०३१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘शासद्वह्निः’ इति द्वाविंशत्यृचं द्वितीय सूक्तम् । अत्रानुक्रमणिका – शासत् कुशिको विश्वामित्र एव वा श्रुतेः’ इति । इषीरथस्य पुत्रः कुशिको विश्वामित्र एव वा ऋषिः । इन्द्रो देवता । त्रिष्टुप्छन्दः । चातुर्विंशिकेऽहनि माध्यंदिने सवने अच्छावाकशस्त्र आरम्भणीयाया ऊर्ध्वमहीनसूक्तसंज्ञकमेतत्सूक्तं शंसनीयम् । सूत्रितं च - अस्मा इदु प्रतवसे शासद्वह्निरितीतरावहीनसूक्ते’ (आश्व. श्रौ. ७. ४ ) इति । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि माध्यंदिनसवनेऽच्छावाकशस्त्रेऽहीनसूक्तस्य स्थाने त्रीणि संपातसूक्तानि । तत्रेदं तृतीयं संपातसूक्तम् । ‘इमामू ष्विच्छन्ति वा शासद्वह्निरिति संपाताः’ ( आश्व. श्रौ. ७.५ ) इति ॥

Jamison Brereton

31 (265)
Indra
Kuśika Aiṣīrathi or Viśvāmitra Gāthina
22 verses: triṣṭubh
This dense and often puzzling hymn has given rise to much discussion. The heart of the hymn (vss. 4–11 and passim throughout the rest of the hymn) provides one

of the fullest accounts in the R̥gveda of the Vala myth and especially of Indra and the Aṅgirases as they besiege the Vala cave and seek to free the cows within by means of song and ritual activity. Since the cows of the Vala myth are often used as symbols of the dawns, the hymn also celebrates the coming of dawn and its ritual manifestations, including the distribution of priestly gifts (dakṣiṇā), which occurs at the early-morning ritual.
Perhaps the most striking part of the hymn, however, is found in the first three verses, which are often taken as depicting the production of the ritual fire as an alle gory of cosmic incest. Although there are certainly hints of an incestuous liaison, the relationships among the various kinship terms here are not at all clear, and in our opinion the ritual references to the production of fire so dominate the picture and distort the underlying sexual configurations that it is a mistake to seek too literal a mythological reading. The translation of the first two verses, especially, is provisional. Our identifications of the personae with various ritual elements differ from those of other scholars (who also differ among themselves), but in our opinion the ritual reference here is not to the initial production of ritual fire, but rather the transformation, through removal to the east, of the undifferentiated ritual fire into the new offering fire, an action well known from the later ritual literature, where the new fire with its eastern hearth is called the Āhavanīya and the older one in the west the Gārhapatya. If this particular ritual procedure was an innovation in the R̥gveda or pre-R̥gveda, as we suspect, a mystical and riddling presentation of it like this would not be surprising.
The connection between this opening description of the birth of Agni and the following treatment of the Vala myth may not be superficially obvious, but it is the theme of dawn that unites them: fire is kindled at dawn, and the release of the Vala cows is regularly likened to the breaking of dawn.
It is notable that neither Indra nor the Aṅgirases are named for most of the recital of the Vala myth, though they are referred to constantly. Indeed the plural Aṅgirases is not found in the mythic section, only the singular (vs. 7) referring to Indra. Indra is named, but not until verse 11, the exact center of the hymn (minus the refrain, vs. 22) and the standard locus for mysteries and their solutions. However, various epithets, associates, and exploits of Indra that uniquely identify him and that are irrelevant to the Vala myth have foreshadowed this naming: Saramā, Indra’s dog, in verse 6; his opponent Śuṣṇa in verse 8; and the Vr̥tra-smashing earlier in verse 11. After the first naming of Indra in verse 11 the hymn broadens its view to include a range of Indra’s cosmogonic deeds, especially the separation of Heaven and Earth and the smashing of Vr̥tra.
The hymn returns to the ritual here-and-now starting around verse 17, and the theme of dawn, appropriate both to the fire-kindling verses 1–3 and the extensive treatment of the Vala myth, prompts the requests for Indra’ liberality to be mani fested in the early-morning dakṣiṇā, with the dispensing of gifts compared to the outpouring of cows from the opened Vala cave.

Jamison Brereton Notes

Indra As indicated in the published introduction, the hymn presents multiple difficulties, esp.

in its first three vss. I will not attempt to represent the many conflicting interpr. of these vss., but simply lay out some parts of my own and point to some of the many puzzles that remain. As also noted in the published introduction, I think the cosmic incest theme imposed on these vss. by others is faint at best, and also think that the ritual occasion depicted is not the original generation of the ritual fire but the removal of the Āhavanīya fire from the Gārhapatya.

