत ऋतुभिऋड़्तुपाः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒त ऋ॒तुभि॑रृतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ ।
याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ॥
मूलम् ...{Loading}...
उ॒त ऋ॒तुभि॑रृतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ ।
याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
उत꣡ र्तु꣡भिर् ऋतुपाः पाहि सो꣡मम्
इ꣡न्द्र देवे꣡भिः स꣡खिभिः सुतं꣡ नः
याँ꣡ आ꣡भजो मरु꣡तो ये꣡ तुवा꣡नु
अ꣡हन् वृत्र꣡म् अ꣡दधुस् तु꣡भ्यम् ओ꣡जः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
pāhi ← √pā- 2 (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
r̥túbhiḥ ← r̥tú- (nominal stem)
{case:INS, gender:M, number:PL}
r̥tupāḥ ← r̥tupā́- (nominal stem)
{case:VOC, gender:M, number:SG}
sómam ← sóma- (nominal stem)
{case:ACC, gender:M, number:SG}
utá ← utá (invariable)
{}
devébhiḥ ← devá- (nominal stem)
{case:INS, gender:M, number:PL}
índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sákhibhiḥ ← sákhi- (nominal stem)
{case:INS, gender:M, number:PL}
sutám ← √su- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
ā́ ← ā́ (invariable)
{}
ábhajaḥ ← √bhaj- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
ánu ← ánu (invariable)
{}
marútaḥ ← marút- (nominal stem)
{case:NOM, gender:M, number:SG}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
yā́n ← yá- (pronoun)
{case:ACC, gender:M, number:PL}
yé ← yá- (pronoun)
{}
ádadhuḥ ← √dhā- 1 (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:ACT}
áhan ← √han- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
ójaḥ ← ójas- (nominal stem)
{case:NOM, gender:N, number:SG}
túbhyam ← tvám (pronoun)
{case:DAT, number:SG}
vr̥trám ← vr̥trá- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
उ॒त । ऋ॒तुऽभिः॑ । ऋ॒तु॒ऽपाः॒ । पा॒हि॒ । सोम॑म् । इन्द्र॑ । दे॒वेभिः॑ । सखि॑ऽभिः । सु॒तम् । नः॒ ।
यान् । आ । अभ॑जः । म॒रुतः॑ । ये । त्वा॒ । अनु॑ । अह॑न् । वृ॒त्रम् । अद॑धुः । तुभ्य॑म् । ओजः॑ ॥
Hellwig Grammar
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- ṛtubhir ← ṛtubhiḥ ← ṛtu
- [noun], instrumental, plural, masculine
- “season; turn; menstruation; ṛtu [word]; time period; order; six.”
- ṛtupāḥ ← ṛtu
- [noun], masculine
- “season; turn; menstruation; ṛtu [word]; time period; order; six.”
- ṛtupāḥ ← pāḥ ← pā
- [noun], nominative, singular, masculine
- “drinking.”
- pāhi ← pā
- [verb], singular, Aorist imperative
- “drink; gulp; soak; drink; suck; inhale.”
- somam ← soma
- [noun], accusative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- devebhiḥ ← deva
- [noun], instrumental, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- sakhibhiḥ ← sakhi
- [noun], instrumental, plural, masculine
- “friend; companion; sakhi [word].”
- sutaṃ ← sutam ← su
- [verb noun], accusative, singular
- “press out; su.”
- naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- yāṃ ← yad
- [noun], accusative, plural, masculine
- “who; which; yat [pronoun].”
- ābhajo ← ābhajaḥ ← ābhaj ← √bhaj
- [verb], singular, Imperfect
- “partake; share.”
- maruto ← marutaḥ ← marut
- [noun], accusative, plural, masculine
- “Marut; vāta; wind; Vayu.”
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- tvānv ← tvā ← tvad
- [noun], accusative, singular
- “you.”
- tvānv ← anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- ahan ← han
- [verb], singular, Root aorist (Ind.)
- “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”
- vṛtram ← vṛtra
- [noun], accusative, singular, masculine
- “Vṛtra; vṛtra [word].”
- adadhus ← adadhuḥ ← dhā
- [verb], plural, Imperfect
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- tubhyam ← tvad
- [noun], dative, singular
- “you.”
- ojaḥ ← ojas
- [noun], accusative, singular, neuter
- “strength; power; ojas; ojas [word]; potency; might.”
