सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
’ प्र पर्वतानाम् ’ इति त्रयोदशर्चं चतुर्थं सूक्तम् । अत्रेयमनुक्रमणिका-’ प्र पर्वतानां सप्तोना संवादो नदीभिर्विश्वामित्रस्योत्तितीर्षोस्तत्र नदीवाक्यं चतुर्थीषष्ठ्यष्टमीदशम्यः षष्ठीसप्तम्योस्त्विन्द्रस्तुतिरन्त्यानुष्टुप् ’ इति । अत्र चतुर्थीषष्ठ्यष्टमीदशमीनां नदीवाक्यत्वान्नद्य एव ऋषयः शिष्टानां विश्वामित्रवाक्यत्वात्स एव ऋषिः । अन्त्यानुष्टुप् शिष्टास्त्रिष्टुभः । इन्द्रो देवता ।. यद्यपि षष्ठ्यां सप्तम्यां च विश्वामित्रो नद्यश्च स्तूयन्ते तथापीन्द्र एव देवता । सूक्तविनियोगो लैङ्गिकः ।। पुरा किल विश्वामित्रः पैजवनस्य सुदासो राज्ञः पुरोहितो बभूव । स च पौरोहित्येन लब्धधनः सर्वं धनमादाय विपाट्छुतुद्र्योः संभेदमाययौ अनुययुरितरे । अथोत्तितीर्षुर्विश्वामित्रः अगाधजले ते नद्यौ दृष्ट्वा उत्तरणार्थम् आद्याभिः तिसृभिस्तुष्टाव । ।
Jamison Brereton
33 (267)
Visvá ̄mitra and the Rivers
Viśvāmitra Gāthina / Rivers
13 verses: triṣṭubh, except anuṣṭubh 13
Although this hymn is found in the Indra collection, the Anukramaṇī identifies Indra as the dedicand only of verses 6–7, with the remainder divided between the rivers (Nadyas: 1–3, 5, 9, 11–13) and the poet himself, Viśvāmitra (4, 8, 10). After two opening verses describing the confluence of the Vipāś and Śutudrī rivers, this justly famous poem consists of a dialogue between those rivers and Viśvāmitra, who begs the rivers to stop in their course to allow the Bharata forces, under his patron, King Sudās (not named here, but see III.53.9), to cross. They accede to his request in return for his ensuring their future fame in his poetry, and the Bharatas cross successfully, as is announced in verse 12—after which the rivers are urged to refill themselves with water and flow again. That it is the poet who succeeds in temporarily stopping the rivers is yet another example of the power of properly formulated speech to control the physical world. The final verse (13), in a different meter, may be a magic spell, exemplifying the continuing belief in the power of the word by applying this legendary river crossing to a team in trouble at a ford.514 III.33
Jamison Brereton Notes
Viśvāmitra and the Rivers
Geldner
Der Dichter:
01 प्र पर्वतानामुशती - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे॑ इव॒ विषि॑ते॒ हास॑माने ।
गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट् छुतु॒द्री पय॑सा जवेते ॥
मूलम् ...{Loading}...
प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे॑ इव॒ विषि॑ते॒ हास॑माने ।
गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट् छुतु॒द्री पय॑सा जवेते ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - नद्यः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प्र꣡ प꣡र्वतानाम् उशती꣡ उप꣡स्थाद्
अ꣡श्वे इव वि꣡षिते हा꣡समाने
गा꣡वेव शुभ्रे꣡ मात꣡रा रिहाणे꣡
वि꣡पाट् छुतुद्री꣡ प꣡यसा जवेते
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
párvatānām ← párvata- (nominal stem)
{case:GEN, gender:M, number:PL}
prá ← prá (invariable)
{}
upásthāt ← upástha- (nominal stem)
{case:ABL, gender:M, number:SG}
uśatī́ ← √vaś- (root)
{case:NOM, gender:F, number:DU, tense:PRS, voice:ACT}
áśve ← áśvā- (nominal stem)
{case:NOM, gender:F, number:DU}
hā́samāne ← √hās- (root)
{case:NOM, gender:F, number:DU, tense:PRS, voice:MED}
iva ← iva (invariable)
{}
víṣite ← √sā- ~ si- (root)
{case:NOM, gender:F, number:DU, non-finite:PPP}
gā́vā ← gáv- ~ gó- (nominal stem)
{case:NOM, gender:F, number:DU}
iva ← iva (invariable)
{}
mātárā ← mātár- (nominal stem)
{case:NOM, gender:F, number:DU}
rihāṇé ← √rih- (root)
{case:NOM, gender:F, number:DU, tense:PRS, voice:MED}
śubhré ← śubhrá- (nominal stem)
{case:NOM, gender:F, number:DU}
javete ← √jū- (root)
{number:DU, person:3, mood:IND, tense:PRS, voice:MED}
páyasā ← páyas- (nominal stem)
{case:INS, gender:N, number:SG}
śutudrī́ ← śutudrī́- (nominal stem)
{case:NOM, gender:F, number:SG}
vípāṭ ← vípāś- (nominal stem)
{case:NOM, gender:F, number:SG}
पद-पाठः
प्र । पर्व॑तानाम् । उ॒श॒ती इति॑ । उ॒पऽस्था॑त् । अश्वे॑ इ॒वेत्यश्वे॑ऽइव । विसि॑ते॒ इति॒ विऽसि॑ते । हास॑माने॒ इति॑ ।
गावा॑ऽइव । शु॒भ्रे इति॑ । मा॒तरा॑ । रि॒हा॒णे इति॑ । विऽपा॑ट् । शु॒तु॒द्री । पय॑सा । ज॒वे॒ते॒ इति॑ ॥
Hellwig Grammar
- pra
- [adverb]
- “towards; ahead.”
- parvatānām ← parvata
- [noun], genitive, plural, masculine
- “mountain; Parvata; parvata [word]; Parvata; Parvata; rock; height.”
- uśatī ← vaś
- [verb noun], nominative, dual
- “desire; agree; call; care; like; love.”
- upasthād ← upasthāt ← upastha
- [noun], ablative, singular, neuter
- “genitalia; lap; sexual desire; anus.”
- aśve ← aśvā
- [noun], nominative, dual, feminine
- “mare.”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- viṣite ← viṣita
- [noun], nominative, dual, feminine
- hāsamāne ← hā
- [verb noun], nominative, dual
- “move over; yield; give way.”
- gāveva ← gāvā ← go
- [noun], nominative, dual, feminine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- gāveva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- śubhre ← śubhra
- [noun], nominative, dual, feminine
- “white; beautiful; attractive; śubhra [word]; light.”
- mātarā ← mātṛ
- [noun], nominative, dual, feminine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- rihāṇe ← rih
- [verb noun], nominative, dual
- “lick.”
- vipāṭ ← vipāś
- [noun], nominative, singular, feminine
- “Vipāś.”
- chutudrī ← śutudrī
- [noun], nominative, singular, feminine
- “Sutlej/Śatadru.”
- payasā ← payas
- [noun], instrumental, singular, neuter
- “milk; milky juice; water; fluid; juice; payas [word]; drink.”
- javete ← jū
- [verb], dual, Present indikative
- “animate; encourage; impel; inspire.”
सायण-भाष्यम्
पर्वतानां गिरीणां शैलानामुपस्थादुत्सङ्गान्निर्गत्योशती समुद्रगमनं कामयमाने । गमने दृश्टान्तः । अश्वे इव । यथा विषिते मन्दुरातो विमुक्ते हासमाने अन्योन्यजवेन स्पर्धमाने । यद्वा हृष्यन्त्यावश्वे इव वडवे इव त्वरया गच्छन्त्यौ परस्परम् हृष्यन्तौ । तथा गावेव शुभ्रे । यथा द्वौ गावौ शोभमानौ वर्तते तद्वच्छुभ्रे शोभमाने । किञ्च मातरा । यथा मातरौ धेनू रिहाणे । अन्तर्णीतसनर्थो लिहिः । वत्सं जिह्वया लेढुमिच्छन्तौ शीघ्रं गच्छतस्तद्वत्समुद्रं गन्तुं जवाद्गच्छन्तौ पयसा संयुक्ते विपाट् । कूलविपाटनात् विपाशनाद्वा विमोचनाद्वाविपाट् । शुतुद्री । शु क्षिप्रं तु तुन्ना तुन्नेव द्रवति गच्छतिति शुतुद्री । एतन्नामके नदौ प्र जवेते । समुद्रं [रतो स्जोग्ज्र गच्छतझ् । अत्रनिरुक्तम् । पर्वतानामुपस्थादुपस्थानादुशतौ कामयमाने अश्वे इव विमुक्ते इति वा विशण्णे इति वा हासमाने हासतिः स्पर्धायां हर्षमाणेवा गावाविव शुभ्रे शोभने मातरौ संरिहाणे विपाट् छुतुद्र्यौ पयसा प्रजवेते । नि. ९-३९ । इति ॥ उशती । वश कान्तौ । अस्य शतुर्ङित्त्वाद्ग्रहिज्यावयीत्यादिना सम्प्रसारणम् । विशिते । शिञ् बन्धन इत्यस्य कर्मणि निष्ठा । संहितायां परिनिविभ्यः सेवसितसयसिवुसहेत्यादिना । पा. ८-३-७० ॥ शत्वम् । गतिरनन्तर गतेः प्रकृतिस्वरः । हासमाने । हासतिः स्पर्धाकर्मा हसे हसने वा । शानच् । तस्य लसार्वधातुकस्वरे कृते धातुस्वरः । रिहाणी । लिह आस्वादने । स्वरितेत्त्वादुभयपदी । शानच् । आदादित्त्वाच्छपो लुक् । लकारस्य रेफश्छान्दसः । रेफमवलम्ब्य णत्वम् । चित्त्वादन्तोदात्तः । विपाट् । पट गतौ प्श बाधन स्पर्शनयोरिति वा ण्यन्तावेतौ विपूर्वौ । शकारस्य व्रश्चादिना शत्वम् । शुतुद्री । छान्दसी रूपसिद्धिः । जवेते । जुङ् गतौ । भौवादिकः । ङित्त्वादात्मनेपदम् । आतो ङित इतीयादेशः । निघातः ॥ १ ॥
Wilson
English translation:
“Rushing from the flanks of the mountains, eager (to reach the sea) like two mares with loosened reins contending (with each other in speed), like two fair mother cows (hastening) to caress (their calves), the Vipās’ and Śutudri, flow readily with (united) waterṣ”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Śutudri: legend (also given in Nirukta 2.24): Viśvāmitra, the family priest of Sudās, the son of Paijavana, having gained much wealth in his service, was returning with it home, when his road brought him to the confluence of the Vipās’ and Śutudri; in order to make them fordable, he addressed to them the first verses of this sūkta, to which he replied, and allowed him and his followers to cross
Jamison Brereton
Forth from the lap of the mountains, eager, racing with each other like two mares unloosed,
resplendent, licking each other like mother cows (their calves), the Vipāś and Śutudrī (rivers) speed with their milk.
Griffith
FORTH from the bosom of the mountains, eager as two swift mares with loosened rein contending,
Like two bright mother cows who lick their youngling, Vipas and Sutudri speed down their waters.
Geldner
Aus der Berge Schoße stürzten begierig wie zwei losgebundene Stuten um die Wette laufend, leckend wie zwei schmucke Mutterkühe, Vipas und Sutudri mit ihrer Milchflut hervor.
Grassmann
Vom Schooss der Berge eilen lustig vorwärts im Wettlauf wie zwei lossgelassne Stuten, Wie schmucke Kühe, wie zwei Mütter kosend, Vipāç und Çutudrī mit ihrer Milchflut.
Elizarenkova
Из лона гор жадно спешат вперед,
Словно две отвязанные кобылицы, мчащиеся наперегонки,
Прекрасные, как две коровы, две матери, лижущие (своих телят),
Випаш и Шутудри со (своей) водой.
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब तेरह ऋचावाले तैंतीसवें सूक्त का प्रारम्भ है। उसके पहिले मन्त्र में नदी के दृष्टान्त से स्त्री का वर्णन करते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो पढ़ाने और उपदेश देनेवाली (मातरा) मान्य देनेवालियों सी कन्याओं की शिक्षा को (उशती) कामना करनेवाली (पर्वतानाम्) मेघों के (उपस्थात्) समीप से (अश्वेइव) घोड़े और घोड़ी के सदृश (विषिते) विद्या और शुभ गुणयुक्त कर्मों से व्याप्त वा घोड़े और घोड़ी के सदृश (हासमाने) परस्पर प्रेम करती (रिहाणे) प्रीति से एक दूसरे को सूंघती हुई (शुभ्रे) उत्तम गुणों से युक्त (गावेव) गौ और बैल के सदृश (पयसा) जल से (विपाट्) कई प्रकार चलने वा ढाँपनेवाली (शुतुद्री) शीघ्र दुःखदायक (प्र) (जवेते) चलती हैं वैसे वर्त्तमान होवें, उन अध्यापिका और उपदेशिका को कन्या और स्त्रियों के पढ़ाने और उपदेश करने में नियुक्त करो ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार है। जैसे पर्वतों के मध्य में वर्त्तमान नदियाँ घोड़ों के सदृश दौड़ती और गौओं के सदृश शब्द करती हैं, वैसे ही प्रसन्न और उत्तम गुण कर्म स्वभावयुक्त विद्या की उन्नति की कामना करनेवाली स्त्रियाँ कन्याओं और स्त्रियों को निरन्तर शिक्षा देवैं ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ये अध्यापिकोपदेशिके मातरेव कन्यानां शिक्षामुशती पर्वतानामुपस्थादश्वेइव विषिते अश्वेइव हासमाने रिहाणे शुभ्रे गावेव पयसा विपाट् छुतुद्री प्रजवेते इव वर्त्तमाने भवेतां ते कन्या स्त्रीणामध्ययनोपदेशव्यवहारे नियोजयत ॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथ नदीदृष्टान्तेन स्त्रीवर्णनमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्र) (पर्वतानाम्) मेघानाम् (उशती) कामयमाने (उपस्थात्) समीपात् (अश्वेइव) अश्ववडवाविव (विषिते) विद्याशुभगुणकर्मव्याप्ते (हासमाने) (गावेव) यथा धेनुवृषभौ (शुभ्रे) श्वेते शुभगुणयुक्ते (मातरा) मान्यप्रदे (रिहाणे) आस्वदित्र्यौ। अत्र वर्णव्यत्ययेन लस्य स्थाने रः। (विपाट्) या विविधं पटति गच्छति विपाटयति वा सा (शुतुद्री) शु शीघ्रं तुदति व्यथयति सा (पयसा) जलेन। पय इत्युदकना०। निघं० १। १२। (जवेते) गच्छतः ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारः। यथा पर्वतानां मध्ये वर्त्तमाना नद्योऽश्वा इव धावन्ति गाव इव शब्दायन्ते तथैव प्रसन्नाः शुभगुणकर्मस्वभावा विद्योन्नतिं कामयमानाः स्त्रियः कन्याः स्त्रियश्च सततं सुशिक्षेरन् ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात मेघ, नदी, विद्वान, मित्र, शिल्पी, नौका इत्यादी व स्त्री-पुरुष यांच्या कृत्याचे वर्णन केल्याने या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाच्या बरोबर संगती जाणली पाहिजे.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. जशा पर्वतामध्ये वाहणाऱ्या नद्या घोड्याप्रमाणे पळतात व गायीप्रमाणे आवाज करतात तसे प्रसन्न व उत्तम गुण, कर्म, स्वभावाच्या व विद्येच्या उन्नतीची इच्छा करणाऱ्या स्त्रियांनी कन्यांना निरंतर शिक्षण द्यावे. ॥ १ ॥
02 इन्द्रेषिते प्रसवम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रे॑षिते प्रस॒वं भिक्ष॑माणे॒ अच्छा॑ समु॒द्रं र॒थ्ये॑व याथः ।
स॒मा॒रा॒णे ऊ॒र्मिभिः॒ पिन्व॑माने अ॒न्या वा॑म॒न्यामप्ये॑ति शुभ्रे ॥
मूलम् ...{Loading}...
इन्द्रे॑षिते प्रस॒वं भिक्ष॑माणे॒ अच्छा॑ समु॒द्रं र॒थ्ये॑व याथः ।
स॒मा॒रा॒णे ऊ॒र्मिभिः॒ पिन्व॑माने अ॒न्या वा॑म॒न्यामप्ये॑ति शुभ्रे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - नद्यः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
इ꣡न्द्रेषिते प्रसव꣡म् भि꣡क्षमाणे
अ꣡छा समुद्रं꣡ रथि꣡येव याथः
समाराणे꣡ ऊर्मि꣡भिः पि꣡न्वमाने
अन्या꣡ वाम् अन्या꣡म् अ꣡पि एति शुभ्रे
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
bhíkṣamāṇe ← √bhaj- (root)
{case:NOM, gender:F, number:DU, tense:PRS, voice:MED, mood:DES}
índreṣite ← índreṣita- (nominal stem)
{case:NOM, gender:F, number:DU}
prasavám ← prasavá- (nominal stem)
{case:ACC, gender:M, number:SG}
ácha ← ácha (invariable)
{}
iva ← iva (invariable)
{}
rathyā̀ ← rathī́- (nominal stem)
{case:NOM, gender:M, number:DU}
samudrám ← samudrá- (nominal stem)
{case:ACC, gender:M, number:SG}
yāthaḥ ← √yā- 1 (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
pínvamāne ← √pinv- (root)
{case:NOM, gender:F, number:DU, tense:PRS, voice:MED}
samārāṇé ← √r̥- 1 (root)
{case:NOM, gender:F, number:DU, tense:PRF, voice:MED}
ūrmíbhiḥ ← ūrmí- (nominal stem)
{case:INS, gender:M, number:PL}
anyā́ ← anyá- (nominal stem)
{case:NOM, gender:F, number:SG}
anyā́m ← anyá- (nominal stem)
{case:ACC, gender:F, number:SG}
ápi ← ápi (invariable)
{}
eti ← √i- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
śubhre ← śubhrá- (nominal stem)
{case:VOC, gender:F, number:DU}
vām ← tvám (pronoun)
{case:ACC, number:DU}
पद-पाठः
इन्द्रे॑षिते॒ इतीन्द्र॑ऽइषिते । प्र॒ऽस॒वम् । भिक्ष॑माणे॒ इति॑ । अच्छ॑ । स॒मु॒द्रम् । र॒थ्या॑ऽइव । या॒थः॒ ।
स॒मा॒रा॒णे इति॑ स॒म्ऽआ॒रा॒णे । ऊ॒र्मिऽभिः॑ । पिन्व॑माने॒ इति॑ । अ॒न्या । वा॒म् । अ॒न्याम् । अपि॑ । ए॒ति॒ । शु॒भ्रे॒ इति॑ ॥
Hellwig Grammar
- indreṣite ← indra
- [noun], masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- indreṣite ← iṣite ← iṣay ← √iṣ
- [verb noun], nominative, dual
- prasavam ← prasava
- [noun], accusative, singular, masculine
- “stimulation.”
- bhikṣamāṇe ← bhikṣ ← √bhaj
- [verb noun], nominative, dual
- “beg; beg.”
- acchā
- [adverb]
- “towards; accha [prefix].”
- samudraṃ ← samudram ← samudra
- [noun], accusative, singular, masculine
- “ocean; Samudra; sea; samudra [word]; four.”