In the published introduction. I say that Indra is not named in the narrative of the Vala myth until vs. 11, but this is false: the last word of the 1st verse of the Vala treatment, 4d, is índraḥ. He is also named in the last vs. of the Vala section, 11b – thus producing a satisfying ring.

Vss. 3 to the end are tr. and discussed by H.-P. Schmidt in Bṛhaspati und Indra (pp. 166-75).

01 शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् ।
पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन्त्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ॥

02 न जामये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धान॑म् ।
यदी॑ मा॒तरो॑ ज॒नय॑न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋ॒न्धन् ॥

03 अग्निर्जज्ञे जुह्वाथ् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॒॑ रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ ।
म॒हान्गर्भो॒ मह्या जा॒तमे॑षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ॥

04 अभि जैत्रीरसचन्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि जैत्री॑रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् ।
तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षासः॒ पति॒र्गवा॑मभव॒देक॒ इन्द्रः॑ ॥

05 वीळौ सतीरभि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वी॒ळौ स॒तीर॒भि धीरा॑ अतृन्दन्प्रा॒चाहि॑न्व॒न्मन॑सा स॒प्त विप्राः॑ ।
विश्वा॑मविन्दन्प॒थ्या॑मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ॥

06 विदद्यदी सरमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः ।
अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥

07 अगच्छदु विप्रतमः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू॑दयत्सु॒कृते॒ गर्भ॒मद्रिः॑ ।
स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा॑भव॒दङ्गि॑राः स॒द्यो अर्च॑न् ॥

08 सतःसतः प्रतिमानम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒तःस॑तः प्रति॒मानं॑ पुरो॒भूर्विश्वा॑ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण॑म् ।
प्र णो॑ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न्त्सखा॒ सखीँ॑रमुञ्च॒न्निर॑व॒द्यात् ॥

09 नि गव्यता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि ग॑व्य॒ता मन॑सा सेदुर॒र्कैः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
इ॒दं चि॒न्नु सद॑नं॒ भूर्ये॑षां॒ येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ॥

10 सम्पश्यमाना अमदन्नभि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒म्पश्य॑माना अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः ।
वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ॥

11 स जातेभिवृड़्त्रहा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया॑ असृज॒दिन्द्रो॑ अ॒र्कैः ।
उ॒रू॒च्य॑स्मै घृ॒तव॒द्भर॑न्ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ॥

12 पित्रे चिच्चक्रुः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी॑मत्सु॒कृतो॒ वि हि ख्यन् ।
वि॒ष्क॒भ्नन्तः॒ स्कम्भ॑नेना॒ जनि॑त्री॒ आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ॥

13 मही यदि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात्स॑द्यो॒वृधं॑ वि॒भ्वं१॒॑ रोद॑स्योः ।
गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इन्द्रा॑य॒ तवि॑षी॒रनु॑त्ताः ॥

14 मह्या ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मह्या ते॑ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो॑ यन्ति पू॒र्वीः ।
महि॑ स्तो॒त्रमव॒ आग॑न्म सू॒रेर॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ॥

15 महि क्षेत्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

महि॒ क्षेत्रं॑ पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै॑रत् ।
इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम् ॥

16 अपश्चिदेष विभ्वोथ् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॒॑ दमू॑नाः॒ प्र स॒ध्रीची॑रसृजद्वि॒श्वश्च॑न्द्राः ।
मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ॥

17 अनु कृष्णे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे ।
परि॒ यत्ते॑ महि॒मानं॑ वृ॒जध्यै॒ सखा॑य इन्द्र॒ काम्या॑ ऋजि॒प्याः ॥

18 पतिर्भव वृत्रहन्त्सूनृतानाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पति॑र्भव वृत्रहन्त्सू॒नृता॑नां गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः ।
आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ॥

19 तमङ्गिरस्वन्नमसा सपर्यन्नव्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तम॑ङ्गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जाम् ।
द्रुहो॒ वि या॑हि बहु॒ला अदे॑वीः॒ स्व॑श्च नो मघवन्त्सा॒तये॑ धाः ॥

20 मिहः पावकाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मिहः॑ पाव॒काः प्रत॑ता अभूवन्त्स्व॒स्ति नः॑ पिपृहि पा॒रमा॑साम् ।
इन्द्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥

21 अदेदिष्थ वृत्रहा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अ॒न्तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् ।
प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥

22 शुनं हुवेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