सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘ इमं नः’ इति पञ्चर्चं नवमं सूक्तम् । अत्रेयमनुक्रमणिका - ‘ इमं न उपाद्ये अनुष्टुभौ विराड्रूपा सतोबृहती चान्त्या’ इति । द्वितीयातृतीये अनुष्टुभौ पञ्चमी विराड्रूपा सतोबृहती च । अनुक्तत्वात्प्रथमाचतुर्थ्यौ त्रिष्टुभौ । अस्यापि गाथी ऋषिः । पशौ स्तोकानुवचने इदं सूक्तम् । सूत्रितं च – जुषस्व सप्रथस्तममिमं नो यज्ञम् ’ ( आश्व. श्रौ. ३. ४ ) इति ।।
Jamison Brereton
21 (255)
Agni
Gāthin Kauśika
5 verses: triṣṭubh 1, 4; anuṣṭubh 2–3; satobr̥hatī 5
Oldenberg judges this to be not so much a hymn as a collection of verses composed in various meters. In his earlier translation of the Agni hymns, however, he does494 III.22
note that at least the last two verses “seem to form a distich of an irregular pragātha type.” On the other hand, Geldner observes that TB III 6.7 includes the whole of the hymn in the animal sacrifice among the stokīyā verses that accompany the drip ping fat from the vapā, the omentum, while it is being roasted, and Elizarenkova (1995: 116) further proposes that the different meters of the verses reflect the irregu lar rhythm of the drops as they fall. Whether it originated as a verse collection or it constitutes a unified composition, the hymn does center on the dripping fat of an animal sacrifice. The hymn mentions médas “fat” in every verse but one, and even puns on médas in verse 4 by referring to Agni as médhira “wise.”
01 इमं नो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेही॒मा ह॒व्या जा॑तवेदो जुषस्व ।
स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॒ होतः॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ॥
मूलम् ...{Loading}...
इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेही॒मा ह॒व्या जा॑तवेदो जुषस्व ।
स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॒ होतः॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथी कौशिकः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
इमं꣡ नो यज्ञ꣡म् अमृ꣡तेषु धेहि
इमा꣡ हव्या꣡ जातवेदो जुषस्व
स्तोका꣡नाम् अग्ने मे꣡दसो घृत꣡स्य
हो꣡तः प्रा꣡शान प्रथमो꣡ निष꣡द्य
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
amŕ̥teṣu ← amŕ̥ta- (nominal stem)
{case:LOC, gender:M, number:PL}
dhehi ← √dhā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
imám ← ayám (pronoun)
{case:ACC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
yajñám ← yajñá- (nominal stem)
{case:ACC, gender:M, number:SG}
havyā́ ← havyá- (nominal stem)
{case:ACC, gender:N, number:PL}
imā́ ← ayám (pronoun)
{case:ACC, gender:N, number:PL}
jātavedaḥ ← jātávedas- (nominal stem)
{case:VOC, gender:M, number:SG}
juṣasva ← √juṣ- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:MED}
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
ghr̥tásya ← ghr̥tá- (nominal stem)
{case:GEN, gender:N, number:SG}
médasaḥ ← médas- (nominal stem)
{case:GEN, gender:N, number:SG}
stokā́nām ← stoká- (nominal stem)
{case:GEN, gender:M, number:PL}
aśāna ← √aśⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
hótar ← hótar- (nominal stem)
{case:VOC, gender:M, number:SG}
niṣádya ← √sad- (root)
{non-finite:CVB}
prá ← prá (invariable)
{}
prathamáḥ ← prathamá- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
इ॒मम् । नः॒ । य॒ज्ञम् । अ॒मृते॑षु । धे॒हि॒ । इ॒मा । ह॒व्या । जा॒त॒ऽवे॒दः॒ । जु॒ष॒स्व॒ ।
स्तो॒काना॑म् । अ॒ग्ने॒ । मेद॑सः । घृ॒तस्य॑ । होत॒रिति॑ । प्र । अ॒शा॒न॒ । प्र॒थ॒मः । नि॒ऽसद्य॑ ॥
Hellwig Grammar
- imaṃ ← imam ← idam
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- no ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- yajñam ← yajña
- [noun], accusative, singular, masculine
- “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”
- amṛteṣu ← amṛta
- [noun], locative, plural, masculine
- “immortal; amṛta; imperishable.”