सायण-भाष्यम्
उत अपि च हे ऋतुपाः कालनिर्वाहकतया ऋतूनां पातः । ऋतुषु सोमं पिबतीति वा ऋतुपाः। यद्वा ऋतुभिः मरुद्भिः सह सोमं पिबतीति ऋतुपाः। तादृश हे इन्द्र सखिभिः समानख्यानैः ऋतुभिः मरुद्भिः देवेभिः देवैः सहितस्त्वं नः संबन्धिनं सुतम् अभिषुतं सोमं पाहि पिब । किंच° यान् मरुतः आभजः युद्धसहायार्थमसेवथाः ये च मरुतः त्वा त्वां युद्धे स्वामिनम् अनु अभजन्त । ततस्त्वं वृत्रम् अहन् हतवानसि । ते मरुतः तुभ्यं त्वदर्थम् ओजः युद्धे शत्रुहननादिरूपं पराक्रमम् अदधुः अकुर्वन् ॥ अभजः । ‘ भज सेवायाम् ’ इत्यस्य लङि रूपम् । यद्वृत्तयोगादनिघातः । अहन् । ‘हन हिंसागत्योः’ इत्यस्य लङि सिपो हल्ङ्यादिना लोपः । पादादित्वात्। अनिघातः । अदधुः । दधातेर्लङि झेः ‘ सिजभ्यस्त° ’ इति जुस् । वाक्यभेदादनिघातः ॥
Wilson
English translation:
“Drinker of the Soma in season, drink with your divine friend the Maruts the Soma that is presented by us; those Maruts whose aid you have enjoyed (in battle), and who, following you have given you the strength whereby you have slain Vṛtra.”
Jamison Brereton
And, seasonable drinker, according to the (right, ritual) seasons take a drink of the soma pressed by us, o Indra, with the gods [=Maruts] as your comrades,
the Maruts to whom you gave a share (in the soma), who stood by
you: you smashed Vr̥tra; they established strength for you.
Jamison Brereton Notes
The aor. impv. pāhi here implicitly contrasts with the pres. impv. píba in 1b, 2b, 4d. As usual, it is difficult to know how much semantic or functional difference to read into this contrast. See disc. ad III.35.10. In this particular case the root noun cmpd. ṛtupāḥ may have triggered the immediately following pā(hi).
Renou tr. ṛtupāḥ as ‘guardien des temps-rituels’, with √pā ‘protect’ rather than √pā ‘drink’. I think it unlikely in a dull little hymn like this that there would be a pun of that sort, and the sequence ṛtúbhir ṛtupāḥ pāhi, with the two elements of the cmpd.
extracted from it and flanking it, seems to impose etymological identity.
The second hemistich refers to Indra’s allowing the Maruts a share in the soma because of their support in the Vṛtra battle. For a dramatization of this ritual situation, see I.165 and associated hymns.
Griffith
And, drinker at due seasons, drink in season, Indra, with friendly Gods, our pressed-out Soma.
The Maruts following, whom thou madest sharers, gave thee the victory, and thou slewest Vrtra.
Geldner
Und trink den Soma nach den Zeiten, du Zeitentrinker, den von uns ausgepreßten, o Indra, mit den Göttern, deinen Freunden, den Marut, die du daran teilnehmen ließest, die dir beistanden! Du erschlugst den Drachen, sie verliehen dir Kraft.
Grassmann
Rechtzeit’ger Trinker, trink zur Zeit den Soma, vereint mit Göttern unsern Trank, o Indra, Und Maruts, die dir folgen, mit dir trinken, den Vritra schlugst du, sie verliehen Kraft dir.
Elizarenkova
И еще, пей сому в урочное время, о хранитель урочного времени.