- rathyeva ← rathyā ← rathya
- [noun], nominative, singular, feminine
- rathyeva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- yāthaḥ ← yā
- [verb], dual, Present indikative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- samārāṇe ← samṛch ← √ṛch
- [verb noun], nominative, dual
- “collapse.”
- ūrmibhiḥ ← ūrmi
- [noun], instrumental, plural, masculine
- “wave; billow.”
- pinvamāne ← pinv
- [verb noun], nominative, dual
- “swell; swell; overflow; abound.”
- anyā ← anya
- [noun], nominative, singular, feminine
- “other; another(a); remaining; different; anya [word]; other than; more(a); fresh; any(a).”
- vām ← tvad
- [noun], genitive, dual
- “you.”
- anyām ← anya
- [noun], accusative, singular, feminine
- “other; another(a); remaining; different; anya [word]; other than; more(a); fresh; any(a).”
- apy ← api
- [adverb]
- “besides; even; surely; though; furthermore; among; contrastingly; assuredly.”
- eti ← i
- [verb], singular, Present indikative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- śubhre ← śubhra
- [noun], vocative, dual, feminine
- “white; beautiful; attractive; śubhra [word]; light.”
सायण-भाष्यम्
हे नदौ इन्द्रेशिते इन्द्रेण प्रेशिते प्रसवं तस्येन्द्रस्यानुज्ञां भिक्षमाणे प्रार्थयमाने युवां समुद्रमच्छाभिमुख्येन याथः । गच्छथः । तत्र दृष्टान्तः । रथ्येवेति । यथा रथिनौ लक्ष्यं देशमभिगच्छतस्तद्वत् । किं कुर्वत्यौ । समाराणे परस्परं सङ्गच्छन्त्यावूर्मिभिस्तरङ्गैः पिन्वमाने परिसरप्रदेशं सन्तर्पयन्त्यौ शुभ्रे शोभमाने । युवां समुद्रं गच्छथ इति पूर्वेणान्वयः । तथा वां युवयोर्मध्येऽन्यैकान्यामपरां नदीमप्येति । अपिगच्छति । परस्पमैक्यमापद्यत इत्यर्थः । इन्द्रेषिते । इश गतावित्यस्य कर्मणि निष्ठायास्तीषसहेत्यादिना इडागमः । तृतीया कर्मणीति पूर्वपदस्वरः । प्रसवम् । षू प्रेरण इत्यस्याप् । थाथादिस्वरः । भिक्षमाणे । भिक्ष यज्ञायाम् । आत्मनेपदी । शानचो लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः । रथ्येव । रथस्येमौ । तस्येदमित्यर्थे रथाद्यदिति यत्प्यत्ययः । तित्स्वरितः । इवेन विघक्त्यलोपः । याथः । यातेर्लटि रूपम् । समाराणे । ऋ गतावित्यस्य लिट् । सम्पूर्वस्यर्तेः समो गमीत्यादिनात्मनेपदत्वात्तस्य कानजादेशः । ऋच्छत्यूतामिति गुणः । पिन्वमाने । पिवि सेचने । भूवादिः । लसार्वधातुकस्वरेण शानचोऽनुदात्तत्वे धातुस्वरः ॥ २ ॥
Wilson
English translation:
“Impelled by Indra, soliciting (his commands), you go to the ocean like charioteers (to their goal); flowing together, and swelling with (your) waves, bright (rivers) one of you proceeds to the other.”
Jamison Brereton
Impelled by Indra as you long to take part in the forward thrust, you drive like two charioteers to the sea,
clashing together, swelling with your waves, the one of you merges into the other—you resplendent ones.
Jamison Brereton Notes
índreṣite echoes víṣite in 1b, though they belong to two different roots: √iṣ ‘impel’ and √sā ‘tie’ respectively. The basis for calling the rivers índreṣite is given in 6ab.
In c ūrmíbhiḥ can be construed with both participles, samārāṇé ‘clashing together’ and pínvamāne ‘swelling’, between which it is positioned.
Although by my rule (“Vedic anyá- ‘another, the other’ …”; Fs. Beekes 1997, 111-18), forms of anyá- found initial in the pāda should be indefinite (‘another’) not definite as here, the anyó‘nyam (“the one … the other”) construction works differently.
Griffith
Impelled by Indra whom ye pray to urge you, ye move as ’twere on chariots to the ocean.
Flowing together, swelling with your billows, O lucid Streams, each of you seeks the other.
Geldner
Von Indra angetrieben, um das Zeichen zum Galopp bittend, geht ihr wie zwei Wagenrosse. Wenn ihr mit den Wogen anschwellend euch vereinigt habt, geht die eine von euch in der anderen auf, ihr Schmucken.
Grassmann
Erregt von Indra, schnelle Strömung heischend, wie Wagenlenker eilet ihr zum Meere; Zusammenrinnend und von Wogen schwellend, so lauft ihr Schönen nahe beieinander.
Elizarenkova
Отправленные Индрой, прося (разрешения) на галоп,
Вы движетесь к океану, словно две колесницы.
Когда вы слились, набухая волнами,
Одна из вас входит в другую, о прекрасные!
Вишвамитра:
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (इन्द्रेषिते) सूर्य्य से वृष्टि के द्वारा प्रेरित की गईं (पिन्वमाने) सींचनेवाली (ऊर्भिभिः) तरङ्गों से (समुद्रम्) बहनेवाले जलों से युक्त मेघ वा सागर को (रथ्येव) रथों में चलने योग्य घोड़ों वा नदियों के सदृश (प्रसवम्) उत्तम ऐश्वर्य्य की (भिक्षमाणे) याचना करती हुईं (समाराणे) उत्तम प्रकार सब तरह दान देनेवाली (शुभ्रे) शोभायुक्त होकर पढ़ाने और उपदेश करनेवाली स्त्रियाँ (अच्छ, याथः) अच्छे प्रकार जावें (अन्या) कोई एक स्त्री (अन्याम्) दूसरी स्त्री को (अपि) (एति) प्रीति से मिलाती है वा हे पढ़ाने और उपदेश देनेवालियो ! (वाम्) तुम दोनों के सम्बन्ध से जो स्त्रियाँ पढ़ने वा सुनने को प्राप्त हों, वे स्त्रियाँ तुमको विद्यासम्बन्धी व्यवहार में नियुक्त करनी तथा पढ़ानी चाहियें ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार है। जैसे जवान स्त्रियाँ जवान पतियों को प्राप्त होके गर्भोत्पत्ति की इच्छा करती हैं और नदियाँ समुद्र के प्रति जाती हैं और घोड़े मार्ग में रथ को ले चलते हैं, वैसे ही पढ़ने और उपदेश देनेवालियों को चाहिये कि विद्या और उत्तम शिक्षा के दान से सम्पूर्ण स्त्रियों को उत्तम गुणकर्म स्वभावयुक्त करें ॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ये इन्द्रेषिते पिन्वमाने ऊर्मिभिः समुद्रं रथ्येव नद्याविव प्रसवं भिक्षमाणे समाराणे शुभ्रे अध्यापिकोपदेशिके अच्छ याथः। अन्या अन्यामप्येतीव हे अध्यापिकोपदेशिके वामध्येतुं श्रोतुं वा प्राप्नुयुस्ता युवाभ्यां विद्याव्यवहारे नियोजनीया अध्यापनीयाश्च ॥२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रेषिते) इन्द्रेण सूर्य्येण वर्षाद्वारा प्रेरिते (प्रसवम्) प्रकृष्टमैश्वर्य्यम् (भिक्षमाणे) (अच्छ) सम्यक्। अत्र निपातस्य चेति दीर्घः। (समुद्रम्) समुद्द्रवन्त्यापो यस्मिँस्तं मेघं सागरं वा। समुद्र इति मेघना०। निघं० १। १०। (रथ्येव) रथेषु साधू अश्वा इव (याथः) गच्छथः (समाराणे) सम्यक् समन्ताद्राणं दानं ययोस्ते (ऊर्मिभिः) तरङ्गैः (पिन्वमाने) सेक्त्र्यौ (अन्या) भिन्ना (वाम्) युवयोः (अन्याम्) (अपि) (एति) (शुभ्रे) शोभायमाने ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारः। यथा युवतयो यूनः पतीन् प्राप्य प्रसवमिच्छन्ति नद्यः समुद्रं गच्छन्त्यश्वा मार्गे रथं नयन्ति तथैवाऽध्यापिकोपदेशिकाभिर्विद्यासुशिक्षादानेन सर्वाः स्त्रियः शुभगुणकर्मस्वभावाः सम्पादनीयाः ॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - भावार्थ -या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जशा तरुण स्त्रिया तरुण पतींना प्राप्त होतात व गर्भोत्त्पत्तीची इच्छा करतात, नद्या समुद्राकडे जातात व घोडे रथासह मार्गाने जातात, तसे शिकणाऱ्या व उपदेश करणाऱ्या स्त्रियांनी उत्तम शिक्षण व दान यांनी सर्व स्त्रियांना उत्तम गुणकर्मस्वभावयुक्त करावे. ॥ २ ॥
03 अच्छा सिन्धुम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अच्छा॒ सिन्धुं॑ मा॒तृत॑मामयासं॒ विपा॑शमु॒र्वीं सु॒भगा॑मगन्म ।
व॒त्समि॑व मा॒तरा॑ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर॑न्ती ॥
मूलम् ...{Loading}...
अच्छा॒ सिन्धुं॑ मा॒तृत॑मामयासं॒ विपा॑शमु॒र्वीं सु॒भगा॑मगन्म ।
व॒त्समि॑व मा॒तरा॑ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर॑न्ती ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - नद्यः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अ꣡छा सि꣡न्धुम् मातृ꣡तमाम् अयासं
वि꣡पाशम् उर्वीं꣡ सुभ꣡गाम् अगन्म
वत्स꣡म् इव मात꣡रा संरिहाणे꣡
समानं꣡ यो꣡निम् अ꣡नु संच꣡रन्ती
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ácha ← ácha (invariable)
{}
ayāsam ← √yā- 1 (root)
{number:SG, person:1, mood:IND, tense:AOR, voice:ACT}
mātŕ̥tamām ← mātŕ̥tama- (nominal stem)
{case:ACC, gender:F, number:SG}
síndhum ← síndhu- (nominal stem)
{case:ACC, gender:M, number:SG}
aganma ← √gam- (root)
{number:PL, person:1, mood:IND, tense:AOR, voice:ACT}
subhágām ← subhága- (nominal stem)
{case:ACC, gender:F, number:SG}
urvī́m ← urú- (nominal stem)
{case:ACC, gender:F, number:SG}
vípāśam ← vípāś- (nominal stem)
{case:ACC, gender:F, number:SG}
iva ← iva (invariable)
{}
mātárā ← mātár- (nominal stem)
{case:ACC, gender:F, number:DU}
saṁrihāṇé ← √rih- (root)
{case:ACC, gender:F, number:DU, tense:PRS, voice:MED}
vatsám ← vatsá- (nominal stem)
{case:ACC, gender:M, number:SG}
ánu ← ánu (invariable)
{}
samānám ← samāná- (nominal stem)
{case:ACC, gender:M, number:SG}
saṁcárantī ← √carⁱ- (root)
{case:ACC, gender:F, number:DU, tense:PRS, voice:ACT}
yónim ← yóni- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
अच्छ॑ । सिन्धु॑म् । मा॒तृऽत॑माम् । अ॒या॒स॒म् । विऽपा॑शम् । उ॒र्वीम् । सु॒ऽभगा॑म् । अ॒ग॒न्म॒ ।
व॒त्सम्ऽइ॑व । मा॒तरा॑ । सं॒रि॒हा॒णे इति॑ स॒म्ऽरि॒हा॒णे । स॒मा॒नम् । योनि॑म् । अनु॑ । स॒ञ्चर॑न्ती॒ इति॑ स॒म्ऽचर॑न्ती ॥
Hellwig Grammar
- acchā
- [adverb]
- “towards; accha [prefix].”
- sindhum ← sindhu
- [noun], accusative, singular, feminine
- “river; Indus; sindhu [word].”
- mātṛtamām ← mātṛtama
- [noun], accusative, singular, feminine
- “motherly.”
- ayāsaṃ ← ayāsam ← yā
- [verb], singular, Athematic s aor. (Ind.)
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- vipāśam ← vipāś
- [noun], accusative, singular, feminine
- “Vipāś.”
- urvīṃ ← urvīm ← uru
- [noun], accusative, singular, feminine
- “wide; broad; great; uru [word]; much(a); excellent.”
- subhagām ← subhaga
- [noun], accusative, singular, feminine
- “beautiful; auspicious; beloved; fine-looking; fortunate; subhaga [word]; charming; pleasing; lucky.”
- aganma ← gam
- [verb], plural, Root aorist (Ind.)
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- vatsam ← vatsa
- [noun], accusative, singular, masculine
- “calf; child; Vatsa; vatsa [word]; juvenile; Vatsa; Vatsa; Vatsa; son; male child.”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- mātarā ← mātṛ
- [noun], nominative, dual, feminine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- saṃrihāṇe ← saṃrih ← √rih
- [verb noun], nominative, dual
- samānaṃ ← samānam ← samāna
- [noun], accusative, singular, masculine
- “like; identical; common; like; alike(p); same; samāna [word]; akin(p); comparable; identical; mutual; equal.”
- yonim ← yoni
- [noun], accusative, singular, masculine
- “vagina; vulva; uterus; beginning; origin; reincarnation; birthplace; family; production; cause; race; grain; raw material; birth; kind; caste; kinship; bed.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- saṃcarantī ← saṃcar ← √car
- [verb noun], nominative, singular
- “wander; approach; meet.”
सायण-भाष्यम्
हे नद्यौ मातृतमामतिशयेन मातरं सिन्धुं स्रवन्तीं शुतुद्रीं त्वामच्छाभिमुख्येनायासम् । विश्वामित्रोऽहं प्राप्तोऽभूवम् । उर्वीं महतीं सुभगां सौभाग्यवतीं विपाशं त्वामगन्म । वयं प्राप्ताः स्मः । किं कुर्वत्यौ । मातरा मातरौ द्वे धेनू वत्समिव संरिहाणे । अन्तर्णीतसनर्थो लिहिः । जिह्वया लेढुमिच्छन्तौ यथा वत्समनुगच्छतस्तद्वत् समानमेकं योनिं स्थानं समुद्रमनु अभिलक्ष्य सञ्चरन्ती सम्यप् चरन्त्यौ । युवामयासिषमिति पूर्वेणान्वयः ॥ अयासम् । याप्रापण इत्यस्य रूपम् । इदभावश्छान्दसः । अगन्म । गमेर्लङि बहुलं छन्दसीति शपो लुक् । म्वोश्चेति मकारस्य नकारः । निघातः । सञ्चरन्ती । चरतिर्गत्यर्थः । तृतीयायुक्तत्वाभावादात्मनेपदाभावः । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः ॥ ३ ॥
Wilson
English translation:
“I repaired to the most material river; I went to the wide auspicious Vipās’, flowing together to a common receptacle, like parent cows (hastening to) caress the calf.”
Jamison Brereton
[Viśvāmitra:] I have driven to the most motherly river [=Śutudrī]; we have come to the broad, well-portioned Vipāś—
the two who are like mothers together licking their calf, proceeding together along the same womb [=riverbed].
Griffith
I have attained the most maternal River, we have approached Vipas, the broad, the blessed.
Licking as ’twere their calf the pair of Mothers flow onward to their common home together.
Geldner
Ich bin zu dem mütterlichsten Strom gekommen, wir sind an die breite holde Vipas gelangt, die sich beide lecken wie Mutterkühe ein Kalb, indem sie im gemeinsamen Bette weiterlaufen.
Grassmann
Ich fuhr herbei zum mütterlichsten Strome, wir kamen zur Vipāç, der breiten, schönen, Zum Mütterpaar, das, wie sein Kalb beleckend, zu gleichem Schoosse hin zusammen wandert.
Elizarenkova
Я пришел к самой материнской реке,
К Випаш, широкой, благодатной мы пришли,
К облизывающим друг друга, словно две матери – теленка,
К следующим вместе по общему руслу.
Р е к и:
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (मातृतमाम्) अत्यन्त माता के सदृश पालन करनेवाली नदियाँ (सिन्धुम्) समुद्र के प्रति प्राप्त होती हैं वैसे ही हम (विपाशम्) बन्धनरहित (उर्वीम्) बड़ी (सुभगाम्) सौभाग्य से युक्त पढ़ाने और उपदेश देनेवाली स्त्री को (अगन्म) प्राप्त हों और जैसे (संरिहाणे) उत्तम प्रकार आस्वाद करनेवाली स्त्रियाँ (समानम्) तुल्य (योनिम्) गृह को (अनु) (सञ्चरन्ती) अनुकूलता से उत्तम प्रकार चलतीं और जानती हुईं (मातरा) माता के सदृश वर्त्तमान (वत्समिव) जैसे गौ बछड़े को वैसे मुझको पढ़ाने और शिक्षा देने के लिये प्राप्त होवें उनको मैं (अच्छ, अयासम्) अच्छे प्रकार प्राप्त होऊँ ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे समुद्र को नदियाँ और बछड़ों को गौवें और स्त्री पुरुष एक गृह को प्राप्त होते हैं, वैसे ही पढ़ाने और उपदेश देनेवाली स्त्रियाँ हम लोगों को प्राप्त हों और हम लोग जो कन्या और सौभाग्यवाली स्त्रियाँ हों, उनको प्राप्त हों ॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथा मातृतमां सिन्धुं प्राप्नुवन्ति तथैव वयं विपाशमूर्वीं सुभगामध्यापिकामुपदेशिकामगन्म। यथा संरिहाणे समानं योनिमनुसञ्चरन्ती मातरा वत्समिव मामध्यापनशिक्षार्थं प्राप्नुयातस्ते अहमच्छायासम् ॥३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अच्छ) उत्तमरीत्या। अत्र निपातस्य चेति दीर्घः। (सिन्धुम्) समुद्रम् (मातृतमाम्) अतिशयेन मातरो मातृवत्पालिका नद्यः। मातर इति नदीना०। निघं० १। १२। अत्र सुपां व्यत्ययः। (अयासम्) अयासिषं प्राप्नुयाम। अत्र वाच्छन्दसीतीडभावः। (विपाशम्) विगता पाट् बन्धनं यस्यान्ताम् (उर्वीम्) महतीम् (सुभगाम्) सौभाग्ययुक्ताम् (अगन्म) प्राप्नुयाम (वत्समिव) यथा गौर्वत्सम् (मातरा) मातृवद्वर्त्तमाने (संरिहाणे) सम्यगास्वादकर्त्र्यौ (समानम्) (योनिम्) गृहम् (अनु) (सञ्चरन्ती) सम्यग्गच्छन्त्यौ जानन्त्यौ ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारः। यथा समुद्रं नद्यो वत्सान् गावो दम्पती समानं गृहं च प्राप्नुतस्तथैवाऽध्यापिकोपदेशिका अस्मान् प्राप्नुवन्तु वयं च याः कन्याः सौभाग्यवत्यश्च ताः प्राप्नुयाम ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जशा नद्या समुद्राला मिळतात व गायींना वासरे प्राप्त होतात आणि पती-पत्नी एकाच घरात राहतात, तसेच शिकविणाऱ्या व उपदेश करणाऱ्या स्त्रिया आम्हाला प्राप्त व्हाव्यात. कन्या व सौभाग्यशाली स्त्रियांना आम्ही प्राप्त व्हावे. ॥ ३ ॥
04 एना वयम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं॑ दे॒वकृ॑तं॒ चर॑न्तीः ।
न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ॥
मूलम् ...{Loading}...
ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं॑ दे॒वकृ॑तं॒ चर॑न्तीः ।
न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वामित्रः
- ऋषिः - नद्यः ऋषिकाः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
एना꣡ वय꣡म् प꣡यसा पि꣡न्वमाना
अ꣡नु यो꣡निं देव꣡कृतं च꣡रन्तीः
न꣡ व꣡र्तवे प्रसवः꣡ स꣡र्गतक्तः
किंयु꣡र् वि꣡प्रो नदि꣡यो जोहवीति
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
enā́ ← ayám (pronoun)
{case:INS, gender:M, number:SG}
páyasā ← páyas- (nominal stem)
{case:INS, gender:N, number:SG}
pínvamānāḥ ← √pinv- (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:MED}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
ánu ← ánu (invariable)
{}
cárantīḥ ← √carⁱ- (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:ACT}
devákr̥tam ← devákr̥ta- (nominal stem)
{case:ACC, gender:M, number:SG}
yónim ← yóni- (nominal stem)
{case:ACC, gender:M, number:SG}
ná ← ná (invariable)
{}
prasaváḥ ← prasavá- (nominal stem)
{case:NOM, gender:M, number:SG}
sárgataktaḥ ← sárgatakta- (nominal stem)
{case:NOM, gender:M, number:SG}
vártave ← √vr̥- (root)
{case:DAT, number:SG}
johavīti ← √hū- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
kiṁyúḥ ← kiṁyú- (nominal stem)
{case:NOM, gender:M, number:SG}
nadyàḥ ← nadī́- (nominal stem)
{case:ACC, gender:F, number:PL}
vípraḥ ← vípra- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
ए॒ना । व॒यम् । पय॑सा । पिन्व॑मानाः । अनु॑ । योनि॑म् । दे॒वऽकृ॑तम् । चर॑न्तीः ।
न । वर्त॑वे । प्र॒ऽस॒वः । सर्ग॑ऽतक्तः । कि॒म्ऽयुः । विप्रः॑ । न॒द्यः॑ । जो॒ह॒वी॒ति॒ ॥
Hellwig Grammar
- enā
- [adverb]
- “thus.”
- vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- payasā ← payas
- [noun], instrumental, singular, neuter
- “milk; milky juice; water; fluid; juice; payas [word]; drink.”
- pinvamānā ← pinvamānāḥ ← pinv
- [verb noun], nominative, plural
- “swell; swell; overflow; abound.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- yoniṃ ← yonim ← yoni
- [noun], accusative, singular, masculine
- “vagina; vulva; uterus; beginning; origin; reincarnation; birthplace; family; production; cause; race; grain; raw material; birth; kind; caste; kinship; bed.”
- devakṛtaṃ ← deva
- [noun], masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- devakṛtaṃ ← kṛtam ← kṛ
- [verb noun], accusative, singular
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- carantīḥ ← car
- [verb noun], nominative, plural
- “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”
- na
- [adverb]
- “not; like; no; na [word].”
- vartave ← vṛ
- [verb noun]
- “surround; accompany; cover; cover; obstruct; check; spread; envelop.”
- prasavaḥ ← prasava
- [noun], nominative, singular, masculine
- “stimulation.”
- sargataktaḥ ← sarga
- [noun], masculine
- “Creation; metempsychosis; discharge; torrent; birth; undertaking.”
- sargataktaḥ ← taktaḥ ← tak
- [verb noun], nominative, singular
- kiṃyur ← kiṃyuḥ ← kiṃyu
- [noun], nominative, singular, masculine
- vipro ← vipraḥ ← vipra
- [noun], nominative, singular, masculine
- “Brahmin; poet; singer; priest; guru; Vipra.”
- nadyo ← nadyaḥ ← nadī
- [noun], accusative, plural, feminine
- “river; nadī; nadī [word]; Premna spinosa Roxb..”
- johavīti ← johav ← √hvā
- [verb], singular, Present indikative
- “appeal.”
सायण-भाष्यम्
एवं स्तुते नदौ विश्वामित्रं प्रत्यूचतुः एनैनेन पयसा पिन्वमानाः सन्तर्पयन्त्यो देवकृतं देवेनेन्द्रेण कृतं सन्दिष्टं योनिं स्थानं समुद्रमनु लक्षीकृत्य चरन्तीर्गच्छन्त्यो वयमास्मदे द्वयोर्बहुवचनं पूजार्थं तासामस्माकं स्वर्गतक्तः सर्गे गमने प्रवृत्तः प्रसव उद्योगो न वर्त्तवे । निवर्तनाय न भवति । किंयुः किमिच्छन्नसौ विप्र् ब्राह्मणो नद्यो नदीरस्मान् जोडवीति । भृशमाह्वयति ॥ एना । इदंशब्दस्य तृतीयाया एनादेशः । सुपां सुलुगिति तृतीयाया आजादेशः । ऊडिदमिति विभक्तेरुदात्तत्वम् । पिन्वमानाः । पिवि सेचने । देवकृतम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । वर्त्तवे । वृतु वर्तने । तुमर्थे तवेन्प्रत्ययः । नित्स्वरः । सर्गतक्तः । क्ते चेति पुर्वपदप्रकृतिस्वरः । किंयुः । किमिच्छन् । क्यचि मान्ताव्ययप्रतिषेधः । पा. ३-१-८-१ । इति छान्दसत्वादत्र प्रतिषेधो न भवतीति क्यच् । क्याच्छन्दसीत्युप्रत्ययः । प्रत्ययस्वरः । नद्यः । छान्दसो यणादेशः । जोहवीति । ह्वयो यङ् लुक्यभ्यस्तस्य चेति सम्प्रसारणे कृते गुणो यङ् लुकोरित्यभ्यासस्य गुणः । यङो वेतीडागमः । गुणः । निघातः ॥ ४ ॥
Wilson
English translation:
“The rivers speak: Fertilizing (the land) with this (our) current, we are flowing to the receptacle which has been appointed by the deity (Indra); the course appointed for our going (permits) not of delay; of what is the sage desirious, that he addresses the rivers?”
Jamison Brereton
[Rivers:] So we are—swelling with milk, proceeding along our god-made womb.
Our forward thrust, launched in a surge, is not to be obstructed. Seeking what does the poet keep calling upon the rivers?
Jamison Brereton Notes
The reference of the rivers switches from dual to plural here and remains so (save for two singulars in 10cd). There is no obvious reason for this change, though it may reflect the fact that when the two rivers merge into each other they form a third.
Griffith
We two who rise and swell with billowy waters move forward to the home which Gods have made us.
Our flood may not be stayed when urged to motion. What would the singer, calling to the Rivers?
Geldner
So sind wir von der Milchflut anschwellend, im gottgeschaffenen Bette weiterlaufend - nicht ist unser pfeilschneller Galopp aufzuhalten. Was begehrt der Redekundige, daß er die Flüsse ruft?
Grassmann
»Die wir von diesen süssen Fluten schwellen, zum Gott-geschaffnen Schoosse vorwärts wandernd, Nicht ist zu hemmen unsre schnelle Strömung was wünschend ruft der Sänger uns, die Flüsse?«
Elizarenkova
Так мы (выглядим), набухши от воды,
Двигаясь по руслу, созданному богами.
Не удержать (нашего) течения, устремленного в (едином) порыве!
Что за вдохновенный громко взывает к рекам?
Вишвамитра:
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (एना) इस (पयसा) जल से (पिन्वमानाः) सींचती हुईं (देवकृतम्) विद्वानों ने किये शास्त्र और (योनिम्) जल को (अनु, चरन्तीः) अनुकूल प्राप्त होनेवाली (नद्यः) नदियाँ (वर्त्तवे) स्वीकार करने को (न) नहीं निवृत्त होती हैं उनको (वयम्) हम लोग प्राप्त होवें जो (सर्गतक्तः) उत्पत्ति में प्रसन्न (प्रसवः) सन्तान (किंयुः) अपने को क्या इच्छा करनेवाला (विप्रः) बुद्धिमान् पुरुष (जोहवीति) बारम्बार शब्द करता है, वह हम लोगों को प्राप्त होवे ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे जलसहित नदियाँ सबकी उपकार करनेवाली होतीं और कभी जल से हीन नहीं होती हैं, वैसे जो ब्रह्मचर्य से युक्त स्त्री और पुरुष का सन्तान उत्पन्न हो और धर्मसम्बन्धी ब्रह्मचर्य्य से सम्पूर्ण विद्याओं को प्राप्त होकर विद्वान् होता है, वही सबका उपकार कर सकता है ॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: या एना पयसा पिन्वमाना देवकृतं योनिमनु सञ्चरन्तीर्नद्यो वर्त्तवे न भवन्ति न निवर्त्तन्ते ता वयं प्राप्नुयाम। यः सर्गतक्तः प्रसवः किंयुर्विप्रो जोहवीति सोऽस्मान्प्राप्नुयात् ॥४॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (एना) एनेन (वयम्) (पयसा) उदकेन (पिन्वमानाः) सिञ्चमानाः (अनु) (योनिम्) उदकम्। योनिरित्युदकना०। निघं० १। १२। (देवकृतम्) देवैर्विद्वद्भिः कृतं निष्पादितं शास्त्रम् (चरन्तीः) प्राप्नुवन्त्यः (न) (वर्त्तवे) वरितुं स्वीकर्त्तुम् (प्रसवः) सन्तानः (सर्गतक्तः) यः सर्ग उत्पत्तौ तक्तो हसितः। अत्र वाच्छन्दसीतीडभावः। (किंयुः) आत्मनः किमिच्छुः। अत्र वाच्छन्दसीति क्यच् प्रतिषेधो न। (विप्रः) मेधावी (नद्यः) सरितः (जोहवीति) भृशं शब्दयति ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा सोदका नद्यः सर्वोपकारका भवन्ति कदाचिज्जलहीना न भवन्ति तथैव यः कृतब्रह्मचर्य्ययोः स्त्रीपुरुषयोः सन्तानो भूत्वा धर्म्येण ब्रह्मचर्य्येणाऽखिला विद्याः प्राप्य विद्वान् जायते स एव सर्वानुपर्त्तुं शक्नोति ॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जशा जलयुक्त नद्या सर्वांना उपकृत करतात, कधीही जलविहीन नसतात तसे ब्रह्मचर्ययुक्त स्त्री-पुरुषांचे संतान ब्रह्मचर्य पालन व विद्या प्राप्ती करून, विद्वान बनून सर्वांवर उपकार करू शकते. ॥ ४ ॥
05 रमध्वं मे - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवैः॑ ।
प्र सिन्धु॒मच्छा॑ बृह॒ती म॑नी॒षाव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ॥
मूलम् ...{Loading}...
रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवैः॑ ।
प्र सिन्धु॒मच्छा॑ बृह॒ती म॑नी॒षाव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - नद्यः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
र꣡मध्वम् मे व꣡चसे सोमिया꣡य
ऋ꣡तावरीर् उ꣡प मुहूर्त꣡म् ए꣡वैः
प्र꣡ सि꣡न्धुम् अ꣡छा बृहती꣡ मनीषा꣡
अवस्यु꣡र् अह्वे कुशिक꣡स्य सूनुः꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
me ← ahám (pronoun)
{case:DAT, number:SG}
rámadhvam ← √ram- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:MED}
somyā́ya ← somyá- (nominal stem)
{case:DAT, gender:M, number:SG}
vácase ← vácas- (nominal stem)
{case:DAT, gender:N, number:SG}
évaiḥ ← éva- (nominal stem)
{case:INS, gender:M, number:PL}
muhūrtám ← muhūrtá- (nominal stem)
{case:NOM, gender:M, number:SG}
ŕ̥tāvarīḥ ← ŕ̥tāvan- (nominal stem)
{case:VOC, gender:F, number:PL}
úpa ← úpa (invariable)
{}
ácha ← ácha (invariable)
{}
br̥hatī́ ← br̥hánt- (nominal stem)
{case:NOM, gender:F, number:SG}
manīṣā́ ← manīṣā́- (nominal stem)
{case:NOM, gender:F, number:SG}
prá ← prá (invariable)
{}
síndhum ← síndhu- (nominal stem)
{case:ACC, gender:M, number:SG}
ahve ← √hū- (root)
{number:SG, person:1, mood:IND, tense:AOR, voice:MED}
avasyúḥ ← avasyú- (nominal stem)
{case:NOM, gender:M, number:SG}
kuśikásya ← kuśiká- (nominal stem)
{case:GEN, gender:M, number:SG}
sūnúḥ ← sūnú- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
रम॑ध्वम् । मे॒ । वच॑से । सो॒म्याय॑ । ऋत॑ऽवरीः । उप॑ । मु॒हू॒र्तम् । एवैः॑ ।
प्र । सिन्धु॑म् । अच्छ॑ । बृ॒ह॒ती । म॒नी॒षा । अ॒व॒स्युः । अ॒ह्वे॒ । कु॒शि॒कस्य॑ । सू॒नुः ॥
Hellwig Grammar
- ramadhvam ← ram
- [verb], plural, Present imperative
- “delight; rejoice; love; frolic; desire; give; calm; break.”
- me ← mad
- [noun], genitive, singular
- “I; mine.”
- vacase ← vacas
- [noun], dative, singular, neuter
- “statement; command; speech; words; advice; word; voice.”
- somyāya ← somya
- [noun], dative, singular, neuter
- “saumya.”
- ṛtāvarīr ← ṛtāvarīḥ ← ṛtāvan
- [noun], vocative, plural, feminine
- “law-abiding; faithful; righteous.”
- upa
- [adverb]
- “towards; on; next.”
- muhūrtam ← muhūrta
- [noun], accusative, singular, neuter
- “moment; Muhūrta; moment; Muhūrta.”
- evaiḥ ← eva
- [noun], instrumental, plural, masculine
- “eva [word]; habit; manner; behavior; custom.”
- pra
- [adverb]
- “towards; ahead.”
- sindhum ← sindhu
- [noun], accusative, singular, masculine
- “river; Indus; sindhu [word].”
- acchā
- [adverb]
- “towards; accha [prefix].”
- bṛhatī ← bṛhat
- [noun], nominative, singular, feminine
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- manīṣāvasyur ← manīṣā
- [noun], nominative, singular, feminine
- “hymn; inspiration; idea; thinking; wish; consideration; intelligence.”
- manīṣāvasyur ← avasyuḥ ← avasyu
- [noun], nominative, singular, feminine
- “seeking protection; helpless.”
- ahve ← hvā
- [verb], singular, Thematic aorist (Ind.)
- “raise; call on; call; summon.”
- kuśikasya ← kuśika
- [noun], genitive, singular, masculine
- “Kuśika; Vatica robusta.”
- sūnuḥ ← sūnu
- [noun], nominative, singular, masculine
- “son; offspring.”
सायण-भाष्यम्
विश्वामित्रो नदीः प्रति ब्रूते । ऋतावरीः । ऋतमुदकम् । तद्वत्यो हे नद्यो यूयं मे विश्वामित्रस्य मम सोम्याय । उत्तीर्याहं सोमं सम्पादयामीत्येवं सोमसम्पादिने । वचसे तदर्थमेवैः । पञ्चम्यर्थे तृतीया । शीघ्रगमनेभ्यो मुहूर्तं मुहूर्तमात्रमुप रमध्वम् । उपपूर्वो रमिरुपसंहारे वर्तते । क्षणमात्रं शीघ्रगमनादुपरता भवत । सामान्येन सदीषूच्यमानासु समीहितं प्रयोजनमकुर्वतीषु पुरोवर्तिनिं शुतुद्रीं प्रति ब्रूते । कुशिकस्य राजर्षेः सूनुर्विश्वामित्रोऽहं बृहती महत्या मनीषा मनीषया स्तुत्यावस्युरात्मनो रक्षणमिच्छन् सन् सिन्धुं शुतुद्रीं त्वामच्छाभिमुख्येन प्राह्वे । प्रकर्षेणाह्वयामि । अत्र निरुक्तम् । उपरमध्वरं मे वचसे सोम्याय सोमसम्पादिन ऋतावरीरुतवत्य ऋतमित्युदकनाम प्रत्यृतं भवति मुहूर्तमेवैरयनैरवनैर्वा । प्राभिह्वयामि सिन्धुं बृहत्या महत्या मनीशया मनस ईषया स्तुत्या प्रज्ञया वावनाय कुशिकस्य सूनुः । कुशिको राजा बभूव । नि. २-२५ ॥ इति ॥ रमध्वम् । रमु उपरमे । उपपूर्वाद्रमतेर्विभास्षाकर्मकात् । पा. १-३-८५ । इत्यात्मने पदम् । ऋतावरीः । ऋतशब्दान्मत्वर्थे छन्दसीवनिपाविति वनिप् । वनो र चेति ङीप् रेफश्चान्तादेशः । वा छन्दसीति सवर्णदीर्घः । आमन्त्रितस्य पादादित्वात्षाष्ठिकमाद्युदात्तत्वम् । एवैः । इण् गतौ । इण् शीङ्भ्यां वन् । आर्धधातुकलक्षणो गुणः । नित्स्वरः । बृहती मनीषा । उभयत्र तृतीयायाः पूर्वसवर्णदीर्घः । अवस्युः । अवो रक्षणमिच्छन् । सुप आत्मनः क्यच् । नः क्य इति नकारान्तस्य पदसञ्ज्ञाया नियमितत्वादत्र सकारस्य रुर्न भवति । क्याच्छन्दसीत्युप्रत्ययः । आह्वे । ह्वयतेर्लुङे सिच आत्मनेपदेष्वन्यतरस्याम् । पा. ३-१-५४ ॥ इत्यङादेशः । गुणः निघातः ॥ ५ ॥
Wilson
English translation:
“Viśvāmitra speaks: Rivers, charged with water, rest a moment from your course at my request, who go to gather the Soma; I, the son of Kuśika, desirous of protection, address with earnest prayer especially the river before me.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
At my request: me vacase somyāya = to my speech importing the soma, i.e. the object of my address is, that having crossed over, I may go to gather the soma; cf. Nirukta 2.25; the river before me: that is, the śutudri
Jamison Brereton
[Viśvāmitra:] Stop for my somian speech, truthful ones, for an instant, in your travels.
My lofty inspired thought (has gone) forth to the river: seeking help, have I, the son of Kuśika, called upon (you).
Jamison Brereton Notes
Geldner renders voc. ṛ́tāvarīḥ as ‘ihr Immerfliessenden’ without comment. But this is simply the fem. stem to the possessive ṛtā́van- ‘possessing ṛtá-’, which he elsewhere tr. “gesetzestreuen” (e.g., I.160.1, III.54.4) et sim.
In 5c avasyú- ‘seeking help’ answers the question posed by the rivers in 4c kiṃyú- ‘seeking what?’ and in the same position in the vs. ### 06 In this vs. the rivers indirectly respond to Viśvāmitra’s command “Stop!” (rámadhvam) in the previous vs. (5a), by asserting that they flow because of the efforts of and at the pleasure of the gods: Indra dug their channels and, by smashing Vṛtra, removed the barrier to their movement; Savitar led them and they flow at his impulsion. Without explicitly refusing Viśvāmitra’s request, they make it plain that they won’t comply by stopping.