- dhehīmā ← dhehi ← dhā
- [verb], singular, Present imperative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- dhehīmā ← imā ← idam
- [noun], accusative, plural, neuter
- “this; he,she,it (pers. pron.); here.”
- havyā ← havya
- [noun], accusative, plural, neuter
- “Havya; offering; havya [word].”
- jātavedo ← jātavedaḥ ← jātavedas
- [noun], vocative, singular, masculine
- “Agni; fire.”
- juṣasva ← juṣ
- [verb], singular, Present imperative
- “enjoy; endow; possess; frequent; accompany; induce; consume; approve; affect; attend; befit; blend; contract.”
- stokānām ← stoka
- [noun], genitive, plural, masculine
- “drop; myrrh; morsel.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- medaso ← medasaḥ ← medas
- [noun], genitive, singular, neuter
- “medas; fat; corpulence.”
- ghṛtasya ← ghṛta
- [noun], genitive, singular, neuter
- “ghee; fat.”
- hotaḥ ← hotar ← hotṛ
- [noun], vocative, singular, masculine
- “Hotṛ.”
- prāśāna ← prāś ← √aś
- [verb], singular, Present imperative
- “eat; consume.”
- prathamo ← prathamaḥ ← prathama
- [noun], nominative, singular, masculine
- “first; prathama [word]; third; young; chief(a); best; antecedent.”
- niṣadya ← niṣad ← √sad
- [verb noun]
- “sit down; sit; put.”
सायण-भाष्यम्
गाथी प्रार्थयते । हे जातवेदः जातप्रज्ञ अग्ने नः अस्माकं संबन्धिनम् इमं यज्ञं पशुयागम् अमृतेषु मरणधर्मरहितेषु यष्टव्यदेवेषु धेहि तदधीनतया समर्पय । त्वं च इमा इमान्यस्माभिर्दीयमानानि हव्या हव्यानि हवींषि जुषस्व सेवस्व । किंच होतः देवानामाह्वातः । ‘ अग्निर्वै देवानां होता ’ ( ऐ. ब्रा. ३. १४ ) इत्याम्नानात् । तादृश हे अग्ने निषद्य वेद्यामुपविश्य प्रथमः सर्वेषामृत्विजामादिमः सन् मेदसः वपाख्यस्य हविषः घृतस्य आज्यस्यं च स्तोकानाम् । द्वितीयार्थे षष्ठी । मेदोघृतयोर्ये स्तोका बिन्दवो विद्यन्ते तान्प्रकर्षेण अशान भक्षय। पिबेत्यर्थः ॥ धेहि । दधातेर्लोटि रूपम् । जुषस्व । जुषी प्रीतिसेवनयोः’ इत्यस्य लोटि आत्मनेपदिनो रूपम् । अशान । ‘ अश भोजने ’ इत्यस्य लोटि ‘हलः श्नः शानज्झौ ’ ( पा. सू. ३. १.८३) इति शानजादेशः । पश्चात् ‘ अतो हेः’ इति हेर्लुक्। निघातः। प्रथमः। प्रथ प्रख्याने’ । प्रथमः प्रथन्तेऽस्मात् द्वितीयादयः इति । ‘प्रथेरमच्’ ( उ. सू. ५. ७४६ ) इत्यमच् । चित्त्वादन्तोदात्तः । निषद्य । ‘षद्लृ विशरणगत्यवसादनेषु ’ इत्यस्य ल्यपि रूपम् । सदिरप्रतेः’ इति षत्वम् । ‘लिति’ इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥
Wilson
English translation:
“Convey our sacrifice, Jātavedas, to the immortals and do you accept these oblations; Agni, invoker (of the gods) seated (on the altar) first partake of the drops of the marrow and of the butter.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Stokāḥ = any small portion; further explained as bindavaḥ, drops; the hymn is proper to animal sacrifices, paśu-yāgam
Jamison Brereton
Place this our sacrifice among the immortals. Take pleasure in these oblations, Jātavedas.
Eat of the drops of fat and of ghee, o Agni, our Hotar, taking your seat as the first.
Griffith
SET this our sacrifice among the Immortals: be pleased with these our presents, Jatavedas.
O Priest, O Agni, sit thee down before us, and first enjoy the drops of oil and fatness.
Oldenberg
Take this our sacrifice to the immortals; accept graciously these offerings, O Gâtavedas. O Agni, partake of the drops of fat and ghee, O Hotri, having sat down as the first.