О Индра, вместе с богами-друзьями – (сому,) выжатого нами,
С теми Марутами, которым ты выделил долю, которые тебя под (держали):
Ты убил Вритру, они придали тебе силу.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोपवन आत्रेयः सप्तवध्रिर्वा
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब सूर्य्य के विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) दुःख के नाशकर्त्ता पुरुष ! आप (ऋतुभिः) वसन्त आदि ऋतुओं के साथ (ऋतुपाः) ऋतुओं की रक्षा करनेवाले सूर्य के सदृश (देवेभिः) विद्वान् (सखिभिः) मित्रों के साथ (सुतम्) उत्पन्न (सोमम्) संसार की (पाहि) रक्षा करो और (यान्) जिन (मरुतः) मरण धर्मवाले मनुष्य (नः) हम लोगों का आप (आ) सब प्रकार (अभजः) सेवन करें (ये) जो लोग (तुभ्यम्) आपके लिये (ओजः) पराक्रम और (वृत्रम्) सब सुखों के कर्त्ता धन को (त्वा) और आपको (अनु, अदधुः) अनुकूलता से धारण करें उनकी आप रक्षा कीजिये (उत) और भी जैसे सूर्य मेघ का (अहन्) नाश करता है, वैसे शत्रुओं का नाश करिये ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे राजा आदि मनुष्यों ! जैसे सूर्य्य वसन्त आदि ऋतुओं से सम्पूर्ण जगत् की रक्षा करता जलादि रसों का आकर्षण और पुनः वृष्टि करके पालन करता है, वैसे ही विद्वान् मित्रों के साथ विचार करके विजय और पुरुषार्थ से सबकी रक्षा कीजिये ॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र ! त्वमृतुभिस्सहर्त्तुपाः सूर्य इव देवेभिः सखिभिः सह सुतं सोमं पाहि यान् महतो नोऽस्माँस्त्वमाभजो ये तुभ्यमोजो वृत्रं त्वा त्वां चान्वदधुस्तांस्त्वं पाहि उतापि यथा सूर्यो वृत्रमहँस्तथा शत्रून् हिन्धि ॥३॥
दयानन्द-सरस्वती (हि) - विषयः
अथ सूर्य्यविषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (उत) अपि (ऋतुभिः) वसन्तादिभिः (ऋतुपाः) य ऋतून् पाति रक्षति स सूर्य्यः (पाहि) रक्ष (सोमम्) सूयन्ते यस्मिँस्तं संसारम् (इन्द्र) दुःखविदारक (देवेभिः) विद्वद्भिः (सखिभिः) सुहृद्भिः (सुतम्) निष्पन्नम् (नः) अस्मान् (यान्) (आ) समन्तात् (अभजः) सेवस्व (मरुतः) मरणधर्ममनुष्यान् (ये) (त्वा) त्वाम् (अनु) (अहन्) हन्ति (वृत्रम्) सर्वसुखकरं धनम् (अदधुः) दध्युः (तुभ्यम्) (ओजः) बलम् ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे राजादयो मनुष्याः ! यथा सूर्य्यो वसन्तादिभिः सर्वं जगद्रक्षति जलादिकमाकृष्य वर्षित्वा पाति तथैव विद्वद्भिर्मित्रैः सह विचार्य विजयपुरुषार्थाभ्यां सर्वान् रक्षन्तु ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे राजा इत्यादींनो! जसा सूर्य वसंत इत्यादी ऋतूंनी संपूर्ण जगाचे रक्षण करतो, जल इत्यादी रसांचे आकर्षण व पुन्हा वृष्टी करून पालन करतो तसेच तुम्ही विद्वान मित्रांबरोबर विचार करून विजय प्राप्त करून पुरुषार्थाने सर्वांचे रक्षण करा. ॥ ३ ॥
04 ये त्वाहिहत्ये - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्राः॒ पिबे॑न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ॥
मूलम् ...{Loading}...
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ ।
ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्राः॒ पिबे॑न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
ये꣡ त्वाहिह꣡त्ये मघवन्न् अ꣡वर्धन्
ये꣡ शाम्बरे꣡ हरिवो ये꣡ ग꣡विष्टौ
ये꣡ त्वा नून꣡म् अनुम꣡दन्ति वि꣡प्राः
पि꣡बेन्द्र सो꣡मं स꣡गणो मरु꣡द्भिः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ahihátye ← ahihátya- (nominal stem)
{case:LOC, gender:N, number:SG}
ávardhan ← √vr̥dh- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
maghavan ← maghávan- (nominal stem)
{case:VOC, gender:M, number:SG}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
yé ← yá- (pronoun)
{}
gáviṣṭau ← gáviṣṭi- (nominal stem)
{case:LOC, gender:F, number:SG}
harivaḥ ← hárivant- (nominal stem)
{case:VOC, gender:M, number:SG}
śāmbaré ← śāmbará- (nominal stem)
{case:LOC, gender:M, number:SG}
yé ← yá- (pronoun)
{}
yé ← yá- (pronoun)
{}
anumádanti ← √mad- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
nūnám ← nūnám (invariable)
{}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
víprāḥ ← vípra- (nominal stem)
{case:NOM, gender:M, number:PL}
yé ← yá- (pronoun)
{}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
marúdbhiḥ ← marút- (nominal stem)
{case:INS, gender:M, number:PL}
píba ← √pā- 2 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ságaṇaḥ ← ságaṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
sómam ← sóma- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
ये । त्वा॒ । अ॒हि॒ऽहत्ये॑ । म॒घ॒ऽव॒न् । अव॑र्धन् । ये । शा॒म्ब॒रे । ह॒रि॒वः॒ । ये । गोऽइ॑ष्टौ ।
ये । त्वा॒ । न्न॒म् । अ॒नु॒ऽमद॑न्ति । विप्राः॑ । पिब॑ । इ॒न्द्र॒ । सोम॑म् । सऽग॑णः । म॒रुत्ऽभिः॑ ॥
Hellwig Grammar
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- tvāhihatye ← tvā ← tvad
- [noun], accusative, singular
- “you.”