The stem prasavá- ‘forward thrust, impulsion’ occurs here for the third time in this hymn (2a, 4c, 6d; see also 11c) and is here associated with its etymological divinity Savitar, the Impeller.
Griffith
Linger a little at my friendly bidding rest, Holy Ones, a moment in your journey.
With hymn sublime soliciting your favour Kusika’s son hath called unto the River.
Geldner
Haltet meiner somagleichen Rede auf einen Augenblick in eurem Laufe still, ihr Immerfließenden! An den Fluß ergeht ein hohes Ansinnen. Schutzsuchend habe ich, des Kusika Sohn, gerufen.
Grassmann
Ergötzet euch an meinem frommen Liede auf kurze Rast in eurem Lauf, o heil’ge; Zum Strome dringt des Herzens laute Bitte, verlangend rief ich euch, der Sohn des Kuçik.
Elizarenkova
Остановитесь на мгновение в (вашем) беге
Перед моей речью, проникнутой сомой, о следующие закону!
Высокая мысль о(бращена) к реке.
Жаждая помощи, воззвал я, сын Кушики.
Р е к и:
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- स्वराट्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! आप लोग जैसे (ऋतावरीः) बहुत जलों से युक्त नदी (सिन्धुम्) समुद्र को (उप) प्राप्त और स्थिर होती हैं वैसे ही (एवैः) प्राप्त करानेवाले गुणों से (मुहूर्त्तम्) दो-दो घड़ी (मे) मेरे (सोम्याय) चन्द्रमा के तुल्य शान्ति गुणयुक्त (वचसे) वचन के लिये (रमध्वम्) क्रीड़ा करो वैसे ही (कुशिकस्य) विद्या के निचोड़ को प्राप्त हुए सज्जन के (सूनुः) पुत्र के सदृश वर्त्तमान (अवस्युः) अपने को रक्षा चाहनेवाला मैं जो (बृहती) बड़ी (मनीषा) बुद्धि उसकी (अच्छ) उत्तम प्रकार (प्र) (अह्वे) प्रशंसा करता हूँ ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे नदियाँ समुद्र के सम्मुख जाती हैं, वैसे ही मनुष्य लोग विद्या और धर्मसम्बन्धी व्यवहार को प्राप्त हों, जिससे सुखपूर्वक समय व्यतीत होवै ॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यूयं यथा ऋतावरीः सिन्धुमुपगच्छन्ति स्थिरा भवन्ति तथैवैवैर्मुहूर्त्तं मे सोम्याय वचसे रमध्वं तथैव कुशिकस्य सूनुरवस्युरहं यो बृहती मनीषा तामच्छ प्राह्वे ॥५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (रमध्वम्) क्रीडध्वम् (मे) मम (वचसे) वचनाय (सोम्याय) सोम इव शान्तिगुणयुक्ताय (ऋतावरीः) ऋतं पुष्कलमुदकं विद्यते यासु ताः (उप) (मुहूर्त्तम्) कालावयवम् (एवैः) प्रापकैर्गुणैः (प्र) (सिन्धुम्) समुद्रम् (अच्छ) सम्यक्। अत्र निपातस्य चेति दीर्घः। (बृहती) महती (मनीषा) प्रज्ञा (अवस्युः) आत्मनोऽव इच्छुः (अह्वे) प्रशंसामि (कुशिकस्य) विद्यानिष्कर्षप्राप्तस्य। अत्र वर्णव्यत्ययेन मूर्द्धन्यस्य तालव्यः (सूनुः) अपत्यमिव वर्त्तमानः ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा नद्यः समुद्राऽभिमुखं गच्छन्ति तथैव मनुष्या विद्याधर्म्यव्यवहारं प्रत्यभिगच्छन्तु येन सुखेन समयो गच्छेत् ॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशा नद्या समुद्राला मिळतात तसाच व्यवहार माणसांनी विद्या व धर्मासंबंधी करावा, ज्यामुळे सुखपूर्वक काळ जावा. ॥ ५ ॥
06 इन्द्रो अस्माँ - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा॑हन्वृ॒त्रं प॑रि॒धिं न॒दीना॑म् ।
दे॒वो॑ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या॑म उ॒र्वीः ॥
मूलम् ...{Loading}...
इन्द्रो॑ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा॑हन्वृ॒त्रं प॑रि॒धिं न॒दीना॑म् ।
दे॒वो॑ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या॑म उ॒र्वीः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - नद्यः ऋषिकाः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
इ꣡न्द्रो अस्माँ꣡ अरदद् व꣡ज्रबाहुर्
अ꣡पाहन् वृत्र꣡म् परिधिं꣡ नदी꣡नाम्
देवो꣡ अनयत् सविता꣡ सुपाणि꣡स्
त꣡स्य वय꣡म् प्रसवे꣡ याम उर्वीः꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
aradat ← √rad- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
asmā́n ← ahám (pronoun)
{case:ACC, number:PL}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
vájrabāhuḥ ← vájrabāhu- (nominal stem)
{case:NOM, gender:M, number:SG}
ahan ← √han- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
ápa ← ápa (invariable)
{}
nadī́nām ← nadī́- (nominal stem)
{case:GEN, gender:F, number:PL}
paridhím ← paridhí- (nominal stem)
{case:ACC, gender:M, number:SG}
vr̥trám ← vr̥trá- (nominal stem)
{case:ACC, gender:M, number:SG}
anayat ← √nī- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
deváḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:SG}
savitā́ ← savitár- (nominal stem)
{case:NOM, gender:M, number:SG}
supāṇíḥ ← supāṇí- (nominal stem)
{case:NOM, gender:M, number:SG}
prasavé ← prasavá- (nominal stem)
{case:LOC, gender:M, number:SG}
tásya ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:SG}
urvī́ḥ ← urú- (nominal stem)
{case:NOM, gender:F, number:PL}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
yāmaḥ ← √yā- 1 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}
पद-पाठः
इन्द्रः॑ । अ॒स्मान् । अ॒र॒द॒त् । वज्र॑ऽबाहुः । अप॑ । अ॒ह॒न् । वृ॒त्रम् । प॒रि॒ऽधिम् । न॒दीना॑म् ।
दे॒वः । अ॒न॒य॒त् । स॒वि॒ता । सु॒ऽपा॒णिः । तस्य॑ । व॒यम् । प्र॒ऽस॒वे । या॒मः॒ । उ॒र्वीः ॥
Hellwig Grammar
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- asmāṃ ← mad
- [noun], accusative, plural
- “I; mine.”
- aradad ← aradat ← rad
- [verb], singular, Imperfect
- “dig.”
- vajrabāhur ← vajra
- [noun], masculine
- “vajra; Vajra; vajra; vajra; lightning; abhra; vajramūṣā; diamond; vajra [word]; vajrakapāṭa; vajra; vaikrānta.”
- vajrabāhur ← bāhuḥ ← bāhu
- [noun], nominative, singular, masculine
- “arm; bāhu [word]; elbow; forefoot.”
- apāhan ← apahan ← √han
- [verb], singular, Imperfect
- “remove; cure; ward off; repel.”
- vṛtram ← vṛtra
- [noun], accusative, singular, masculine
- “Vṛtra; vṛtra [word].”
- paridhiṃ ← paridhim ← paridhi
- [noun], accusative, singular, masculine
- “covering; circumference; Paridhi; halo; fence.”
- nadīnām ← nadī
- [noun], genitive, plural, feminine
- “river; nadī; nadī [word]; Premna spinosa Roxb..”
- devo ← devaḥ ← deva
- [noun], nominative, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- ’nayat ← anayat ← nī
- [verb], singular, Imperfect
- “bring; lead; spend; decant; enter (a state); remove; take out; take away; enforce; marry; carry; fill into; bring; learn; go out; add.”
- savitā ← savitṛ
- [noun], nominative, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- supāṇis ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- supāṇis ← pāṇiḥ ← pāṇi
- [noun], nominative, singular, masculine
- “hand; hoof; pāṇi [word].”
- tasya ← tad
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- prasave ← prasava
- [noun], locative, singular, masculine
- “stimulation.”
- yāma ← yāmaḥ ← yā
- [verb], plural, Present indikative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- urvīḥ ← uru
- [noun], nominative, plural, feminine
- “wide; broad; great; uru [word]; much(a); excellent.”
सायण-भाष्यम्
नद्यः प्रत्यूचुः । हे विश्वामित्र वज्रबाहुः । वज्रयुक्तो बाहुर्यस्यासौ वज्रबाहुः । तादृशो बलवानिन्द्रो नदीरस्मानरदत् । रदतिः खनतिकर्मा अखनत् । कथमखनत् । उच्यते । नदीनां शब्दकारिणीनामपां परिधिं परितो निहितमुदकमन्तः कृत्वा परितो वर्तमानमित्यर्थः । तादृशं वृत्रं वृणोत्याकाशमिति वृत्रो मेघः । तं मेघमपाहन् । जघान । तस्मिन्हत आपः पतिताः । ताभिर्गच्छन्तीभिर्वयं खाताः । एवं मेघहननद्वारेणाखनत् । न केवलमखनत् किं तर्हि सविता सर्वस्य जगतः प्रेरकः सुपाणिः शोभनहस्त उत्पत्तिस्थितिकर्तृत्वात्तादृशो देवो द्योतमान इन्द्रोऽस्माननयत् । मेघभेदनं कृत्वोदकप्रेरणेन समुद्रमपुरयत् । तस्य तादृशसामर्थ्योपेतस्येन्द्रस्य प्रसवेऽभ्यनुज्ञायां वर्तमाना उर्वीरुदकईः प्रभूता वयं यामः । गच्छामः । न तव वचनादुपरमामहे । उक्तार्धं यास्को ब्रवीति । इन्द्रो अस्मानरदद्वज्रबाहू रदतिः खनतिकर्मापाहन्वृत्रं परिधिं नदीनानुति व्याख्यातम् । देवोऽनयत्सविता सुपाणिः कल्याणपाणीः । पाणीः पणाय पूजाकर्मणः प्रगृह्य पाणी देवान्पूजयन्ति । तस्य वयं प्रसवे याम उर्वीरुर्व्यः । नि. २-२६ । इति । आरदत् । रदतेर्लङि रूपम् । वज्रबाहुः । बहुव्रीहौ पूर्वपदस्वरः । आहन् । हन्तेर्लङि रूपम् । निघातः । परिधिम् । डुधाञ् धारण पोषणयोरित्यस्मात्कर्मण्युपसर्गे घोः किरिति किप्रत्ययः । आतो लोपः । कृदुत्तरपदस्वरः । अनयत् । नयतेर्लङि रूपम् । सुपाणीः । पण व्यवहारे स्तुतौ च । अशिपणाय्यो रुडायलुकौ च । उ. ४-१३२ । इतीण् । आयलुक् । बहुव्रीहौ नञ्सुभ्यामिति स्वरः । प्रसवे । षू प्रेरणे । ॠदोरबिति भावेऽप्रत्ययः । थाथघञ्क्तेत्युत्तरपदान्तोदात्तत्वम् । यामः । या प्रापण इत्यस्य लटी रूपम् । निघातः । उर्वीः । उरुशब्दाद्वोतो गुणवचनादिति ङीष् । वा छन्दसीति सवर्नदीर्घः । प्रत्ययस्वरः ॥ ६ ॥
Wilson
English translation:
“The rivers speak; Indra, the wielder of the thunder-bolt, dug our channels when he slew Ahi the blocker-up of rivers; the divine and well-handed Savitā has led us (on our path), and obedient tohis commands we flow (as) ample (streams).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The blocker-yo if ruversL tge ckiyd unorusibubg the water of the rains;
Savitā: epithet of Indra, the impeller or animator of the world: savitā sarvasya jagataḥ prerakaḥ; cf. Nirukta 2.26
Jamison Brereton
[Rivers:] Indra with the mace in his arms dug us channels: he smashed away Vr̥tra [/the obstacle] surrounding the rivers.
God Savitar of the lovely hands led (us): at his forward thrust we journey widely.
Griffith
Indra who wields the thunder dug our channels: he smote down Vrtra, him who stayed our currents.
Savitar, God, the lovely-handed, led us, and at his sending forth we flow expanded.
Geldner
Indra, der Keulenträger, furchte uns das Bett; er verjagte den Vritra, der die Flüsse umschloß. Gott Savitri mit der schönen Hand leitete uns. Auf seinen Antrieb gehen wir breit dahin.
Grassmann
»Den Blitz im Arm brach Indra uns die Bahnen, erschlug den Vritra, der die Ströme einschloss; Schönleitend führte Savitar, der Gott, uns; auf seinen Antrieb gehn wir ausgebreitet.«
Elizarenkova
Индра с ваджрой в руке пробуравил (нам) русло.
Он разбил Вритру, запруду рек.
Прекраснорукий бог Савитар повел (нас).
По его побуждению мы движемся широко.
Вишвамитра:
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब सूर्य के दृष्टान्त से मनुष्य के कर्त्तव्य को कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् (इन्द्रः) अत्यन्त ऐश्वर्य्यवान् ! आप जैसे (सविता) सूर्य (देवः) उत्तम गुण कर्म और स्वभावयुक्त (नदीनाम्) नदियों के (परिधिम्) चारों ओर वर्त्तमान (वृत्रम्) ढाँपनेवाले मेघ को (अप) (अहन्) नाश करता है उसके अवयवों को (अरदत्) खोदै और जल, भूमि को (अनयत्) प्राप्त करता वैसे (वज्रबाहुः) शस्त्रधारी हो (अस्मान्) हम लोगों की रक्षा करके सेवकों के सहित शत्रुओं का नाश करें जो (सुपाणिः) उत्तम हाथों से और उत्तम गुण कर्म स्वभाव से युक्त आप (उर्वीः) बहुत सुख की देनेवाली प्रजाओं की रक्षा करें (तस्य) उसके (प्रसवे) ऐश्वर्य्य में (वयम्) हम लोग आनन्द को (यामः) प्राप्त होवें ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य भूमि आदि पदार्थों को आकर्षण से यथास्थान ठहरा और वृष्टि करके ऐश्वर्य को उत्पन्न करता है, वैसे ही हम लोग उत्तम गुणों का आकर्षण और शत्रुओं को जीत करके राज्य की शोभा को प्राप्त करें ॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे राजन्निन्द्रस्त्वं यथा सविता देवो नदीनां परिधिं वृत्रमपाहन् तदवयवानरदज्जलं भूमिं चानयत्तथा वज्रबाहुः सन्नस्मान् संरक्ष्य ससेवकांश्छत्रून् हन्यात् यः सुपाणिर्देवस्त्वमुर्वी रक्षेस्तस्य प्रसवे वयमानन्दं यामः ॥६॥
दयानन्द-सरस्वती (हि) - विषयः
अथ सूर्यदृष्टान्तेन मनुष्यकर्त्तव्यमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) परमैश्वर्य्यवान् राजा (अस्मान्) (अरदत्) विलिखेत् (वज्रबाहुः) शस्त्रभुजः (अप) (अहन्) हन्ति (वृत्रम्) आवरकं मेघम् (परिधिम्) सर्वतो धीयन्ते नद्यो यस्मिँस्तम् (नदीनाम्) (देवः) दिव्यगुणस्वभावः (अनयत्) नयति (सविता) सूर्यः (सुपाणिः) शोभनहस्तः (तस्य) (वयम्) (प्रसवे) ऐश्वर्य्ये (यामः) प्राप्नुयामः (उर्वीः) बहुसुखप्रदाः प्रजाः ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्यो भूम्यादीनाकर्षणेन व्यवस्थाप्य वर्षाः कृत्वैश्वर्य्यं जनयति तथैव वयं सद्गुणानाकृष्याऽरीन् विजित्य राज्यश्रियं जनयेम ॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा सूर्य भूमी इत्यादींना आकर्षित करून व्यवस्थित ठेवतो व वृष्टी करून ऐश्वर्य उत्पन्न करतो तसेच आम्हीही उत्तम गुणांचे आकर्षण करून, शत्रूंना जिंकून राज्य सुशोभित करावे. ॥ ६ ॥
07 प्रवाच्यं शश्वधा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒वाच्यं॑ शश्व॒धा वी॒र्यं१॒॑ तदिन्द्र॑स्य॒ कर्म॒ यदहिं॑ विवृ॒श्चत् ।
वि वज्रे॑ण परि॒षदो॑ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा॑नाः ॥
मूलम् ...{Loading}...
प्र॒वाच्यं॑ शश्व॒धा वी॒र्यं१॒॑ तदिन्द्र॑स्य॒ कर्म॒ यदहिं॑ विवृ॒श्चत् ।
वि वज्रे॑ण परि॒षदो॑ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा॑नाः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प्रवा꣡चियं शश्वधा꣡ वीरि꣡यं त꣡द्
इ꣡न्द्रस्य क꣡र्म य꣡द् अ꣡हिं विवृश्च꣡त्
वि꣡ व꣡ज्रेण परिष꣡दो जघान
आ꣡यन्न् आ꣡पो अ꣡यनम् इछ꣡मानाः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
pravā́cyam ← pravā́cya- (nominal stem)
{case:NOM, gender:M, number:SG}
śaśvadhā́ ← śaśvadhā́ (invariable)
{}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
vīryàm ← vīryà- (nominal stem)
{case:NOM, gender:N, number:SG}
áhim ← áhi- (nominal stem)
{case:ACC, gender:M, number:SG}
índrasya ← índra- (nominal stem)
{case:GEN, gender:M, number:SG}
kárma ← kárman- (nominal stem)
{case:NOM, gender:N, number:SG}
vivr̥ścát ← √vr̥śc- (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:ACT}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
jaghāna ← √han- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
pariṣádaḥ ← pariṣád- (nominal stem)
{case:ACC, number:PL}
vájreṇa ← vájra- (nominal stem)
{case:INS, gender:M, number:SG}
ví ← ví (invariable)
{}
ā́paḥ ← áp- (nominal stem)
{case:NOM, gender:F, number:PL}
ā́yan ← √i- 1 (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:ACT}
áyanam ← áyana- (nominal stem)
{case:NOM, gender:N, number:SG}
ichámānāḥ ← √iṣ- 2 (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:MED}
पद-पाठः
प्र॒ऽवाच्य॑म् । श॒श्व॒धा । वी॒र्य॑म् । तत् । इन्द्र॑स्य । कर्म॑ । यत् । अहि॑म् । वि॒ऽवृ॒श्चत् ।
वि । वज्रे॑ण । प॒रि॒ऽसदः॑ । ज॒घा॒न॒ । आय॑न् । आपः॑ । अय॑नम् । इ॒च्छमा॑नाः ॥
Hellwig Grammar
- pravācyaṃ ← pravācyam ← pravac ← √vac
- [verb noun], nominative, singular
- “describe; name; enumerate; call; explain; teach; state; tell; impart; convey; address; proclaim.”
- śaśvadhā
- [adverb]
- vīryaṃ ← vīryam ← vīrya
- [noun], nominative, singular, neuter
- “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”
- tad ← tat ← tad
- [noun], nominative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- indrasya ← indra
- [noun], genitive, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- karma ← karman
- [noun], nominative, singular, neuter
- “action; saṃskāra; ritual; procedure; karman; treatment; object; function; production; job; operation; karman [word]; act; job; passive voice; activity; consequence; function; yajña; pañcakarman; cooking; occupation; profession; construction; duty; method; natural process; duty; therapy.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- ahiṃ ← ahim ← ahi
- [noun], accusative, singular, masculine
- “snake; lead; nāga; Nāga; ahi [word]; Vṛtra.”