Geldner
Dieses Opfer von uns bring zu den Unsterblichen, diese Opferspenden laß dir schmecken, o Jatavedas! Agni, nimm Platz und genieße als erster von den Tropfen des Fettes, des Schmalzes, o Hotri!
Grassmann
Dies unser Opfer bringe zu den Göttern, nimm an, o Wesenkenner, diese Güsse, geniesse von der fetten Butter Tropfen, o Priester Agni, dich als erster setzend.
Elizarenkova
Эту нашу жертву помести среди бессмертных!
Наслаждайся этими возлияниями, о Джатаведас!
О Агни, воссевши как хотар, вкушай
Первым капли жира, расплавленного масла!
अधिमन्त्रम् (VC)
- अग्निः
- गाथी कौशिकः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब पाँच ऋचावाले इक्कीसवें सूक्त का प्रारम्भ है। इसके प्रथम मन्त्र में मनुष्यों को क्या करना चाहिये, इस विषय को कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जातवेदः) संपूर्ण उत्पन्न पदार्थों के ज्ञाता ! (मेदसः) चिकने (घृतस्य) घृत और (स्तोकानाम्) छोटे पदार्थों के (होतः) दाता (अग्ने) विद्वान् पुरुष (प्रथमः) पूर्वकाल में वर्त्तमान आप (निषद्य) स्थित होकर (प्र) (अशान) सुख को भोगो (नः) हमलोगों के (इमम्) इस (यज्ञम्) विद्वानों के सत्कार सत्संग शुभगुणों और दानरूप कर्म का (जुषस्व) सेवन कीजिये (इमा) इन (हव्या) धर्म, अर्थ, काम, मोक्ष की सिद्धि के लिये योग्य साधनों को (अमृतेषु) नाशरहित पदार्थों में (धेहि) स्थापन करो ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे अन्न जल आदि का दाता पुरुष अन्य पुरुषों को प्रिय होता वैसे विद्या उत्तम शिक्षा और धर्म सम्बन्धी ज्ञान प्राप्त करानेवाला जन इन कर्मों को जानने की इच्छायुक्त पुरुषों का प्रिय होता है ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे जातवेदो मेदसो घृतस्य स्तोकानां होतरग्ने प्रथमस्त्वं निषद्य सुखं प्राशान न इमं यज्ञं जुषस्वेमा हव्या अमृतेषु धेहि ॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथ मनुष्यैः किं कर्त्तव्यमित्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इमम्) (नः) अस्माकम् (यज्ञम्) विद्वत्सत्कारसत्सङ्गशुभगुणदानाख्यम् (अमृतेषु) नाशरहितेषु पदार्थेषु (धेहि) (इमा) इमानि (हव्या) होतुं धर्मार्थकाममोक्षान्साधयितुमर्हाणि साधनानि (जातवेदः) जातविज्ञान (जुषस्व) सेवस्व (स्तोकानाम्) अल्पानां पदार्थानाम् (अग्ने) विद्वन् (मेदसः) स्निग्धस्य (घृतस्य) (होतः) दातः (प्र) (अशान) भुङ्क्ष्व (प्रथमः) आदिमः (निषद्य) ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथान्नपानादीनां दाता अन्येषां प्रियो भवति तथैव विद्यासुशिक्षाधर्मज्ञानप्रापको जिज्ञासूनां प्रियो भवति ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात अग्नी व माणसांच्या गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती जाणली पाहिजे.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसा अन्न, जल इत्यादींचा दाता इतरांना प्रिय वाटतो तसे विद्या, उत्तम शिक्षण व धर्मासंबंधी ज्ञान प्राप्त करविणारा जिज्ञासूंना प्रिय वाटतो. ॥ १ ॥
02 घृतवन्तः पावक - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒तव॑न्तः पावक ते स्तो॒काः श्चो॑तन्ति॒ मेद॑सः ।
स्वध॑र्मन्दे॒ववी॑तये॒ श्रेष्ठं॑ नो धेहि॒ वार्य॑म् ॥
मूलम् ...{Loading}...