- tvāhihatye ← ahi
- [noun], masculine
- “snake; lead; nāga; Nāga; ahi [word]; Vṛtra.”
- tvāhihatye ← hatye ← hatya
- [noun], locative, singular, neuter
- “killing.”
- maghavann ← maghavan
- [noun], vocative, singular, masculine
- “Indra; maghavan [word].”
- avardhan ← vṛdh
- [verb], plural, Imperfect
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- śāmbare ← śāmbara
- [noun], locative, singular, neuter
- harivo ← harivas ← harivat
- [noun], vocative, singular, masculine
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- gaviṣṭau ← gaviṣṭi
- [noun], locative, singular, feminine
- “foray.”
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- nūnam
- [adverb]
- “now; surely; immediately; just.”
- anumadanti ← anumad ← √mad
- [verb], plural, Present indikative
- “praise; cheer; applaud.”
- viprāḥ ← vipra
- [noun], nominative, plural, masculine
- “Brahmin; poet; singer; priest; guru; Vipra.”
- pibendra ← piba ← pā
- [verb], singular, Present imperative
- “drink; gulp; soak; drink; suck; inhale.”
- pibendra ← indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- somaṃ ← somam ← soma
- [noun], accusative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- sagaṇo ← sa
- [adverb]
- “with; little; together.”
- sagaṇo ← gaṇaḥ ← gaṇa
- [noun], nominative, singular, masculine
- “group; varga; troop; troop; battalion; flock; herd; gaṇa [word]; corporation; gaṇa; herd; sect; swarm; set; party; gaṇa; series; Ganesa; flight.”
- marudbhiḥ ← marut
- [noun], instrumental, plural, masculine
- “Marut; vāta; wind; Vayu.”
सायण-भाष्यम्
हे मघवन् धनवन् इन्द्र ये मरुतः अहिहत्ये वृत्रहननरूपे कर्मणि त्वा त्वाम् अवर्धन्। ‘ प्रहर भगवो जहि वीरयस्व’ इति बलदानेनावीवृधन् । हे हरिवः अश्ववन्निन्द्र ये च शाम्बरे शम्बरवधसंबन्धिनि युद्धे त्वामवीवृधन् । इन्द्रः शम्बरमवधीदित्यस्मिन्नर्थे मन्त्रवर्ण:-’ यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् । ओजायमानं यो अहिं जघान ’ ( ऋ. सं. २. १२. ११) इति । तथा ये मरुतः गविष्टौ पणिनामकैरसुरैः सह गवार्थे युद्धे च त्वामवीवृधन् । विप्राः मेधाविनः ये च मरुतः नूनम् इदानीं त्वाम् अनुमदन्ति मादयन्ति तादृशैस्तैः मरुद्भिः सगणः सन् इमं सोमं पिब । अहिहत्ये । हन्तेर्भावे • हनस्त च’ इति क्यप् । कृदुत्तरपदस्वरः । अवर्धन् ।’ वृधु वृद्धौ ’ इत्यस्य ण्यन्तस्य लङि रूपम् । ‘छन्दस्युभयथा ’ इति झेरार्धधातुकत्वात् णेर्लोपः- यद्वृत्तयोगादनिघातः । शाम्बरे । शम्बरस्येदमित्यर्थे ’ तस्येदम् ’ इत्यण्प्रत्ययः । गविष्टौ । ‘ इषु इच्छायाम्’। भावे क्तिन् । बहुव्रीहौ पूर्वपदस्वरः । अनुमदन्ति । मदि स्तुत्यादिषु इत्यस्य लटि व्यत्ययेन परस्मैपदम् । आगमानुशासनस्यानित्यत्वान्नुमभावः । झेर्लसार्वधातुकस्वरे कृते धातुस्वरः । ‘ तिङि चोदात्तवति’ इति गतेर्निघातः ॥
Wilson
English translation:
“They who encouraged you, Maghavan, to slay Ahi, who (aided you) in the conflict with Śambara, and in the recovery of the cattle, and who, possessed of wisdom, contribute verily to your exhilaration, with them, the troop of the maruts, do you Indra, drink the Soma.”