- vivṛścat ← vivraśc ← √vraśc
- [verb], singular, Imperfect
- vi
- [adverb]
- “apart; away; away.”
- vajreṇa ← vajra
- [noun], instrumental, singular, masculine
- “vajra; Vajra; vajra; vajra; lightning; abhra; vajramūṣā; diamond; vajra [word]; vajrakapāṭa; vajra; vaikrānta.”
- pariṣado ← pariṣadaḥ ← pariṣad
- [noun], accusative, plural, feminine
- “pariṣad [word]; assembly.”
- jaghānāyann ← jaghāna ← han
- [verb], singular, Perfect indicative
- “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”
- jaghānāyann ← āyan ← e ← √i
- [verb], plural, Imperfect
- “come; travel.”
- āpo ← āpaḥ ← ap
- [noun], nominative, plural, feminine
- “water; body of water; water; ap [word]; juice; jala.”
- ‘yanam ← ayanam ← ayana
- [noun], accusative, singular, neuter
- “ayana; ayana [word]; position; motion; means.”
- icchamānāḥ ← iṣ
- [verb noun], nominative, plural
- “desire; recommend; approve; seek; call; search; try; prefer; love; commend; assent; permit; choose.”
सायण-भाष्यम्
योयमिन्द्रोऽहिं मेघं विवृश्चत् उदकप्रेरणार्थं जघानेति यत्कर्मछेदनरूपं तदिदं तस्येन्द्रस्य वीर्यं सामर्थ्यं शश्वधा सर्वदा प्रवाच्यम् । प्रकर्षेण वचनीयम् । तथा स इन्द्रः परिषदः परितः सीदत आसीनान् प्रतिबन्धकारिणोऽसुरान् वज्रेण वि जघान । अथायनं स्थानमिच्छमाना इच्छन्त्य आप आयन् । यान्ति ॥ प्रावाच्यम् । वच परिभाषण इत्यस्मादृहलोर्ण्यदिति । ण्यत् णित्त्वादुपधावृद्धिः । वचोऽशब्द सञ्ज्ञायाम् । पा.७-३-६७ । इति कुत्वाभावः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा वाचयतेरचो यत् । यतोऽनाव इति स्वरः । शश्वधा । शश्वच्छब्धात्स्वार्थे धा प्रत्ययस्तकारलोपश्च द्रष्टव्यः । विवृश्चत् । ओव्रश्चू छेदने । तुदादिः । लङि ग्रहिज्यावयीत्यादिना सम्प्रसारणम् । सह सुपेत्यत्र सहेति योगविभागात्समासः । समासस्वरः । परिषदः । क्विप् । संहितायां सदेरप्रतेरिति षत्वम् । जघान । हन्तेर्लिटि णलि रूपम् । निघातः । आयन् । अय गतावित्यस्य लङि रूपम् । पादादित्वादनिघातः । इच्छमानाः । इषु इच्छायामित्यस्माद्व्यत्ययेन शानच् । तस्य लसार्वधातुकस्वरे कृते प्रत्ययस्वरः ॥ ७ ॥
Wilson
English translation:
“Viśvāmitra speaks: Ever is that heroic exploit of Indra to be celebrated when he cut Ahi to pieces, and with his thunderbolt destroyed the surrounding (obstructors of the rain), whence the waters proceed in the direction they desire.”
Jamison Brereton
[Viśvāmitra:] This act of heroism is to be proclaimed ever anew, the deed of Indra when he hewed apart the serpent.
He smashed apart the enclosures with his mace. The waters went seeking a way to go.
Jamison Brereton Notes
This is the central vs. of the hymn; in it Viśvāmitra practices the kind of praise poetry that the rivers will ask him to reproduce in perpetuity in vs. 8, couched in high formal style. In fact it can be seen as a variant of the opening of the great Indra hymn I.32.1: índrasya nú vīryā̀ṇi prá vocaṃ, yā́ni cakā́ra … Here we have the gerundive pravā́cyam for prá vocam, vīryàm matching vīryā̀ṇi, índrasya as in I.32, and the nominalization kárma for the pf. cakā́ra. The serpent, the mace, and the signature verb √han are then found in the rest of b and in c, as they are in I.32.1. As Watkins points out (Dragon, 309), here the verb √han has been displaced from its standard formulaic role, with áhim as object, to an adjacent part of the myth. Watkins also points out (86 n. 2) that there is “a veritable constellation of inherited words and roots relating to poetry in this passage” (apropos vss. 7-8).
Note the etymological and phonetic figure ā́yan … áyanam in d.
Griffith
That hero deed of Indra must be lauded for ever that he rent Ahi in pieces.
He smote away the obstructors with his thunder, and eager for their course forth flowed the waters.
Geldner
Diese Heldentat ist allezeit zu rühmen, das Werk des Indra, daß er den Drachen zerhieb. Mit der Keule zerschlug er die Schranken; es kamen die Gewässer einen Ausgang suchend.
Grassmann
Dies Heldenwerk ist immerdar zu preisen, das Indra that, als er zerhieb die Schlange; Mit seinem Blitze schlug er die Umlagrer, die Wasser gingen, die den Gang begehrten.
Elizarenkova
Вечно достоин провозглашения тот подвиг,
Деяние Индры, что он разрубил змея.
Ваджрой он разбил ограды.
Двинулись воды, ища выхода.
Р е к и:
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करे, इस विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो सूर्य्य (अहिम्) मेघ को (विवृश्चत्) काटता है (यत्) जो (इन्द्रस्य) सूर्य्य का (वीर्य्यम्) बलरूप (कर्म) कर्म है (तत्) वह (शश्वधा) निरन्तर हो (प्रवाच्यम्) कहने योग्य और जैसे (वज्रेण) किरण से विदीर्ण किये गये मेघ के (आपः) जल (अयनम्) भूमि स्थान को (आयन्) प्राप्त होवैं मेघ को (विजघान) नाश करता है वैसे ही (इच्छमानाः) इच्छा करते हुए जन (परिषदः) जिनमें बैठें, उन सभा को करैं ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जो धर्मसम्बन्धी काम करके दुष्ट पुरुषों के निवारण के लिये अपना पराक्रम दिखावे, उसके उस कर्म की प्रशंसा सब काल में करनी चाहिये। जो लोग सभा में श्रेष्ठ होवें, वे न्याय से सब लोगों की उन्नति करने की इच्छा करें ॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यः सूर्य्योऽहिं विवृश्चद्यदिन्द्रस्य वीर्य्यं कर्मास्ति तच्छश्वधा प्रवाच्यं यथा वज्रेण हता मेघस्याऽऽपोऽयनमायन् मेघं विजघान तथैवेच्छमानाः परिषदः कुर्य्युः ॥७॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्मनुष्यः किं कुर्यादित्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्रवाच्यम्) प्रवक्तुं योग्यम् (शश्वधा) शश्वदेव (वीर्य्यम्) बलम् (तत्) (इन्द्रस्य) सूर्य्यस्य (कर्म) (यत्) (अहिम्) (विवृश्चत्) छिनत्ति (वि) (वज्रेण) किरणेन (परिषदः) परिषीदन्ति यासु ताः सभाः (जघान) हन्ति (आयन्) प्राप्नुयुः (आपः) (अयनम्) भूमिस्थानम् (इच्छमानः) अभिलषन्तः ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या यो धर्म्यं कर्म कृत्वा दुष्टनिवारणाय स्वबलं दर्शयेत्तस्य तत्कर्मप्रशंसनं सदैव कार्य्यं ये परिषदि सभ्याः स्युस्ते न्यायेन सर्वोन्नतिं चिकीर्षेयुः ॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो! जे धर्माचे कार्य करून दुष्ट पुरुषांच्या निवारणासाठी पराक्रम करतात त्या कर्माची प्रशंसा नेहमी केली पाहिजे. जे सभेत श्रेष्ठ असतात त्यांनी न्यायाने सर्व लोकांच्या उन्नतीची इच्छा धरावी. ॥ ७ ॥
08 एतद्वचो जरितर्मापि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒तद्वचो॑ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ ।
उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ॥
मूलम् ...{Loading}...
ए॒तद्वचो॑ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ ।
उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वामित्रः
- ऋषिः - नद्यः ऋषिकाः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
एत꣡द् व꣡चो जरितर् मा꣡पि मृष्ठा
आ꣡ य꣡त् ते घो꣡षान् उ꣡त्तरा युगा꣡नि
उक्थे꣡षु कारो प्र꣡ति नो जुषस्व
मा꣡ नो नि꣡ कः पुरुषत्रा꣡ न꣡मस् ते
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ápi ← ápi (invariable)
{}
etát ← eṣá (pronoun)
{case:NOM, gender:N, number:SG}
jaritar ← jaritár- (nominal stem)
{case:VOC, gender:M, number:SG}
mā́ ← mā́ (invariable)
{}
mr̥ṣṭhāḥ ← √mr̥ṣ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:MED}
vácaḥ ← vácas- (nominal stem)
{case:NOM, gender:N, number:SG}
ā́ ← ā́ (invariable)
{}
ghóṣān ← √ghuṣ- (root)
{number:PL, person:3, mood:SBJV, tense:PRS, voice:ACT}
te ← tvám (pronoun)
{case:DAT, number:SG}
úttarā ← úttara- (nominal stem)
{case:NOM, gender:N, number:PL}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
yugā́ni ← yugá- (nominal stem)
{case:NOM, gender:N, number:PL}
juṣasva ← √juṣ- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:MED}
kāro ← kārú- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
práti ← práti (invariable)
{}
ukthéṣu ← ukthá- (nominal stem)
{case:LOC, gender:N, number:PL}
kar ← √kr̥- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
mā́ ← mā́ (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
námaḥ ← námas- (nominal stem)
{case:NOM, gender:N, number:SG}
ní ← ní (invariable)
{}
puruṣatrā́ ← puruṣatrā́ (invariable)
{}
te ← tvám (pronoun)
{case:DAT, number:SG}
पद-पाठः
ए॒तत् । वचः॑ । ज॒रि॒तः॒ । मा । अपि॑ । मृ॒ष्ठाः॒ । आ । यत् । ते॒ । घोषा॑न् । उत्ऽत॑रा । यु॒गानि॑ ।
उ॒क्थेषु॑ । का॒रो॒ इति॑ । प्रति॑ । नः॒ । जु॒ष॒स्व॒ । मा । नः॒ । नि । क॒रिति॑ कः । पु॒रु॒ष॒ऽत्रा । नमः॑ । ते॒ ॥
Hellwig Grammar
- etad ← etat ← etad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); etad [word].”
- vaco ← vacaḥ ← vacas
- [noun], accusative, singular, neuter
- “statement; command; speech; words; advice; word; voice.”
- jaritar ← jaritṛ
- [noun], vocative, singular, masculine
- “singer.”
- māpi ← mā
- [adverb]
- “not.”
- māpi ← api
- [adverb]
- “besides; even; surely; though; furthermore; among; contrastingly; assuredly.”
- mṛṣṭhā ← mṛṣṭhāḥ ← mṛṣ
- [verb], singular, Aorist inj. (proh.)
- “forgive; endure; heed; pardon; neglect; forget.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- yat ← yad
- [noun], accusative, singular, neuter
- “who; which; yat [pronoun].”
- te ← tvad
- [noun], genitive, singular
- “you.”
- ghoṣān ← ghuṣ
- [verb], plural, Present conjunctive (subjunctive)
- uttarā ← uttara
- [noun], nominative, plural, neuter
- “northern; following; upper; additional; better; more(a); last; concluding; superior; later(a); uttara [word]; prevailing; future; left; northerly; northerly; higher; second; dominant; excellent; chief(a).”
- yugāni ← yuga
- [noun], nominative, plural, neuter
- “Yuga; yoke; couple; coevals; generation; lustrum; two; pair; yuga [word]; Yuga; race.”
- uktheṣu ← uktha
- [noun], locative, plural, neuter
- “hymn; praise; uktha [word]; encomium.”
- kāro ← kāru
- [noun], vocative, singular, masculine
- “poet; singer.”
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- juṣasva ← juṣ
- [verb], singular, Present imperative
- “enjoy; endow; possess; frequent; accompany; induce; consume; approve; affect; attend; befit; blend; contract.”
- mā
- [adverb]
- “not.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- ni
- [adverb]
- “back; down.”
- kaḥ ← kṛ
- [verb], singular, Aorist inj. (proh.)
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- puruṣatrā
- [adverb]
- namas ← namaḥ ← namas
- [noun], nominative, singular, neuter
- “adoration; court; namas [word]; bow; salute.”
- te ← tvad
- [noun], dative, singular
- “you.”
सायण-भाष्यम्
नद्यः प्रसङ्गादिन्द्रस्तोत्रं कृत्वा विश्वामित्रं प्रत्यूचुः । जरितः स्तोतर्हे विश्वामित्र ते त्वदीयं यत्संवादात्मकं वचस्त्वं नोऽभीत्या घोषानुद्घोषयन्वर्तसे तद्वचो मापि मृष्ठाः । मा विस्मार्षीः । किं कारणम् । उत्तरा युगान्युत्तरेषु याज्ञिकेषु युगेष्वहः सुक्थेषु कारो शस्त्रानां कर्तस्त्वं नोऽस्मान्प्रति जुषस्व संवादात्मकेन तेन वाक्येन प्रतिसेवस्व । इदानीं नोऽस्मान् पुरुपत्रा पुरुषेषु मानिकः । उक्तिप्रत्युक्तिरूपसंवादवाक्याध्यापनेन नितरां पुंवत् प्रागल्भ्यं मा कार्षीः । ते तुभ्यम् नमः ॥ मृष्ठाः । व्रश्चादिना षत्वम् । निघातः । घोषान् । घुषिर् संशब्दन इत्यस्य शतरि सर्वविधीनां छन्दसि विकल्पितत्वादतो गुण इति पररूपत्वाभावः । सवर्नदीर्घः । शतुर्लसार्वधातुकस्वरे कृते धातुस्वरः । युगानि । युजिर् योगे । उञ्छादिशु घञन्तत्वेन निपातनादगुणत्वम् । विशिष्टविषयं च निपातनमिष्यते । कालविशेषे रथाद्युपकरणे चेति तत्र पाठादेवान्तोदात्तत्वम् । कालाध्वनोरत्यन्त संयोग इति द्वितीया कारो । करोतेः कृवापाजिमीत्यादिना उण्प्रत्ययः । आमन्त्रितत्वान्निघातः । कः । करोतेर्लुङे च्लेर्मन्त्रे घसेत्यादिना लुक् । हल्ङ्यादिना सिचो लोपः । न माङ्योग इत्यडभावः । पुरुषत्रा । देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलमिति सप्तम्यर्थे त्राप्रत्ययः । प्रत्ययस्वरः ॥ ८ ॥
Wilson
English translation:
“The rivers speak: Praiser of Indra, forget not this speech, nor the worlds that (you have addressed to us) for future ages (to reverence); celebrator (of holy rites), be favourable to us in solemn prayers; treat us not after the (arrogant fashion) of men; salutation be to you!”
Jamison Brereton
[Rivers:] This speech, singer—do not forget it—so that later generations will hear it from you.
Favor us in return in your hymns, bard: don’t put us down among men. Homage to you.
Jamison Brereton Notes
Though med. juṣáte overwhelmingly means ‘enjoy’, the addition of the preverb práti sometimes yields a transitive ‘favor in return, in response’ with personal obj. See disc. ad IX.92.1.
Griffith
Never forget this word of thine, O singer, which future generations shall reecho.
In hymns, O bard, show us thy loving kindness. Humble us not mid men. To thee be honour!
Geldner
Dieses Wort solltest du, o Sänger, nicht vergessen, das künftige Geschlechter von dir hören mögen. Sei uns, o Dichter, in deinen Liedern gefällig, setz uns nicht bei den Menschen herab! Ehre sei dir!
Grassmann
»Vergiss, o Sänger, nimmer dieses Wortes, lass horchen drauf die spätesten Geschlechter; Sei liebreich uns, o Dichter, bei den Sprüchen, versäum’ uns nicht bei Menschen, dir sei Ehrfurcht.«
Elizarenkova
Не забывай этой речи, о певец,
Чтобы услышали от тебя будущие поколения!
Будь к нам любезен в гимнах, о восхвалитель!
Не унизь нас среди людей! Поклон тебе!
Вишвамитра:
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जरितः) प्रशंसा करनेवाले आप ! (एतत्) इस (वचः) वचन को (मा) नहीं (अपिमृष्ठाः) सहो (ते) आपके (यत्) जो (उत्तरा) आगे के (युगानि) वर्ष (घोषान्) वाणी के प्रयोगों को प्राप्त होवे वह (उक्थेषु) प्रशंसा करने योग्य व्यवहारों में (नः) हम लोगों को प्राप्त होवैं। हे (कारो) हे कर्त्ता पुरुष ! उनसे (नः) हम लोगों की (प्रति, आ, जुषस्व) सेवा करो हम (पुरुषत्रा) पुरुषों का (मा, नि, कः) अपकार मत करो इससे (ते) आपके लिये (नमः) नमस्कार हो ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जितना भूतकाल गया, उसमें व्यतीत हुए कर्मों के शेष करने योग्य कार्य्य को जान के वर्त्तमान और भविष्यत् काल में जिस प्रकार उन्नति हो के विघ्न निवृत्त होवें, वैसे ही करो ॥८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे जरितस्त्वमेतद्वचो माऽपि मृष्ठास्ते यद्यान्युत्तरा युगानि घोषान् प्राप्नुयुस्तान्युक्थेषु नोऽस्मान् प्राप्नुवन्तु। हे कारो तैर्नोऽस्मान्प्रत्याजुषस्व पुरुषत्रा नो मा नि कोऽतस्ते नमोऽस्तु ॥८॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (एतत्) (वचः) (जरितः) प्रशंसक (मा) निषेधे (अपि) (मृष्ठाः) सहेः। अत्र व्यत्ययेनात्मनेपदम्। (आ) (यत्) यानि (ते) तव (घोषान्) वाक्प्रयोगान् (उत्तरा) उत्तराणि युगानि वर्षाणि (उक्थेषु) प्रशंसनीयेषु व्यवहारेषु (कारो) यः करोति तत्सम्बुद्धौ (प्रति) (नः) अस्मान् (जुषस्व) सेवस्व (मा) (नः) अस्मान् (नि) (कः) निकुर्य्याः (पुरुषत्रा) पुरुषान् (नमः) (ते) तुभ्यम् ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या यावान् भूतकालो गतस्तत्रत्यानां कर्मणां शिष्टं कार्य्यं कर्त्तव्यं विज्ञाय वर्त्तमाने भविष्यति च यथोन्नतिर्भूत्वा विघ्नानि निवर्त्तेरँस्तथैवाऽनुतिष्ठत ॥८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो! भूतकाळात झालेले कार्य व त्यापैकी शेष कार्य जाणून वर्तमान व भविष्यकाळात ज्याप्रकारे उन्नती होऊन विघ्न नाहीसे होईल असे करा. ॥ ८ ॥
09 ओ षु - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न ।
नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभिः॑ ॥
मूलम् ...{Loading}...
ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न ।
नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभिः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - नद्यः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
ओ꣡ षु꣡ स्वसारः कार꣡वे शृणोत
ययउ꣡ वो दूरा꣡द् अ꣡नसा र꣡थेन
नि꣡ षू꣡ नमध्वम् भ꣡वता सुपारा꣡
अधोअक्षाः꣡ सिन्धवः स्रोतिया꣡भिः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
kāráve ← kārú- (nominal stem)
{case:DAT, gender:M, number:SG}
śr̥ṇota ← √śru- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
sú ← sú (invariable)
{}
svasāraḥ ← svásar- (nominal stem)
{case:VOC, gender:F, number:PL}
u ← u (invariable)
{}
ánasā ← ánas- (nominal stem)
{case:INS, gender:N, number:SG}
dūrā́t ← dūrá- (nominal stem)
{case:ABL, gender:M, number:SG}
ráthena ← rátha- (nominal stem)
{case:INS, gender:M, number:SG}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
yayaú ← √yā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
bhávata ← √bhū- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
namadhvam ← √nam- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:MED}
ní ← ní (invariable)
{}
sú ← sú (invariable)
{}
supārā́ḥ ← supārá- (nominal stem)
{case:NOM, gender:F, number:PL}
adhoakṣā́ḥ ← adhoakṣá- (nominal stem)
{case:NOM, gender:F, number:PL}
sindhavaḥ ← síndhu- (nominal stem)
{case:VOC, gender:F, number:PL}
srotyā́bhiḥ ← srotyā́- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
ओ इति॑ । सु । स्व॒सा॒रः॒ । का॒रवे॑ । शृ॒णो॒त॒ । य॒यौ । वः॒ । दू॒रात् । अन॑सा । रथे॑न ।
नि । सु । न॒म॒ध्व॒म् । भव॑त । सु॒ऽपा॒राः । अ॒धः॒ऽअ॒क्षाः । सि॒न्ध॒वः॒ । स्रो॒त्याभिः॑ ॥
Hellwig Grammar
- o ← ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- o ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- svasāraḥ ← svasṛ
- [noun], vocative, plural, feminine
- “sister; svasṛ [word].”
- kārave ← kāru
- [noun], dative, singular, masculine
- “poet; singer.”
- śṛṇota ← śru
- [verb], plural, Present imperative
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- yayau ← yā
- [verb], singular, Perfect indicative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- vo ← vaḥ ← tvad
- [noun], accusative, plural
- “you.”
- dūrād ← dūrāt ← dūra
- [noun], ablative, singular, neuter
- “distance; distance; farness.”
- anasā ← anas
- [noun], instrumental, singular, neuter
- “cart; anas [word].”
- rathena ← ratha
- [noun], instrumental, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- ni
- [adverb]
- “back; down.”
- ṣū ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- namadhvam ← nam
- [verb], plural, Present imperative
- “bow; bend; condescend; worship; bend; lower.”
- bhavatā ← bhū
- [verb], plural, Present imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- supārā ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- supārā ← pārāḥ ← pāra
- [noun], nominative, plural, feminine
- “Pāra; Pāra.”
- adhoakṣāḥ ← adhoakṣa
- [noun], nominative, plural, feminine
- sindhavaḥ ← sindhu
- [noun], vocative, plural, feminine
- “river; Indus; sindhu [word].”
- srotyābhiḥ ← srotyā
- [noun], instrumental, plural, feminine
- “river.”
सायण-भाष्यम्
विश्वामित्रो नदीः प्रत्युवाच । स्वसारो भगिन्यः सिन्धवो हे नद्यः कारवेस्तोत्रं कुर्वाणस्य मम वचनं सु सुष्ठु ओ शृणोत । शृणुतैव । अनसा शकटेन रथेन च सह दूराद्विप्रकृष्टाद्देशाद्वो युष्मान्ययौ । प्राप्तोऽस्मि यूयं सु सुष्थु नि नमध्वम् । आत्मना स्वयं प्राह्वा भवत । तथा सुपाराः । रथादीनां तीरात्सुखेनावरोहणारोहणे यथा स्यातां तथा शोभनरोधसश्च भवत । किञ्च यूयं स्तोत्याभिः स्रवणशीलाभिरद्भिरधो अक्षा रथाङ्गस्याक्षस्याधस्ताद्भवत । यदापोऽक्षसाधस्ताद्भवन्ति तदा रथादीनि नेतुं शक्यन्ते । तस्मात्तत्परिमाणोदका भवतेत्यर्थाभिप्रायः ॥ ओ इति प्रगृह्यसञ्ज्ञा । शृणोत । श्रु श्रवण इत्यस्य लोटि त प्रत्ययस्य तप्तनप्तनथानाश्चेति तबादेशः । पित्त्वाद्गुणः । निघातः । ययौ । या प्रापण इत्यस्य भूतमात्रे लिट्युत्तमे णल्यात औणल इत्यौकारः । एकादेशस्वरः । वः । युश्मच्छब्दस्य द्वितीयाया बहुवचनस्य वस्नसाविति वसादेशः । षू । निपातस्येति संहितायां दीर्घः । नमध्वम् । णमु प्रह्वत्वे शब्दे चेत्यस्य कर्मकर्तरि न दुह्स्नु नमां यक्चिणाविति प्रतिषेधाद्यगभावः । अधो अक्षाः । अधरशब्दस्य पूर्वार्धरावराणामसि पुरधवश्चैषामित्यसिप्रत्ययोऽधादेशश्च । अक्षशब्दोऽशू व्याप्तवित्यस्मादशेर्देवने । उ. ३-६५ । इति सप्रत्ययान्तः । कृदुत्तरपदप्रकृतिस्वरः । सिन्धवः । आमन्त्रितत्वान्निघातः । स्रोत्याभिः । स्रोतः शब्दात्स्रोतसो विभाषा ड्यडौड्यौ । पा. ४-४-११३ । इति ड्य प्रत्ययः । डित्त्वाट्टिलोपः । प्रत्ययस्वरः ॥ ९ ॥
Wilson
English translation:
“Viśvāmitra speaks: Listen, sister (streams), kindly to him who praises you; who has come from afar with a waggon and chariot; bow down lowly; become easily fordable; remain, rivers, lower than the axle (of the wheel) with your currents.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
With a wagon and chariot: anasā rathena = śakaṭena rathena ca, by a cart and a carriage; anas, a cart or wagon, or truck, to convey the Soma
Jamison Brereton
[Viśvāmitra:] Listen well to the bard, sisters. He has driven to you from afar with his wagon and chariot.
Bow down; become easy to cross, staying below his axle(s) with your currents, you rivers.
Griffith
List quickly, Sisters, to the bard who cometh to you from far away with car and wagon.
Bow lowly down; be easy to be traversed stay, Rivers, with your floods below our axles.
Geldner
Schenket doch, ihr Schwestern, dem Dichter Gehör! Er ist mit Wagentroß und Streitwagen zu euch aus der Ferne gekommen. Beuget euch fein nieder, seid leicht zu durchschreiten, bleibet mit eurer Strömung unter den Wagenachsen, ihr Flüsse!
Grassmann
So hört denn recht, o Schwestern, auf den Dichter; ich naht’ von fern euch mit beladnem Wagen; Neigt nieder euch, seid leicht mir zu durchfahren, nicht flutend bis zur Achse, o ihr Ströme.
Elizarenkova
О сестры, прислушайтесь внимательно к восхвалителю!
Он приехал к вам издалека с обозом (и) колесницей.
Склонитесь хорошенько, станьте доступными для переправы.
О реки, (не доходите) до оси с (вашими) потоками.
Р е к и:
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ओ) हे विद्वान् पुरुषो ! आप लोग (कारवे) शिल्पीजन के लिये (स्वसारः) भगिनी के तुल्य वर्त्तमान अङ्गुलियों (स्रोत्याभिः) वा स्रोतों में होनेवाली गतियों से (सिन्धवः) नदियों के समान (अधोअक्षाः) नीचे को प्राप्त होती हुईं इन्द्रियों से युक्त (सुपाराः) सुन्दर पालन आदि कर्म करनेवाले (सु) (भवत) उत्तम प्रकार से हूजिये जो (अनसा) शकट और (रथेन) रथ से (दूरात्) दूर (वः) आप लोगों को (ययौ) प्राप्त होता है उसको (सु, शृणोत) उत्तम प्रकार सुनिये उसमें (नि) अत्यन्त (नमध्वम्) नम्र हूजिये ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो लोग दूसरे-दूसरे में प्रसन्न बहुत बातों को सुने हुए पुरुष, औरों से बनाए हुए शीघ्र चलनेवाले वाहनों को देख और वैसे ही बनाय के जलाशयों के आर-पार जाते हुए नम्र होवें, उनको जैसे स्रोता नदियों को, वैसे ऐश्वर्य्य गुण प्राप्त होते हैं ॥९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ओ विद्वांसो यूयं कारवे स्वसार इव स्रोत्याभिः सिन्धव इव अधोअक्षाः सुपाराः सुभवत योऽनसा रथेन दूराद्वो ययौ तं सुशृणोत तत्र निनमध्वम् ॥९॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ओ) सम्बोधने (सु) (स्वसारः) भगिनीवद्वर्त्तमाना अङ्गुलयः (कारवे) शिल्पिने (शृणोत) (ययौ) प्राप्नोति (वः) युष्मान् (दूरात्) (अनसा) शकटेन (रथेन) (नि) नितराम् (सु) (नमध्वम्) (भवत)। अत्र संहितायामिति दीर्घः। (सुपाराः) शोभनः पारः पालनादि कर्म येषान्ते (अधोअक्षाः) अधोऽर्वाचीना अक्षाः इन्द्रियाणि येषान्ते। अक्षा इति पदना०। निघं० ५। ३। (सिन्धवः) नद्यः (स्रोत्याभिः) स्रोतःसु भवाभिर्गतिभिः ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये परस्मिन्परस्मिन् प्रीता बहुश्रुता अन्यरचितानि शीघ्रगामीनि यानानि दृष्ट्वा तादृशानि निर्माय पाराऽवारौ गच्छन्तो नम्राः स्युस्तान् स्रोतांसि नदीरिवैश्वर्य्यगुणाः प्राप्नुवन्ति ॥९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. एकमेकांशी प्रीती करणारे, बहुश्रुत, इतरांनी तयार केलेल्या शीघ्र वाहनांना पाहून त्याप्रमाणे निर्मिती करून जलाशयाच्या आरपार जाताना जे नम्र असतात, जसे स्रोत नद्यांना मिळतात तसे त्यांना ऐश्वर्य प्राप्त होते. ॥ ९ ॥
10 आ ते - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
आ ते॑ कारो शृणवामा॒ वचां॑सि य॒याथ॑ दू॒रादन॑सा॒ रथे॑न ।
नि ते॑ नंसै पीप्या॒नेव॒ योषा॒ मर्या॑येव क॒न्या॑ शश्व॒चै ते॑ ॥
मूलम् ...{Loading}...
आ ते॑ कारो शृणवामा॒ वचां॑सि य॒याथ॑ दू॒रादन॑सा॒ रथे॑न ।
नि ते॑ नंसै पीप्या॒नेव॒ योषा॒ मर्या॑येव क॒न्या॑ शश्व॒चै ते॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वामित्रः
- ऋषिः - नद्यः ऋषिकाः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
आ꣡ ते कारो शृणवामा व꣡चांसि
यया꣡थ दूरा꣡द् अ꣡नसा र꣡थेन
नि꣡ ते नंसै पीपियाने꣡व यो꣡षा
म꣡र्यायेव कनि꣡या शश्वचइ꣡ ते
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
kāro ← kārú- (nominal stem)
{case:VOC, gender:M, number:SG}
śr̥ṇavāma ← √śru- (root)
{number:PL, person:1, mood:SBJV, tense:PRS, voice:ACT}
te ← tvám (pronoun)
{case:DAT, number:SG}
vácāṁsi ← vácas- (nominal stem)
{case:NOM, gender:N, number:PL}
ánasā ← ánas- (nominal stem)
{case:INS, gender:N, number:SG}
dūrā́t ← dūrá- (nominal stem)
{case:ABL, gender:M, number:SG}
ráthena ← rátha- (nominal stem)
{case:INS, gender:M, number:SG}
yayā́tha ← √yā- 1 (root)
{number:SG, person:2, mood:IND, tense:PRF, voice:ACT}
iva ← iva (invariable)
{}
naṁsai ← √nam- 1 (root)
{number:SG, person:1, mood:SBJV, tense:AOR, voice:MED}
ní ← ní (invariable)
{}
pīpyānā́ ← √pī- 1 (root)
{case:NOM, gender:F, number:SG, tense:PRF, voice:MED}
te ← tvám (pronoun)
{case:DAT, number:SG}
yóṣā ← yóṣā- (nominal stem)
{case:NOM, gender:F, number:SG}
iva ← iva (invariable)
{}
kanyā̀ ← kanyā̀- ~ kanī́n- (nominal stem)
{case:NOM, gender:F, number:SG}
máryāya ← márya- (nominal stem)
{case:DAT, gender:M, number:SG}
śaśvacaí ← √śvañc- (root)
{number:SG, person:1, mood:SBJV, tense:PRF, voice:MED}
te ← tvám (pronoun)
{case:DAT, number:SG}
पद-पाठः
आ । ते॒ । का॒रो॒ इति॑ । शृ॒ण॒वा॒म॒ । वचां॑सि । य॒याथ॑ । दू॒रात् । अन॑सा । रथे॑न ।
नि । ते॒ । नं॒सै॒ । पी॒प्या॒नाऽइ॑व । योषा॑ । मर्या॑यऽइव । क॒न्या॑ । श॒श्व॒चै । त॒ इति॑ ते ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- te ← tvad
- [noun], genitive, singular
- “you.”
- kāro ← kāru
- [noun], vocative, singular, masculine
- “poet; singer.”
- śṛṇavāmā ← śru
- [verb], plural, Present conjunctive (subjunctive)
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- vacāṃsi ← vacas
- [noun], accusative, plural, neuter
- “statement; command; speech; words; advice; word; voice.”
- yayātha ← yā
- [verb], singular, Perfect indicative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- dūrād ← dūrāt ← dūra
- [noun], ablative, singular, neuter
- “distance; distance; farness.”
- anasā ← anas
- [noun], instrumental, singular, neuter
- “cart; anas [word].”
- rathena ← ratha
- [noun], instrumental, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- ni
- [adverb]
- “back; down.”
- te ← tvad
- [noun], dative, singular
- “you.”
- naṃsai ← nam
- [verb], singular, Aorist conj./subj.
- “bow; bend; condescend; worship; bend; lower.”
- pīpyāneva ← pīpyānā ← pyā
- [verb noun], nominative, singular
- “swell; abound; swell.”
- pīpyāneva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- yoṣā
- [noun], nominative, singular, feminine
- “woman; puppet; daughter.”
- maryāyeva ← maryāya ← marya
- [noun], dative, singular, masculine
- “young buck; boyfriend.”
- maryāyeva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- kanyā
- [noun], nominative, singular, feminine
- “girl; daughter; kanyā; virgin; Aloe perfoliata; Aloe Indica; female child; kanyā [word]; burn plant.”
- śaśvacai ← _ ← √_
- [?]
- “_”
- te ← tvad
- [noun], dative, singular
- “you.”
सायण-भाष्यम्
नद्यः पूर्वं विश्वामित्रवाक्यं प्रत्याख्यायानयर्चा तस्य वाक्यमाशुश्रुवुः । कारो स्तोत्रं कुर्वाण हे विशावित्र ते तव वचांसीमानि वाक्यान्या शृणवाम । षृणुमः । तव समीहितं प्रयोजन कुर्म इत्यर्थः । अनसा शकटेन रथेन च सह ययाथ । यतो दूरादागतोऽसि । वयं च ते त्वदर्थं नि नंस्यै । नीचैर्नमाम । प्रत्येकविवक्षयात्रैकवचनम् । रथेन गन्तुं गाधोदका भवामेत्यर्थः । तत्र दृष्टान्तः । पीप्यानेव योषा । पीप्याना पुत्रं स्तनं पाययन्ती योशा माता यथा प्रह्वीभवति । दृष्टान्तान्तरम् । यथा कन्या युवतिर्मर्यायेव मनुश्याय पित्रे भ्रात्रे वा शश्वचै परिषजनाय नम्रा भवति तद्वत्ते त्वदर्थं प्रह्वीभवादुः । ते इति पुनरुक्तिरादरार्थम् । एतामृचं यास्क एवं व्याचष्टे । आशृणवाम ते कारो वचनानि याहि दूरादनसा च रथेन च निनमाम ते पाययामानेव योषा पुत्रं मर्यायेव कन्या परिष्वजनाय निनमा इति वा । नि. २-२७ ॥ इति । कारो । सम्बुद्धौ शाकल्यस्येतौ । पा. १-१-१६ । इति प्रगृह्यसञ्ज्ञा । शृणवाम । श्रु श्रवण इत्यस्य लोट्याडुत्तमस्य पिच्चेत्याडागमः । पित्त्वाद्गुनः । निघातः । ययाथ । या प्रापण इत्यस्य भुतमात्रे लिटि थल्येकाच उपदेशेऽनुदात्तादितीट् प्रतिषेधः । लित्स्वरः । अनसा । सहार्थे तृतीया । नंस्यै । णमु प्रह्वत्व इत्यस्य लेट्युत्तमे लेटि सिब्बहुलमिति सिप् । वैतोऽन्यत्रेत्यैकारादेशः । निघातः । पीप्यानेव । पीङ् पान इत्यस्यान्तर्भावितण्यर्थस्य लिटि कानचि रूपम् । चित्स्वरः । योषा । यु मिश्रणे । वृतॄवदिहनीत्यादिना । उ. ३-६२ । सप्रत्ययः । यौतीति योषा । वृषादित्वादाद्युदात्तः । शश्वचै । श्वन्ज परिष्वङ्ग इत्यस्मात्सम्पदादिलक्षणो भावे क्विप् । पृषोदरादित्वादिष्टरूपसिद्धिरन्तोदात्तश्च ॥ १० ॥
Wilson
English translation:
“The rivers speak: Hymner, we hear your words, that you have come from afar with a wagon and chariot; we bow down before you; like a woman nursing (her child), like a maiden bending to embrace a man, (so will we do) for you.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
For you: te is repeated at the end of the line; it is repeated out of respect, te iti punaruktir ādarārtham
Jamison Brereton
[Rivers:] We will listen to your words, bard. You have driven from afar with wagon and chariot.
I [=one river] will bow down to you like a young woman swollen (with milk, to her infant), (while) I [=other river] will bend to you like a maiden to her cavalier.
Jamison Brereton Notes
Although the two rivers refer to themselves collectively in the 1st pl. in ab, the second hemistich consists of two contrasting statements in the 1st sg., each presumably made by one of the rivers. This balanced contrast accounts for the accent on the 2nd verb śaśvacaí.
Griffith
Yea, we will listen to thy words, O singer. With wain and car from far away thou comest.
Low, like a nursing mother, will I bend me, and yield me as a maiden to her lover.
Geldner
Wir wollen deinen Worten Gehör schenken, o Dichter. Du bist mit Wagentroß und Streitwagen aus der Ferne gekommen. Ich will mich dir neigen wie die milchgeschwellte Frau zu ihrem Kinde, während ich dir nachgeben will, wie das Mädchen ihrem Liebsten.