घृ॒तव॑न्तः पावक ते स्तो॒काः श्चो॑तन्ति॒ मेद॑सः ।
स्वध॑र्मन्दे॒ववी॑तये॒ श्रेष्ठं॑ नो धेहि॒ वार्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथी कौशिकः
- छन्दः - अनुष्टुप्
Thomson & Solcum
घृत꣡वन्तः पवाक+ ते
स्तोका꣡ श्चोतन्ति मे꣡दसः
स्व꣡धर्मन् देव꣡वीतये
श्रे꣡ष्ठं नो धेहि वा꣡रियम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ghr̥távantaḥ ← ghr̥távant- (nominal stem)
{case:NOM, gender:M, number:PL}
pāvaka ← pāvaká- (nominal stem)
{case:VOC, gender:M, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
médasaḥ ← médas- (nominal stem)
{case:GEN, gender:N, number:SG}
ścotanti ← √ścut- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
stokā́ḥ ← stoká- (nominal stem)
{case:NOM, gender:M, number:PL}
devávītaye ← devávīti- (nominal stem)
{case:DAT, gender:F, number:SG}
svádharman ← svadharman- (nominal stem)
{case:VOC, gender:M, number:SG}
dhehi ← √dhā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śréṣṭham ← śréṣṭha- (nominal stem)
{case:NOM, gender:N, number:SG}
vā́ryam ← vā́rya- (nominal stem)
{case:NOM, gender:N, number:SG}
पद-पाठः
घृ॒तऽव॑न्तः । पा॒व॒क॒ । ते॒ । स्तो॒काः । श्चो॒त॒न्ति॒ । मेद॑सः ।
स्वऽध॑र्मन् । दे॒वऽवी॑तये । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् ॥
Hellwig Grammar
- ghṛtavantaḥ ← ghṛtavat
- [noun], nominative, plural, masculine
- “buttery.”
- pāvaka
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; Plumbago zeylanica; vahni.”
- te ← tvad
- [noun], dative, singular
- “you.”
- stokā ← stoka
- [noun], nominative, plural, masculine
- “drop; myrrh; morsel.”
- ścotanti ← ścut
- [verb], plural, Present indikative
- medasaḥ ← medas
- [noun], genitive, singular, neuter
- “medas; fat; corpulence.”
- svadharman ← sva
- [noun]
- “own(a); respective(a); akin(p); sva [word]; individual; present(a); independent.”
- svadharman ← dharman
- [noun], locative, singular, neuter
- “regulation; Dharma; law; property.”
- devavītaye ← deva
- [noun], masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- devavītaye ← vītaye ← vīti
- [noun], dative, singular, feminine
- śreṣṭhaṃ ← śreṣṭham ← śreṣṭha
- [noun], accusative, singular, neuter
- “best; better; chief(a); beautiful.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- dhehi ← dhā
- [verb], singular, Present imperative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- vāryam ← vārya
- [noun], accusative, singular, neuter
- “wealth.”
सायण-भाष्यम्
पावक पापशोधक हे अग्ने स्वधर्मन् स्वायत्तधर्मके साङ्गेऽस्मिन् यज्ञे ते तव भक्षणार्थं देववीतये यजनीयदेवानां भक्षणार्थं च घृतवन्तः घृतोपेताः मेदसः मेदोरूपस्य हविषः स्तोकाः बिन्दवः श्चोतन्ति क्षरन्ति । अथवा देववीतये देवस्य तव वीतये इति योजनीयम् । तस्मात् वार्यं वरणीयं संभजनीयं श्रेष्ठम् उत्तमं धनं नः अस्मभ्यं धेहि प्रयच्छ ॥ श्चोतन्ति । ‘ श्चुतिर् क्षरणे’ इत्यस्य लटि रूपम् । स्वधर्मन् । स्वेऽङ्गभूताः धर्माणो यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ‘ सुपां सुलुक् ’ इति सप्तम्या लुक् । देववीतये । देवानां वीतिः प्रीतिर्यस्यां भक्षणक्रियायां सा देववीतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । श्रेष्ठम् । प्रशस्यशब्दादतिशायने इष्टन् । प्रशस्यस्य श्रः’ इति श्रादेशः। गुणः । एकादेशस्वरः । धेहि । दधातेर्लोट् । वार्यम् । ‘ वृङ् संभक्तौ ‘। ऋहलोर्ण्यत्’ इति ण्यत् । ‘ ईडवन्द ’ इत्यादिनाद्युदात्तत्वम् । एतिस्तुशास्’ इत्यादिना क्यप् वृणोतेरेव न वृङः ॥
Wilson
English translation:
“The drops of the marrow charged with butter fall, purifier, to you, at your own rite, for the food of the gods; therefore grant us excellent affluence.”
Jamison Brereton
Filled with ghee, drops of fat drip for you, o pure one.