Jamison Brereton
Those who strengthened you at the serpent-smashing, bounteous one, who in the fight with Śambara, who at the quest for cattle, o you of the fallow bays,
who as inspired poets applaud you now—o Indra, drink soma in joint throng with the Maruts.
Griffith
Drink Soma, Indra, banded with the Maruts who, Maghavan, strengthened thee at Ahi’s slaughter,
‘Gainst Sambara, Lord of Bays! in winning cattle, and now rejoice in thee, the holy Singers.
Geldner
Die dich im Drachenkampf stärkten, du Gabenreicher, im Sambarakampf, du Falbenlenker, bei dem Rindersuchen, die dir jetzt zujubeln als deine Barden, trink, Indra, mit den Marut als Gefolge den Soma!
Grassmann
Die, mächt’ger, dich im Kampf mit Ahi stärkten, beim Çambara, o Rosseherr, im Treffen, Die jetzt dich auch umjubeln in Begeist’rung mit diesen Maruts trink den Soma, Indra.
Elizarenkova
Кто тебя, о щедрый, поддерживал при убийстве змея,
Кто в битве с Шамбарой, о хозяин буланых коней, кто при поисках коров,
Кто тебя сейчас приветствует как вдохновенные (певцы),-
Окруженный толпой (этих) Марутов, пей сому, о Индра!
अधिमन्त्रम् (VC)
- इन्द्र:
- गोपवन आत्रेयः सप्तवध्रिर्वा
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा के विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (हरिवः) उत्तम घोड़ों से युक्त (मघवन्) श्रेष्ठ बहुत धनोंवाले (इन्द्र) ऐश्वर्य के कर्त्ता ! (ये) जो (विप्राः) बुद्धिमान् लोग (त्वा) आपको (मरुद्भिः) पवनों के सदृश अपने मित्रों के साथ सूर्य (अहिहत्ये) मेघ का नाश हो जिसमें ऐसे (शाम्बरे) मेघसम्बन्धी संग्राम में जैसे वैसे (अवर्धन्) वृद्धि करें और (ये) जो (गविष्टौ) किरणों के समूह में आपकी वृद्धि करें (ये) जो युद्ध में (नूनम्) निश्चित (अनु, मदन्ति) अनुकूलता से आनन्द देते हैं उन पवनों के सदृश मित्रों के और (सगणः) वीर पुरुषों के सहित (सोमम्) ओषधियों से उत्पन्न हुए घृत दुग्ध आदि रसों का (पिब) पान कीजिये ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे नहीं बढ़े हुए मेघ को सूर्य बढ़ाय के और बढ़े हुए का नाश करता है, वैसे ही धार्मिक राजा आदि पुरुष धार्मिक शान्त पुरुषों की रक्षा और दुष्ट पुरुषों का नाश कर स्वयं प्रसन्न होकर प्रजाओं को प्रसन्न करें ॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे हरिवो मघवन्निन्द्र ! ये विप्रास्त्वा त्वां मरुद्भिः सह सूर्य्योऽहिहत्ये शाम्बरइवाऽवर्द्धन् ये गविष्टौ त्वा त्वामवर्धन् ये युद्धे नूनमनुमदन्ति ये च सर्वान्रक्षन्त्यानन्दयन्ति तैः मरुद्भिः सह सगणः सन् सोमं पिब ॥४॥
दयानन्द-सरस्वती (हि) - विषयः
पुना राजविषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) (त्वा) त्वाम् (अहिहत्ये) अहेर्मेघस्य हत्या हननं यस्मिँस्तस्मिन् (मघवन्) पूजितपुष्कलधनयुक्त (अवर्धन्) वर्धयेयुः (ये) (शाम्बरे) शम्बरस्याऽयं सङ्ग्रामस्तस्मिन् (हरिवः) प्रशस्ता हरयो विद्यन्ते यस्य तत्सम्बुद्धौ (ये) (गविष्टौ) गवां किरणानां सङ्गमने (ये) (त्वा) त्वाम् (नूनम्) निश्चितम् (अनुमदन्ति) आनुकूल्येनाऽऽनन्दयन्ति (विप्राः) मेधाविनः (पिब) (इन्द्र) ऐश्वर्य्यकारक (सोमम्) ओषधिजन्यं घृतदुग्धादिकं रसम् (सगणः) गणेन वीरसमूहेन सहितः (मरुद्भिः) आयुभिरिव स्वमित्रैः सह ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाऽनुन्मदं मेघं सूर्यो वर्द्धयित्योन्मदं हन्ति तथैव धार्मिका राजादयो धार्मिकाञ्छान्तान् रक्षित्वा दुष्टान् हत्वा स्वयं प्रसन्ना भूत्वा प्रजा अनुमदन्तु।
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा सूर्य मेघ उत्पन्न करतो व त्याचा नाश करतो तसेच धार्मिक राजा इत्यादींनी धार्मिक शांत पुरुषांचे रक्षण करावे व दुष्ट पुरुषांचा नाश करून स्वतः प्रसन्न बनून प्रजेला प्रसन्न करावे. ॥ ४ ॥
05 मरुत्वन्तं वृषभम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नम्
अक॑वारिं(=अकुत्सितारिं) दि॒व्यं शा॒सम् इन्द्र॑म् ।
वि॒श्वा॒-साह॒म् अव॑से॒ नूत॑नाय+
+उ॒ग्रं स॑हो॒-दाम् इ॒ह तं हु॑वेम ॥
मूलम् ...{Loading}...