Grassmann
»Wir wollen achten deiner Wort’, o Dichter, du kamst von ferne mit beladnem Wagen; Dir neig’ ich mich wie eine üpp’ge Buhle, wie ihrem Mann die Braut ergeb’ ich dir mich.«
Elizarenkova
Мы послушаемся, о восхвалитель, твоих слов.
Ты приехал издалека с обозом (и) колесницей.
Я хочу склониться к тебе, как женщина, набухшая от молока (- к младенцу),
Я хочу уступить тебе, как девушка – молодому мужчине.
Вишвамитра:
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (कारो) शिल्प विद्याओं में चतुर ! (ते) आपके (वचांसि) विद्या के प्राप्त करानेवाले वचनों को (अनसा) शकट और (रथेन) रथ से (दूरात्) दूर से आपके हम लोग (आ) सब प्रकार (शृणवाम) सुनैं ओर जैसे आप हम लोगों को (ययाथ) प्राप्त होवैं वैसे हम लोग आपको प्राप्त होवैं जो आप (पीप्यानेव) विद्या के वृद्ध दो पुरुषों के सदृश (नि, नंसै) नमस्कार करैं (ते) आपके लिये हम लोग भी नम्र होवैं (योषा) स्त्री (मर्यायेव) जैसे पुरुष के लिये और (कन्या) कन्या (शश्वचै) प्रीति से मिलने के लिये वैसे (ते) आपके लिये हम लोग अभिलाषा करैं ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो लोग दूर से आय के विद्वानों के समीप से अनेक प्रकार की विद्याओं को प्राप्त करके नम्र होते हैं, वे विद्यावृद्ध होकर जैसे पतिव्रता स्त्री पति और कन्या अभीष्ट वर को वैसे विद्या को प्राप्त होके आनन्दित होते हैं ॥१०॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे कारो ते तव वचांस्यानसा रथेन दूरादागत्य वयमाशृणवाम यथा त्वमस्मान् ययाथ तथा वयं त्वां प्राप्नुयाम। यस्त्वं पीप्यानेव नि नंसै ते तुभ्यं वयमपि नमाम योषा मर्यायेव कन्या शश्वचै इव ते तुभ्यं वयमभिलषेम ॥१०॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) समन्तात् (ते) तव (कारो) शिल्पविद्यासु कुशल (शृणवाम) अत्र संहितायामिति दीर्घः। (वचांसि) विद्याप्रज्ञापकानि वचनानि (ययाथ) प्राप्नुयाः (दूरात्) (अनसा) (रथेन) (नि) (ते) तव (नंसैः) नमेः (पीप्यानेव) विद्यावृद्धाविव (योषा) (मर्यायेव) यथा पुरुषाय (कन्या) (शश्वचै) परिष्वङ्गाय (ते) तुभ्यम् ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारः। ये दूरादागत्य विदुषां सकाशाद्विविधा विद्याः प्राप्य नम्रा भवन्ति ते विद्यावृद्धाः सन्तः पतिव्रता स्त्री पतिमिव कन्याऽभीष्टं वरमिव विद्यां प्राप्याऽऽनन्दन्ति ॥१०॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जे लोक दूरदूरच्या स्थानाहून आलेल्या विद्वानांकडून अनेक प्रकारच्या विद्या प्राप्त करून नम्र होतात ते विद्यावृद्ध होतात. जशी पतिव्रता स्त्री पतीला व कन्या अभीष्ट वराला प्राप्त करते तसे विद्या प्राप्त करून ते आनंदित होतात. ॥ १० ॥
11 यदङ्ग त्वा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
यद॒ङ्ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः ।
अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नाम् ॥
मूलम् ...{Loading}...
यद॒ङ्ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः ।
अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नाम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - नद्यः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
य꣡द् अङ्ग꣡ त्वा भरताः꣡ संत꣡रेयुर्
गव्य꣡न् ग्रा꣡म इषित꣡ इ꣡न्द्रजूतः
अ꣡र्षाद् अ꣡ह प्रसवः꣡ स꣡र्गतक्त
आ꣡ वो वृणे सुमतिं꣡ यज्ञि꣡यानाम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
aṅgá ← aṅgá (invariable)
{}
bharatā́ḥ ← bharatá- (nominal stem)
{case:NOM, gender:M, number:PL}
saṁtáreyuḥ ← √tr̥̄- 1 (root)
{number:PL, person:3, mood:OPT, tense:PRS, voice:ACT}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
gavyán ← √gavy- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
grā́maḥ ← grā́ma- (nominal stem)
{case:NOM, gender:M, number:SG}
índrajūtaḥ ← índrajūta- (nominal stem)
{case:NOM, gender:M, number:SG}
iṣitáḥ ← √iṣ- 1 (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
áha ← áha (invariable)
{}
árṣāt ← √arṣ- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
prasaváḥ ← prasavá- (nominal stem)
{case:NOM, gender:M, number:SG}
sárgataktaḥ ← sárgatakta- (nominal stem)
{case:NOM, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
sumatím ← sumatí- (nominal stem)
{case:ACC, gender:F, number:SG}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
vr̥ṇe ← √vr̥- ~ vr̥̄- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
yajñíyānām ← yajñíya- (nominal stem)
{case:GEN, gender:M, number:PL}
पद-पाठः
यत् । अ॒ङ्ग । त्वा॒ । भ॒र॒ताः । स॒म्ऽतरे॑युः । ग॒व्यन् । ग्रामः॑ । इ॒षि॒तः । इन्द्र॑ऽजूतः ।
अर्षा॑त् । अह॑ । प्र॒ऽस॒वः । सर्ग॑ऽतक्तः । आ । वः॒ । वृ॒णे॒ । सु॒ऽम॒तिम् । य॒ज्ञिया॑नाम् ॥
Hellwig Grammar
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- aṅga
- [adverb]
- “in truth; aṅga [word]; entirely; merely.”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- bharatāḥ ← bharata
- [noun], nominative, plural, masculine
- “Bharata; Bharata; Bhārata; Bharata; Bharata; actor.”
- saṃtareyur ← saṃtareyuḥ ← saṃtṛ ← √tṛ
- [verb], plural, Present optative
- “traverse.”
- gavyan ← gavyat
- [noun], nominative, singular, masculine
- grāma ← grāmaḥ ← grāma
- [noun], nominative, singular, masculine
- “village; grāma [word]; group; battalion; club; Hindu gamut; troop; multitude; crowd; kin; collection; people.”
- iṣita ← iṣitaḥ ← iṣay ← √iṣ
- [verb noun], nominative, singular
- indrajūtaḥ ← indra
- [noun], masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- indrajūtaḥ ← jūtaḥ ← jū
- [verb noun], nominative, singular
- “animate; encourage; impel; inspire.”
- arṣād ← _ ← √_
- [?]
- “_”
- aha
- [adverb]
- “aha [word]; indeed.”
- prasavaḥ ← prasava
- [noun], nominative, singular, masculine
- “stimulation.”
- sargatakta ← sarga
- [noun], masculine
- “Creation; metempsychosis; discharge; torrent; birth; undertaking.”
- sargatakta ← taktaḥ ← tak
- [verb noun], nominative, singular
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vo ← vaḥ ← tvad
- [noun], accusative, plural
- “you.”
- vṛṇe ← vṛ
- [verb], singular, Present indikative
- “choose; ask.”
- sumatiṃ ← sumatim ← sumati
- [noun], accusative, singular, feminine
- “benevolence; favor; Sumati.”
- yajñiyānām ← yajñiya
- [noun], genitive, plural, feminine
- “sacrificial; divine; devoted.”
सायण-भाष्यम्
विश्वामित्रो नदीः प्रत्युवाच । अङ्गेत्यामन्त्रणे । हे नद्यो यद्यस्माद्युष्माभिरुत्तितीर्षोर्ममोत्तरणमभ्यनुज्ञातं तस्माद्भरता भरतकुलजा मदीयाः सर्वे त्वा परस्परमेकतामापन्नां नदीं त्वां सन्तरेयुः । स्म्यगुत्तीर्णा भवेयुः । तदेव विशिनष्टि । गव्यन् गा उदकानि तरीतुमिच्छन्निषितस्त्वयाभ्यनुज्ञात इन्द्रजूतो युश्माकं प्रवर्तकेनेन्द्रेण च प्रेरितो ग्रामो भरतानां सङ्घोऽर्षात् । सन्तरेत् । यतः सर्गतक्तो गमनाय प्रवृत्तः प्रसवस्तेषामुद्योगोऽह पूर्वं युष्माभिरनुज्ञातः । अहं तु यज्ञयानां यज्ञार्हाणां वो युश्माकं सुमतिं शोभनां स्तुतिमावृणे । सर्वतः सम्भजे । भरताः । भरतशब्दादुत्सादित्वादञ् । तस्य यञञोश्चेति लुक् । अतच् प्रत्ययस्वरः । सन्तरेयुः । तरतेर्लिङि जुसि रूपम् । झेर्लसार्वधातुकस्वरे धातुस्वरः । तिङि चोदात्तवतीति गतेर्निघातः । गव्यन् । गा आत्मन इच्छन् । सुपः क्यच् । एकादेशस्वरः । ग्रामः । ग्रसतेरा च । उ. १-१४२ । इति मन्प्रत्यय आकारादेशश्च । नित्स्वरः । इन्द्रजूतः । जू इति सौत्रो धातुर्गत्यर्थः । श्र्युकः कितीति निश्ठायामिट् प्रतिषेधः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । अर्षात् । ऋ गतावित्यस्य लेटि तिपि सिब्बहुलमिति सिप् । लेटोऽडागमः । एकाच इतीट् प्रतिषेधः । गुणः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः वृणे । वृङ् सम्भक्तावित्यस्य लटि रूपम् । यज्ञियानां यज्ञ्र्त्विग्भ्यां घखञाविति घप्रत्ययः । प्रत्ययस्वरः ॥ ११ ॥
Wilson
English translation:
“Viśvāmitra speaks: (Since), rivers, (you have allowed me to cross), so may the Bharatas pass over (your united stream); may the troop desiring to cross the water, permitted (by you), and impelled by Indra, pass; then let the course appinted for your going (be resumed); I have recourse to the favour of you who are worthy of adoration.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The Bharatas: said to be the same lineage as Viśvāmitra’s: bharakulajā madiyāḥ sarve; perhaps this means, those who were the bearers of Viśvāmitra’s goods and chattels; Mahābhārata, Ādi Parva 5.3734 cites Vasiṣṭha as the family priest of the Bharatas
Jamison Brereton
[Viśvāmitra:] When the Bharatas should really have crossed you entirely—the horde seeking cattle, propelled, sped by Indra— then certainly your forward thrust, launched in a surge, will rush
(again). I wish for the favor of you who deserve the sacrifice.
Jamison Brereton Notes
As in the immediately preceding hymn III.32.9-10, the poet here seems to be trying to express verbal nuances that are not coded systematically in the Vedic verbal system, in particular another variety of anteriority. Here the sequence of moods is unusual: pres. optative in the subord. cl. (saṃtáreyuḥ), pres. subjunctive in the main cl. (árṣāt). With the optative he seems to be aiming at a future perfect (“will/would have crossed”) whose prospective action precedes that of the main verb, namely the subjunctive referring to future time. Although I have not examined the entire RV with this in mind, these experiments in anteriority seem confined to – or at least especially pronounced in – the work of this poet. Note also that the poet makes no attempt to generate an opt. to the pf. tatāra or to use the already existing pf. opt.
tuturyā́- (RV 5x). This provides further evidence, if more were needed, against Dahl’s claim that the pf. opt. denotes “epistemic possibility and anterior aspect” (Time, Tense and Aspect, p. 402 and in general pp. 392-402). If this were a stable function of the pf. opt., surely Viśvāmitra would have availed himself of that formation.
The vs. reprises much of the vocabulary from earlier in the hymn: iṣitá índrajūtaḥ is an elaboration on índreṣita- in 2a; the oft-repeated prasavá- returns again in the expression prasaváḥ sárgataktaḥ repeated from 4c.
Griffith
Soon as the Bharatas have fared across thee, the warrior band, urged on and sped by Indra,
Then let your streams flow on in rapid motion. I crave your favour who deserve our worship.
Geldner
Wenn die Bharata´s dich wirklich überschritten haben werden, der auf Rinderbeute ausziehende Heerbann, zur Eile getrieben, von Indra angefeuert, dann soll euer Galopp pfeilschnell dahinschießen. Die Gunst erbitte ich von euch, den Verehrungswürdigen.
Grassmann
Wenn nun das Heer der Bharater voll Kampflust beeilt von Indra schnell dich hat durchschritten, Dann schiesse vor die pfeilgeschwinde Strömung, um diese Gnade fleh’ ich euch, ihr hehren.
Elizarenkova
Когда же, вправду, через тебя переправятся Бхараты,
Отряд, ищущий коров, посланный (и) вдохновленный Индрой,
Пусть (снова) ринется (твое) течение, устремленное в (едином) порыве!
Я хочу милости от вас, достойных жертв.
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अङ्ग) मित्र ! (यत्) जिस (त्वा) आपको (भरताः) सबके धारण वा पोषण करनेवाले (सन्तरेयुः) संतरे अर्थात् आपके स्वभाव से पार हो वह (ग्रामः) मनुष्यों के समूह के समान (इषितः) प्रेरणा को प्राप्त (इन्द्रजूतः) बिजुली के सदृश प्रताप और (प्रसवः) अत्यन्त ऐश्वर्य्ययुक्त (सर्गतक्तः) जल के संकोच करनेवाले (गव्यन्) गौ के तुल्य आचरण करते हुए आप (अह) ग्रहण करने में (अर्थात्) प्राप्त होवैं वा हे विद्वानो ! जैसे मैं (यज्ञियानाम्) यज्ञ के सिद्ध करनेवाले (वः) आप लोगों की (सुमतिम्) उत्तम बुद्धि को (आ) सब प्रकार (वृणे) स्वीकार करता हूँ, वैसे आप लोग मेरी बुद्धि को स्वीकार करिये ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वान् लोग विद्या के पार जाय अर्थात् सम्पूर्ण विद्याओं को पढ़ के बुद्धिमान् होते हैं, वैसे और लोग भी हों, ऐसा करने से सम्पूर्ण जन दुःख के पार जाय अर्थात् दुःख को उल्लङ्घन करके सुखी होवैं ॥११॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अङ्ग ! यद्यं त्वा भरताः सन्तरेयुः स ग्राम इषित इन्द्रजूतः प्रसवः सर्गतक्तो गव्यन् भवानहार्षात्। हे विद्वांसो यथाहं यज्ञियानां वः सुमतिमावृणे तथा यूयं मम प्रज्ञां स्वीकुरुत ॥११॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) यम् (अङ्ग) मित्र (त्वा) त्वाम् (भरताः) सर्वेषां धर्त्तारः पोषकाः (सन्तरेयुः) (गव्यन्) गौरिवाचरन् (ग्रामः) मनुष्यसमूह इव (इषितः) प्रेरितः (इन्द्रजूतः) इन्द्रो विद्युदिव प्रतापयुक्तः (अर्षात्) प्राप्नुयात् (अह) विनिग्रहे (प्रसवः) प्रकृष्टैश्वर्य्यः (सर्गतक्तः) जलस्य संकोचकः। सर्ग इत्युदकना०। निघं० १। १२। (आ) समन्तात् (वः) युष्माकम् (वृणे) स्वीकुर्वे (सुमतिम्) शोभनां प्रज्ञाम् (यज्ञियानाम्) यज्ञस्य साधकानाम् ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा विद्वांसो विद्यापारं गत्वा प्राज्ञा जायन्ते तथेतरे मनुष्या अपि भवन्तु एवं कृते सर्वे दुःखान्तं गत्वा सुखिनः स्युः ॥११॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे विद्वान लोक संपूर्ण विद्या शिकून बुद्धिमान होतात तसे इतर लोकांनीही व्हावे. असे करण्याने संपूर्ण लोकांचे दुःख नाहीसे होते व ते सुखी होतात. ॥ ११ ॥
12 अतारिषुर्भरता गव्यवः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अता॑रिषुर्भर॒ता ग॒व्यवः॒ समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीना॑म् ।
प्र पि॑न्वध्वमि॒षय॑न्तीः सु॒राधा॒ आ व॒क्षणाः॑ पृ॒णध्वं॑ या॒त शीभ॑म् ॥
मूलम् ...{Loading}...
अता॑रिषुर्भर॒ता ग॒व्यवः॒ समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीना॑म् ।
प्र पि॑न्वध्वमि॒षय॑न्तीः सु॒राधा॒ आ व॒क्षणाः॑ पृ॒णध्वं॑ या॒त शीभ॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - नद्यः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अ꣡तारिषुर् भरता꣡ गव्य꣡वः स꣡म्
अ꣡भक्त वि꣡प्रः सुमतिं꣡ नदी꣡नाम्
प्र꣡ पिन्वध्वम् इष꣡यन्तीः सुरा꣡धा
आ꣡ वक्ष꣡णाः पृण꣡ध्वं यात꣡ शी꣡भम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
átāriṣuḥ ← √tr̥̄- 1 (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}
bharatā́ḥ ← bharatá- (nominal stem)
{case:NOM, gender:M, number:PL}
gavyávaḥ ← gavyú- (nominal stem)
{case:NOM, gender:M, number:PL}
sám ← sám (invariable)
{}
ábhakta ← √bhaj- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:MED}
nadī́nām ← nadī́- (nominal stem)
{case:GEN, gender:F, number:PL}
sumatím ← sumatí- (nominal stem)
{case:ACC, gender:F, number:SG}
vípraḥ ← vípra- (nominal stem)
{case:NOM, gender:M, number:SG}
iṣáyantīḥ ← √iṣ- 1 (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:ACT}
pinvadhvam ← √pinv- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:MED}
prá ← prá (invariable)
{}
surā́dhāḥ ← surā́dhas- (nominal stem)
{case:NOM, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
pr̥ṇádhvam ← √pr̥̄- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:MED}
śī́bham ← śī́bham (invariable)
{}
vakṣáṇāḥ ← vakṣáṇā- (nominal stem)
{case:ACC, gender:F, number:PL}
yātá ← √yā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
पद-पाठः
अता॑रिषुः । भ॒र॒ताः । ग॒व्यवः॑ । सम् । अभ॑क्त । विप्रः॑ । सु॒ऽम॒तिम् । न॒दीना॑म् ।
प्र । पि॒न्व॒ध्व॒म् । इ॒षय॑न्तीः । सु॒ऽराधा॑ । आ । व॒क्षणाः॑ । पृ॒णध्व॑म् । या॒त । शीभ॑म् ॥
Hellwig Grammar
- atāriṣur ← atāriṣuḥ ← tṛ
- [verb], plural, Athematic is aor. (Ind.)
- “traverse; overcome; float; rescue; reach; satisfy.”
- bharatā ← bharatāḥ ← bharata
- [noun], nominative, plural, masculine
- “Bharata; Bharata; Bhārata; Bharata; Bharata; actor.”
- gavyavaḥ ← gavyu
- [noun], nominative, plural, masculine
- sam
- [adverb]
- “sam; together; together; saṃ.”