O you on your own foundation, set in place for us the best thing, the thing to be chosen, in order for us to pursue the gods.
Griffith
For thee, O Purifier, flow the drops of fatness rich in oil.
After thy wont vouchsafe to us the choicest boon that Gods may feast.
Oldenberg
To thee, O purifier, the drops of fat mixed with ghee drip down. O (god) who followest thy own ordinances, give us the best boon for this feast to which the gods come eagerly.
Geldner
Die schmalzigen Tropfen des Fettes träufeln für dich ab, du Lauterer. Eigener Bestimmung folgend tu für uns das Beste, das Erwünschte zur Götterladung!
Grassmann
Die butterreichen Tropfen Fett, sie rinnen dir, o Flammender; lass unsre Gabe, treuer du, die beste sein zum Opfermahl.
Elizarenkova
Маслянистые капли жира,
О очищающий (бог), стекают для тебя.
О следующий своему закону, для приглашения богов
Надели нас самым лучшим – избранным даром!
अधिमन्त्रम् (VC)
- अग्निः
- गाथी कौशिकः
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब धर्म्मोपदेशक किसके तुल्य रक्षा करते हैं, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पावक) अग्नि के सदृश पवित्रकर्त्ता ! जिन (ते) आपके (घृतवन्तः) उत्तम वा अधिक घृतवाले तथा जलयुक्त (मेदसः) चिकने (स्तोकाः) थोड़े पदार्थ (श्चोतन्ति) सिञ्चन करते हैं वह आप (देववीतये) विद्वानों की प्राप्ति के लिये (श्रेष्ठम्) अतिउत्तम (वार्य्यम्) स्वीकार करने योग्य धन (स्वधर्मन्) अपने वैदिक धर्म में (नः) हम लोगों के लिये (धेहि) दीजिये ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे अग्नि जल आदि पदार्थों को अपने कर्म से शुद्ध कर वर्षा आदि रूप से संपूर्ण पदार्थों को सींच कर सब जीवों की रक्षा करते हैं, वैसे ही विद्या और धर्म के उपदेशक लोग संपूर्ण मनुष्यों का पालन करते हैं ॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे पावक ! यस्य ते घृतवन्तो मेदसः स्तोकाः श्चोतन्ति स त्वं देववीतये श्रेष्ठं वार्य्यं स्वधर्मन्नो धेहि ॥२॥
दयानन्द-सरस्वती (हि) - विषयः
अथ धर्मोपदेशकाः किंवत्पालयन्तीत्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (घृतवन्तः) प्रशस्तं बहु वा घृतमाज्यमुदकं वा विद्यते येषान्ते (पावक) अग्निवत्पवित्रकारक (ते) तव (स्तोकाः) अल्पाः (श्चोतन्ति) सिञ्चन्ति (मेदसः) स्निग्धाः (स्वधर्मन्) स्वस्य वैदिके धर्मणि (देववीतये) विद्वत्प्राप्तये (श्रेष्ठम्) अतिशयेन प्रशस्तम् (नः) अस्मभ्यम् (धेहि) देहि (वार्य्यम्) वर्तुमर्हं धनम् ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा पावकः स्वकर्मणा जलादिपदार्थान् शुद्धान् कृत्वा वर्षादिरूपेण सर्वान् सिक्त्वा सर्वान् जीवयति तथैव विद्याधर्म्मोपदेशकाः सर्वान् मनुष्यान्पालयन्ति ॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे अग्नी, जल इत्यादी पदार्थांना आपल्या क्रियेने शुद्ध करून वृष्टीरूपाने सर्व पदार्थांना सिंचित करून सर्व जीवांचे रक्षण करतो तसेच विद्या व धर्माचे उपदेशक संपूर्ण माणसांचे पालन करतात. ॥ २ ॥
03 तुभ्यं स्तोका - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
तुभ्यं॑ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा॑य सन्त्य ।
ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ॥
मूलम् ...{Loading}...