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र॑म् ।
वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
मरु꣡त्वन्तं वृषभं꣡ वावृधान꣡म्
अ꣡कवारिं दिवियं꣡ शास꣡म् इ꣡न्द्रम्
विश्वासा꣡हम् अ꣡वसे नू꣡तनाय
उग्रं꣡ सहोदा꣡म् इह꣡ तं꣡ हुवेम
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
marútvantam ← marútvant- (nominal stem)
{case:ACC, gender:M, number:SG}
vāvr̥dhānám ← √vr̥dh- (root)
{case:ACC, gender:M, number:SG, tense:PRF, voice:MED}
vr̥ṣabhám ← vr̥ṣabhá- (nominal stem)
{case:ACC, gender:M, number:SG}
ákavārim ← ákavāri- (nominal stem)
{case:ACC, gender:M, number:SG}
divyám ← divyá- (nominal stem)
{case:ACC, gender:M, number:SG}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
śāsám ← śāsá- (nominal stem)
{case:ACC, gender:M, number:SG}
ávase ← ávas- (nominal stem)
{case:DAT, gender:N, number:SG}
nū́tanāya ← nū́tana- (nominal stem)
{case:DAT, gender:N, number:SG}
viśvāsā́ham ← viśvāsáh- (nominal stem)
{case:ACC, gender:M, number:SG}
huvema ← √hū- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:MED}
ihá ← ihá (invariable)
{}
sahodā́m ← sahodā́- (nominal stem)
{case:ACC, gender:M, number:SG}
tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}
ugrám ← ugrá- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
म॒रुत्व॑न्तम् । वृ॒ष॒भम् । व॒वृ॒धा॒नम् । अक॑वऽअरिम् । दि॒व्यम् । शा॒सम् । इन्द्र॑म् ।
वि॒श्व॒ऽसह॑म् । अव॑से । नूत॑नाय । उ॒ग्रम् । स॒हः॒ऽदाम् । इ॒ह । तम् । हु॒वे॒म॒ ॥
Hellwig Grammar
- marutvantaṃ ← marutvantam ← marutvat
- [noun], accusative, singular, masculine
- “Marut(a).”
- vṛṣabhaṃ ← vṛṣabham ← vṛṣabha
- [noun], accusative, singular, masculine
- “bull; Vṛṣabha; Vṛṣabha; best.”
- vāvṛdhānam ← vṛdh
- [verb noun], accusative, singular
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- akavāriṃ ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- akavāriṃ ← kavārim ← kavāri
- [noun], accusative, singular, masculine
- “stingy.”
- divyaṃ ← divyam ← divya
- [noun], accusative, singular, masculine
- “divine; celestial; divine; heavenly; divine; beautiful; rain; agreeable.”
- śāsam ← śās
- [noun], accusative, singular, masculine
- “śās; command; ruler; commander.”
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- viśvāsāham ← viśvāsah
- [noun], accusative, singular, masculine
- avase ← avas
- [noun], dative, singular, neuter
- “aid; favor; protection.”
- nūtanāyograṃ ← nūtanāya ← nūtana
- [noun], dative, singular, neuter
- “new; fresh; recent; contemporary; present(a); first.”