- abhakta ← bhaj
- [verb], singular, Athematic s aor. (Ind.)
- “eat; enjoy; enter (a state); worship; love; flee; possess; fall to one’s share; partake; share; get; approach; love; use.”
- vipraḥ ← vipra
- [noun], nominative, singular, masculine
- “Brahmin; poet; singer; priest; guru; Vipra.”
- sumatiṃ ← sumatim ← sumati
- [noun], accusative, singular, feminine
- “benevolence; favor; Sumati.”
- nadīnām ← nadī
- [noun], genitive, plural, feminine
- “river; nadī; nadī [word]; Premna spinosa Roxb..”
- pra
- [adverb]
- “towards; ahead.”
- pinvadhvam ← pinv
- [verb], plural, Present imperative
- “swell; swell; overflow; abound.”
- iṣayantīḥ ← iṣay ← √iṣ
- [verb noun], nominative, plural
- surādhā ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- surādhā ← rādhāḥ ← rādhā
- [noun], nominative, plural, feminine
- “Rādhā.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vakṣaṇāḥ ← vakṣaṇā
- [noun], accusative, plural, feminine
- “abdomen; udder; inside.”
- pṛṇadhvaṃ ← pṛṇadhvam ← pṛṇ
- [verb], plural, Present imperative
- “satisfy.”
- yāta ← yā
- [verb], plural, Present imperative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- śībham
- [adverb]
सायण-भाष्यम्
गव्यवो गा आत्मन इच्छन्तो भरता भरतकुलजाः सर्वेऽतारिषुः । तां नदीं समतरन् । विप्रो मेधावी विश्वामित्रो नदीनां सुमतिं शोभनां स्तुतिं समभक्त । समभजत । यूयं तु यथा पूर्वमिषयन्तीः कुल्यादिद्वारान्नं कुर्वाणा अत एव सुराधाः शोभनधनोपेता यूयं वक्षणाः कृत्रिमसरितः कुल्याः प्र पिन्वध्वम् । प्रकर्षेण तर्पयत । आ पृणध्वम् । ताः सर्वतः पूरयत च । शीभं शीघ्रं यात । गच्छत च ॥ अतारिषुः । तॄ प्लवनतरणयोरित्यस्य लुङे सिचि वृद्धिः परस्मैपदेष्विति वृद्धिः । अडागमस्वरः । गव्यवः । सुपः क्यच् । क्याच्छन्दसीत्युप्रत्ययः । तस्य स्वरः । अभक्त । भज सेवायामित्यस्य लुङे सिचो झलो झलीति लोपः । सादादित्वादनिघातः । पिन्वध्वम् । पिविसेचन इत्यस्य लोटि रूपम् । निघातः । इषयन्तीः । इषं कुर्वत्यः । तत्करोतीति णिच् । णाविष्ठवत्प्रातिपदिकस्येतीष्थवद्भावाट्टेरिति टिलोपः । वा छन्दसीति सवर्णदीर्घः । प्रत्ययस्वरः । पृणध्वम् । पृण प्रीणने । लोटि रूपम् । व्य्व्त्ययेनात्मनेपदम् । व्याक्यभेदादनिघातः । यात । या प्रापण इत्यस्य लोटि रूपम् । आत्रापि न निघातः । शीभम् । शीघृ कत्थने । श्लाघ्यतेऽनेन तद्वानिति करणे घञ् । ञित्स्वरः ॥ १२ ॥
Wilson
English translation:
“The Bharatās seeking cattle passed over; the sage enjoyed the favour of the rivers; streams dispensing food, productive of wealth, spread abundance, fill (your beds), flow swiftly.”
Jamison Brereton
[Viśvāmitra:] The cattle-seeking Bharatas have entirely crossed; the poet has shared in the favor of the rivers.
Swell forth, nurturing, very generous; fill your bellies; drive quickly.
Jamison Brereton Notes
The prospective action expressed by the opt. saṃtáreyuḥ in 11a is announced as completed by the aor. átāriṣuḥ … sám ‘they have crossed’, and the poet urges the rivers to flow again with a sequence of imperatives, elaborating on the subj. árṣāt in 11c.
Griffith
The warrior host, the Bharatas, fared over the singer won the favour of the Rivers.
Swell with your billows, hasting, pouring riches. Fill full your channels, and roll swiftly onward.
Geldner
Die auf Rinderbeute ausziehenden Bharata´s sind hinübergesetzt; der Redekundige ist der Gunst der Flüsse teilhaft geworden. Schwellet an, erlabend, gabenreich! Füllet eure Euter an, gehet schnell!
Grassmann
Die Bharater voll Kampflust sind hinüber, der Ströme Gunst gewann für sich den Sänger; Nun schwellet an, nun wachset schnell vollendend, die Bäuche füllet, eilet schnellen Ganges.
Elizarenkova
Бхараты, ищущие коров, переправились.
Вдохновенный вкусил милость рек.
Набухайте, освежая, принося прекрасные дары!
Наполняйте себе утробу! Быстро двигайтесь!
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (गव्यवः) अपनी उत्तम शिक्षायुक्त वाणी की इच्छा करने तथा (भरताः) धारण और पोषण करनेवाले नौका आदि से (नदीनाम्) नदियों के सदृश वर्त्तमान पढ़ी हुई स्त्रियों के ज्ञानप्रवाहों को (अतारिषुः) तरैं, जैसे (सुराधाः) उत्तम धनयुक्त (विप्रः) बुद्धिमान् पुरुष (सुमतिम्) उत्तम बुद्धि को (सम्, अभक्त) अच्छे प्रकार सेवन करे और जैसे (वक्षणाः) बहती हुईं नदियाँ और बहती हैं वैसे (इषयन्तीः) अन्न को सिद्ध करनेवाली स्त्रियों को (प्र, पिन्वध्वम्) सेवन करो, सबका (आ) (पृणध्वम्) पालन करो और उत्तम गुणों को (शीभम्) शीघ्र (यात) प्राप्त होओ ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि नदी और समुद्र आदि जलाशयों को विद्वानों के सदृश पार होके सुख का शीघ्र सेवन करें ॥१२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यथा गव्यवो भरता नौकादिना नदीनां प्रवाहानतारिषुर्यथा सुराधा विप्रः सुमतिं समभक्त यथा वक्षणा वहन्ति तथेषयन्तीः प्रपिन्वध्वं सर्वानापृणध्वं शुभगुणान् शीभं यात ॥१२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अतारिषुः) तरन्तु (भरताः) धारकपोषकाः (गव्यवः) आत्मनो गां सुशिक्षितां वा वाचमिच्छवः (सम्) (अभक्त) सम्यग्भजेत (विप्रः) मेधावी (सुमतिम्) श्रेष्ठां बुद्धिम् (नदीनाम्) सरितामिव वर्त्तमानानां विदुषीणाम् (प्र) (पिन्वध्वम्) सेवध्वम् (इषयन्तीः) इषमन्नं कुर्वन्त्यः (सुराधः) शोभनं राधो यस्य सः (आ) (वक्षणाः) वहमाना नद्यः (पृणध्वम्) पावयध्वम् (यात) प्राप्नुत (शीभम्) क्षिप्रम्। शीभमिति क्षिप्रना०। निघं० २। १५ ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्या नदीसमुद्रादीन् जलाशयान् विद्वद्वत्प्रतीर्य्य सुखं सद्यः सेवन्ताम् ॥१२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे विद्वान लोक नदी व समुद्र इत्यादी जलशयातून (नौकांद्वारे) तरून जातात तसे माणसांनी उत्तम बुद्धी, शुभ गुण प्राप्त करून सुखी व्हावे. ॥ १२ ॥
13 उद्व ऊर्मिः - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
उद्व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत ।
मादु॑ष्कृतौ॒ व्ये॑नसा॒घ्न्यौ शून॒मार॑ताम् ॥
मूलम् ...{Loading}...
उद्व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत ।
मादु॑ष्कृतौ॒ व्ये॑नसा॒घ्न्यौ शून॒मार॑ताम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - नद्यः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - अनुष्टुप्
Thomson & Solcum
उ꣡द् व ऊर्मिः꣡ श꣡म्या हन्तु
आ꣡पो यो꣡क्त्राणि मुञ्चत
मा꣡दुष्कृतौ वि꣡एनसा
अघ्नियउ꣡ शू꣡नम् आ꣡रताम्
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular;; epic anuṣṭubh (424)
popular;; epic anuṣṭubh (424)
popular;; epic anuṣṭubh (424)
popular;; epic anuṣṭubh (424)
Morph
hantu ← √han- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
śámyāḥ ← śámī- (nominal stem)
{case:ABL, gender:F, number:SG}
ūrmíḥ ← ūrmí- (nominal stem)
{case:NOM, gender:M, number:SG}
út ← út (invariable)
{}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
ā́paḥ ← áp- (nominal stem)
{case:VOC, gender:F, number:PL}
muñcata ← √muc- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
yóktrāṇi ← yóktra- (nominal stem)
{case:NOM, gender:N, number:PL}
áduṣkr̥tau ← áduṣkr̥t- (nominal stem)
{case:NOM, gender:M, number:DU}
mā́ ← mā́ (invariable)
{}
vyènasā ← vyènas- (nominal stem)
{case:NOM, gender:M, number:DU}
ā́ ← ā́ (invariable)
{}
aghnyaú ← aghnyá- (nominal stem)
{case:NOM, gender:M, number:DU}
aratām ← √r̥- 1 (root)
{number:DU, person:3, mood:INJ, tense:AOR, voice:ACT}
śū́nam ← śū́na- (nominal stem)
{case:NOM, gender:N, number:SG}
पद-पाठः
उत् । वः॒ । ऊ॒र्मिः । शम्याः॑ । ह॒न्तु॒ । आपः॑ । योक्त्रा॑णि । मु॒ञ्च॒त॒ ।
मा । अदुः॑ऽकृतौ । विऽए॑नसा । अ॒घ्न्यौ । शून॑म् । आ । अ॒र॒ता॒म् ॥
Hellwig Grammar
- ud
- [adverb]
- “up.”
- va ← vaḥ ← tvad
- [noun], genitive, plural
- “you.”
- ūrmiḥ ← ūrmi
- [noun], nominative, singular, feminine
- “wave; billow.”
- śamyā ← śamyāḥ ← śamyā
- [noun], accusative, plural, feminine
- “stick; peg.”
- hantv ← hantu ← han
- [verb], singular, Present imperative
- “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”
- āpo ← āpaḥ ← ap
- [noun], vocative, plural, feminine
- “water; body of water; water; ap [word]; juice; jala.”
- yoktrāṇi ← yoktra
- [noun], accusative, plural, neuter
- muñcata ← muc
- [verb], plural, Present imperative
- “liberate; emit; get rid of; shoot; release; put; tousle; secrete; fill into; shoot; spill; lose; ejaculate; exclude; free; remove; loosen; let go of; add; shed; want; save; defecate; heal; fart; open; abandon; discard; precipitate; reject; lay; unleash; exhale; discharge.”
- māduṣkṛtau ← mā
- [adverb]
- “not.”
- māduṣkṛtau ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- māduṣkṛtau ← duṣkṛtau ← duṣkṛt
- [noun], nominative, dual, masculine
- “wicked.”
- vyenasāghnyau ← vyenasā ← vyenas
- [noun], nominative, dual, masculine
- vyenasāghnyau ← aghnyau ← aghnya
- [noun], nominative, dual, masculine
- “bull.”
- śūnam ← śūna
- [noun], accusative, singular, neuter
- “lack; absence.”
- āratām ← ārch ← √ṛch
- [verb], dual, Aorist imperative
- “enter (a state).”
सायण-भाष्यम्
पूर्वमुत्तितीषुर्विश्वामित्रो नदीरुक्त्वाधुनोत्तितीर्षुः पुनराह । हे नद्यो वो युष्माक् ऊर्मिः तरंगः शम्या युगकीला युग्यकण्ठपार्श्वादिसंलग्ना रज्जव उदूर्ध्वं यथा भवंति तथा हंतु । गच्छतु । स तरंगो रज्जूनामधो गच्छत्वित्यभिप्रायः। तथा हे आपो यूयं योक्त्राणि ता रज्जूर्मुंचत । यथा न स्पृशंति तथा यांत्वित्यभिप्रायः । व्येनसा विगतपापे अत एवादुष्कृतौ कल्याणकर्मकारिण्यौ अघ्न्यावघ्न्ये न केनापि तिरस्करणीये विपाट्छुतुद्र्यौ शूनं समृद्धिं मारतां । आगच्छतां। एवं विश्वामित्रो नदीः स्तुत्वा ताभिरनुज्ञातोऽतरदिति ॥ ऊर्मिः। ऋ गतौ। अर्तेरूच्चेति मिप्रत्ययः । ऊरित्ययमादेशो धातोः । ऋच्छतीत्यूर्मिः । प्रत्ययस्वरः । शम्याः । शमु उपशमे ॥ पोरदुपधादिति यत्प्रत्ययः। यतोऽनाव इत्याद्युदात्तत्वं । हंतु । हन हिंसागत्योरित्यस्य लोटि रूपं । निघातः । योक्त्राणि । युजिर योगे । करणे दाम्नीशसयुयुजेत्यादिना द्रन्प्रत्ययः । नित्स्वरः । मुंचत । मुच्लृ मोक्षणे । निघातः । अदुष्कृतौ । इसुसोः सामर्थ्य इति विसर्जनीयस्य षत्वं । व्येनसा । बहुव्रीहौ पूर्वपदस्वरः। सुपो डादेशः । अघ्न्यौ । हन हिंसागत्योरित्यस्य नञ्पूर्वस्याघ्न्यादयश्चेति निपातनाद्यक्। कित्त्वादुपधालोपः । हो हंतेरिति घत्वं । सर्वविधीनां छंदसि विकल्पितत्वादत्रौङः शीभावाभावः। एकादेशस्वरः। शूनं। श्वयतेर्नपुंसके भावे क्त इति क्तः । यजादित्वात्संप्रसारणं । हल इति दीर्घत्वं । ओदितश्चेति निष्ठानत्वं । निष्ठा च द्व्यजनादित्याद्युदात्तः । अरतां । ऋ गतावित्यस्य लुङि च्लेः सर्तिशास्त्यर्तिभ्यश्चेत्यङादेशः । ऋदृशोऽङि गुणः । न माङ्योग इत्यडभावः । निघातः ॥ ॥१४॥
Wilson
English translation:
“Let your waves (rivers) so flow that the pin of the yoke may be above (their) waters; leave the traces full, and may (the two streams), exempt from misfortune or defect, and uncensured, exhibit no (present) increase.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The pin: śamyā, yugkīla; or, the ropes that are fastened to the ends of the yoke, the traces: yugyakaṇṭha pārśvādi saṃlagna rajjavaḥ; yoktrāṇi is also similarly explained; perhaps, these refer to the traces; exhibit no present increase: ma śūnam āratām: śūnam = samṛddhim, increase, referring merely to the present moment; i.e., may the rivers not so rise as to prevent his passage; or, it may convey a wish that the rivers might never suffer any diminution, taking śūnam in the sense of śūnyam, emptiness
Jamison Brereton
Let your wave push up the yoke-pins; o waters, let loose the
yoking cords.
Let the two inviolable (oxen), doing no ill, without offense, not come to naught.
Jamison Brereton Notes
Hoffmann (Injunk, 93 n. 184) thinks the first impv. is concessive: “Mag eure Welle an die śamyās schlagen, die Geschirre lasst frei” – this may well be, but a little hard to tell given our lack of teamster texts.
Griffith
So let your wave bear up the pins, and ye, O Waters, spare the thongs;
And never may the pair of Bulls, harmless and sinless, waste away.
Geldner
Eure Welle soll die Jochzapfen emporheben, ihr Gewässer, gebet die Stränge frei! Nicht sollen die schuldlosen Rinder, die nichts Übles tun, in Verlust geraten!
Grassmann
Die Zapfen schlag’ die Well’ empor, o Wasser löst die Bänder ab, nicht schädigt das unschuldige, das fehlerlose Stierepaar.
Elizarenkova
Да вскинет кверху волна ваши шпеньки (у ярма)!
О воды, отпустите постромки!
Да не провалятся двое быков,
Не сотворивших зла, безгрешных!
अधिमन्त्रम् (VC)
- नद्यः
- गोपवन आत्रेयः सप्तवध्रिर्वा
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रियो ! आप (शम्याः) कर्म में उत्पन्न (आपः) जलों के सदृश दुःख को (हन्तु) दूर करैं और (वः) आपका जो (ऊर्मिः) तरंग के सदृश उत्साह उससे (योक्त्राणि) जोड़नों को तुम (मुञ्चत) त्याग करो हे स्त्री और पुरुष ! तुम दोनों (अदुष्कृतौ) दुष्टाचरण से रहित हुए दुष्ट कर्म को (मा) नहीं प्राप्त होओ (व्येनसा) पाप का आचरण नष्ट होने से (अघ्न्यौ) नहीं मारने योग्य होते हुए पति और स्त्री दोनों (शूनम्) सुख को (उत्) उत्तम प्रकार (आ) (अरताम्) प्राप्त होवैं ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो स्त्री और पुरुष दुःख के बन्धनों को काट और दुष्ट आचरण को त्याग के विद्या की उन्नति करें, तो वे निरन्तर सुख को प्राप्त होवैं ॥१३॥ इस सूक्त में मेघ, नदी, विद्वान्, मित्र, शिल्पी, नौका आदि स्त्री पुरुष का कृत्य वर्णन करने से इस सूक्त के अर्थ की पूर्वसूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह तेतीसवाँ सूक्त और चौदहवाँ वर्ग समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे स्त्रियो भवन्त्यः शम्या आप इव दुःखं हन्तु यो व ऊर्मिरिवोत्साहेन योक्त्राणि यूयं मुञ्चत। हे स्त्रीपुरुषौ युवामदुष्कृतौ दुष्टं मारतां व्येनसाघ्न्यौ सत्यौ पतिः पत्नी च द्वौ शूनं सुखमुदारतां प्राप्नुताम् ॥१३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (उत्) उत्कृष्टे (वः) युष्मान् (ऊर्मिः) तरङ्ग इवोत्साहः (शम्याः) शम्यां कर्मणि भवाः (हन्तु) दूरीकुर्वन्तु (आपः) जलानीव (योक्त्राणि) योजनानि (मुञ्चत) त्यजत (मा) निषेधे (अदुष्कृतौ) अदुष्टाचारिणौ (व्येनसा) विनष्टपापाचरणेन (अघ्न्यौ) हन्तुमनर्हे (शूनम्) सुखम्। अत्रान्येषामपीति दीर्घः। (आ) (अरताम्) प्राप्नुताम् ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यौ स्त्रीपुरुषौ दुःखबन्धनानिच्छित्वा दुष्टाचारं विहाय विद्योन्नतिं कुर्य्यातां तौ सततं सुखमाप्नुयातामिति ॥१३॥ अत्र मेघनदीविद्वत्सखिशिल्पिनौकादिस्त्रीपुरुषकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति त्रयस्त्रिंशत्तमं सूक्तं चतुर्दशो वर्गश्च समाप्तः॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे स्त्री-पुरुष दुःखबंधनातून सुटतात व दुष्ट आचरणाचा त्याग करतात आणि विद्येची वृद्धी करतात ते निरंतर सुख प्राप्त करतात. ॥ १३ ॥