- nūtanāyograṃ ← ugram ← ugra
- [noun], accusative, singular, masculine
- “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”
- sahodām ← sahaḥ ← sahas
- [noun], neuter
- “force; strength; might; sahas [word]; conquest.”
- sahodām ← dām ← dā
- [noun], accusative, singular, masculine
- “giving.”
- iha
- [adverb]
- “here; now; in this world; now; below; there; here; just.”
- taṃ ← tam ← tad
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- huvema ← hvā
- [verb], plural, Present optative
- “raise; call on; call; summon.”
सायण-भाष्यम्
हे इन्द्र मरुत्वन्तं मरुद्भिस्तद्वन्तं वृषभं मेघभेदनद्वारा अपां वर्षकं ववृधानं वृत्रहननादिकर्मसु उत्साहेन वर्धमानम् अकवारिं-प्रभूतशत्रुकं यद्वा अकुत्सितारिम् । तथा च मन्त्रः-’ स्वरिरमत्रो ववक्षे रणाय’ (ऋ. सं. १. ६१. ९) इति । दिव्यं दिवि स्वर्गलोके वर्तमानम् । शासं हितोपदेशहितपरिहाराभ्यां शासितारं विश्वासाहं विश्वस्य प्रतिपक्षस्य सर्वस्याभिभवितारम् उग्रं शत्रुषु उद्गूर्णं सहोदां युद्धसहकारिणां मरुतां बलप्रदं तं तादृशसामर्थ्योपेतम् इन्द्रं नूतनाय नवतराय अवसे रक्षणाय इह कर्मणि हुवेम त्वामाह्वयेम ॥ नूतनाय । नवशब्दस्य नू इत्यादेशः ॥ त्नप्तनखाश्च प्रत्यया वक्तव्याः इति तनप्रत्ययः ॥ ॥ ११ ॥
भट्टभास्कर-टीका
मरुतो देवविशेषास् तैस् तद्वन्तम् । ‘तसौ मत्वर्थे’ इति भत्वम् । ‘झयः’ इति मतुपो वत्वम् ।
वृषभं वर्षितारं कामानां अपां वा । ‘ऋषिवृषिभ्यां कित्’ इति वृषेरभच्प्रत्ययः ।
वावृधानं ऐश्वर्येण । वृधेस्ताच्छीलिकश्चानश्, ‘बहुलं छन्दसि’ इति शपश्श्लुः, तुजादित्वाद्दीर्घः, लसार्वधातुकानुदात्तत्वाभावात् ‘चितः’ इत्यन्तोदात्तत्वम् ।
अकवारिं अकुत्सितारिम् । कुत्सिता अरयो यस्य स कवारिः । कुशब्दस्याकारोपसर्जनो गुणश्छान्दसः, ततो नञ्समासः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । योल्पान् शत्रुत्वेन विषयीकरोति सोकवारिः ।
यद्वा - कविः प्रज्ञातः अरिर् यस्य स कवारिः । कविशब्दस्यावङादेशश्छान्दसः । ततो ऽन्यो ऽकवारिः अप्रज्ञात शत्रुरित्यर्थः । दिवम् अर्हतीति दिव्यः । ‘छन्दसि च’ इति यत्प्रत्ययः ।
शासं शासकं शत्रूणाम् । पचाद्यच् ।
विश्वासाहं विश्वेषां शत्रूणाम् अभिभवितारम् । ‘छन्दसि सहः’ इति ण्विप्रत्ययः, ‘अन्येषामपि दृश्यते’ इति पूर्वपदस्य दीर्घत्वम् ।
उग्रं उद्गूर्ण मायुधैः ।
सहोदां सहसो बलस्य दातारम् । ‘आतो मनिन्क्वनिब्वनिपश्च’ इति विच्प्रत्ययः ।
ईदृशं मरुत्वन्तं इन्द्रं हुवेम आह्वयाम । इहास्मिन्कर्मणि । ह्वयतेराशिषि लिङ्, ‘लिङ्याशिष्यङ्’ यासुडादि, ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात्सलोपः ॥ ‘किदाशिषि’ इति कित्त्वाद्वचिस्वप्यादिना संप्रसारणम् ।
किमर्थमाह्वयामः? अवसे रक्षणाय । अवतेरसुन् ।
नूतनायाभिनवाय अद्यप्रभृति विशिष्टं रक्षणं कर्तुम् । ‘नवस्य नूआदेशः त्नप्तनप्खाश्च प्रत्ययाः’ इति तनप्प्रत्ययः ॥
Wilson
English translation:
“We invoke to this sacrifice for present protection Indra, the chief of the Maruts, the showerer (of benefits) augmenting (in glory), overcoming many foes, divine regulator (of good and ill), the subduer of all (enemies), the fierce, the bestower of strength.”
Jamison Brereton
Him accompanied by the Maruts, the bull grown strong, not stingy, the heavenly commander—Indra—
the all-conquering, mighty giver of strength—him we would invoke here for present help.
Jamison Brereton Notes
The first word of this final vs., marútvantam echoes the first word of the hymn, marútvān.
Griffith
The Bull whose strength hath waxed, whom Maruts follow, free-giving Indra, the celestial Ruler,
Mighty, all-conquering, the victory-giver, him let us call to grant us new protection.
Keith
Him with the Maruts, the mighty bull,
The bountiful, the divine ruler, Indra,
All-powerful, the dread, giver of strength,
For present aid let us invoke.
Geldner
Den erstarkten Bullen in Begleitung der Marutschar, der kein geiziger Herr ist, den himmlischen Gebieter Indra, den Allbezwinger, den gewaltigen Siegverleiher, den wollen wir zu erneutem Beistand hierher rufen.
Grassmann
Den Marutherrscher Indra, den erstarkten, der nimmer geizt, den himmlischen Gebieter, Den Allbesieger, starken Kraftverleiher, ihn rufen wir herbei zu neuer Hülfe.
Elizarenkova
Усилившегося быка, окруженного Марутами,
Нескаредного небесного правителя Индру,
Всепобеждающего, грозного, дающего силу, –
Его мы здесь хотим призвать, чтобы он сейчас помог.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोपवन आत्रेयः सप्तवध्रिर्वा
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुषो ! आप लोग (इह) इस राज्यव्यवहार में (नूतनाय) नवीन (अवसे) रक्षण आदि के लिये जिस (मरुत्वन्तम्) प्रशंसा करने योग्य मनुष्य हों जिसके उस और (वृषभम्) बलवाले और (वावृधानम्) बढ़ने वा बढ़ानेवाले (अकवारिम्) शत्रुओं से रहित (दिव्यम्) शुद्ध गुण-कर्म और स्वभाव से युक्त (विश्वासाहम्) सबको सहने और (उग्रम्) दुष्टों के नाश करने (सहोदाम्) बल के देने और (इन्द्रम्) अत्यन्त ऐश्वर्य्यवाले (शासम्) शासन करनेवाले की प्रशंसा करो (तम्) उसकी हम लोग (हुवेम) प्रशंसा करें ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि उसीको अपना राजा करें कि जिसमें सम्पूर्ण राजा के धर्म अङ्ग और उपाङ्ग सहित वर्त्तमान हैं ॥५॥ इस सूक्त में राजा और सूर्य्य के गुण वर्णन होने से इस सूक्त के अर्थ की पिछले सूक्त के अर्थ के साथ संगति है, यह जानना चाहिये ॥ यह सैंतालीसवाँ सूक्त और ग्यारहवाँ वर्ग समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वांसो ! यूयमिह नूतनायावसे यं मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं विश्वासाहमुग्रं सहोदामिन्द्रं शासन्नूतनायावसे प्रशंसत तं वयं हुवेम॥५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मरुत्वन्तम्) प्रशस्ता मरुतो मनुष्या विद्यन्ते यस्य तम् (वृषभम्) बलिष्ठम् (वावृधानम्) वर्द्धमानं वर्द्धयितारं वा (अकवारिम्) अविद्यमानशत्रुम् (दिव्यम्) शूद्धगुणकर्मस्वभावम् (शासम्) प्रशासितारम् (इन्द्रम्) परमैश्वर्य्यवन्तम् (विश्वासाहम्) सर्वसहम् (अवसे) रक्षणाद्याय (नूतनाय) नवीनाय (उग्रम्) दुष्टानां दमयितारम् (सहोदाम्) बलप्रदम् (इह) अस्मिन् राज्यव्यवहारे (तम्) (हुवेम) प्रशंसेम ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः स एव स्वकीयो राजा कर्त्तव्यो यस्मिन् सर्वे राजधर्माः साङ्गोपाङ्गा वर्त्तन्ते ॥५॥ अत्र राजसूर्य्यगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेदितव्यम् ॥ इति सप्तचत्वारिंशत्तमं सूक्तमेकादशो वर्गश्च समाप्तः ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी त्यालाच राजा करावे ज्याच्यामध्ये संपूर्ण राजधर्म पाळण्याची क्षमता असते. ॥ ५ ॥