तुभ्यं॑ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा॑य सन्त्य ।
ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथी कौशिकः
- छन्दः - अनुष्टुप्
Thomson & Solcum
तु꣡भ्यं स्तोका꣡ घृतश्चु꣡तो
अ꣡ग्ने वि꣡प्राय सन्तिय
ऋ꣡षिः श्रे꣡ष्ठः स꣡म् इध्यसे
यज्ञ꣡स्य प्राविता꣡ भव
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ghr̥taścútaḥ ← ghr̥taścút- (nominal stem)
{case:NOM, gender:M, number:PL}
stokā́ḥ ← stoká- (nominal stem)
{case:NOM, gender:M, number:PL}
túbhyam ← tvám (pronoun)
{case:DAT, number:SG}
ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
santya ← santya- (nominal stem)
{case:VOC, gender:M, number:SG}
víprāya ← vípra- (nominal stem)
{case:DAT, gender:M, number:SG}
idhyase ← √idh- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:PASS}
ŕ̥ṣiḥ ← ŕ̥ṣi- (nominal stem)
{case:NOM, gender:M, number:SG}
sám ← sám (invariable)
{}
śréṣṭhaḥ ← śréṣṭha- (nominal stem)
{case:NOM, gender:M, number:SG}
bhava ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
prāvitā́ ← prāvitár- (nominal stem)
{case:NOM, gender:M, number:SG}
yajñásya ← yajñá- (nominal stem)
{case:GEN, gender:M, number:SG}
पद-पाठः
तुभ्य॑म् । स्तो॒काः । घृ॒त॒ऽश्चुतः॑ । अग्ने॑ । विप्रा॑य । स॒न्त्य॒ ।
ऋषिः॑ । श्रेष्ठः॑ । सम् । इ॒ध्य॒से॒ । य॒ज्ञस्य॑ । प्र॒ऽअ॒वि॒ता । भ॒व॒ ॥
Hellwig Grammar
- tubhyaṃ ← tubhyam ← tvad
- [noun], dative, singular
- “you.”
- stokā ← stokāḥ ← stoka
- [noun], nominative, plural, masculine
- “drop; myrrh; morsel.”
- ghṛtaścuto ← ghṛtaścutaḥ ← ghṛtaścut
- [noun], nominative, plural, masculine
- “ghee-dripping.”
- ‘gne ← agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- viprāya ← vipra
- [noun], dative, singular, masculine
- “eloquent; stimulated; divine.”
- santya
- [noun], vocative, singular, masculine
- “honest.”
- ṛṣiḥ ← ṛṣi
- [noun], nominative, singular, masculine
- “Ṛṣi; spiritual teacher; ascetic; Mantra.”
- śreṣṭhaḥ ← śreṣṭha
- [noun], nominative, singular, masculine
- “best; better; chief(a); beautiful.”
- sam
- [adverb]
- “sam; together; together; saṃ.”
- idhyase ← indh
- [verb], singular, Indikativ Pr¦s. Passiv
- “kindle; ignite; set ablaze.”
- yajñasya ← yajña
- [noun], genitive, singular, masculine
- “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”
- prāvitā ← prāvitṛ
- [noun], nominative, singular, masculine
- bhava ← bhū
- [verb], singular, Present imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
सायण-भाष्यम्
सन्त्य यष्टृभिः संभजनीय यद्वा यष्टृभ्यः फलप्रद हे अग्ने विप्राय मेधाविने तुभ्यं त्वदर्थं घृतश्रुतः घृतक्षरणयुक्ताः स्तोकाः सन्ति । ऋषिः अतीन्द्रियार्थदर्शी अत एव श्रेष्ठः सर्वातिशायी त्वं समिध्यसे घृतयुक्तमेदोबिन्दुभिः सम्यक् प्रज्वल्यसे । स त्वं यज्ञस्य अस्माभिः क्रियमाणस्य पशुयागस्य प्राविता प्रकर्षेण पालकः भव ॥ तुभ्यम् । युष्मच्छब्दस्य ङयि ’ तुभ्यमह्यौ ङयि ’ (पा. सू. ७. २. ९५ ) इति तुभ्यादेशः । ‘ ङेप्रथमयोरम्’ इति ङेरमादेशः । ‘ ङयि च ’ इति आद्युदात्तत्वम् । सन्त्य । ‘षण संभक्तौ’; ‘षणु दाने’ वा । क्तिच्क्तौ च संज्ञायाम्’ इति क्तिच् । न क्तिचि दीर्घश्च’ इति दीर्घनलोपाभावः । सन्तौ भवः भवे छन्दसि’ इति तत्र साधुः’ इति वा यत्प्रत्ययः । यस्येति लोपः। आमन्त्रितत्वान्निघातः। इध्यसे । ‘ञिइन्धी दीप्तौ’ । कर्मणि यक् । कित्त्वादनुनासिकलोपः । निघातः। प्राविता । अव रक्षणादिषु । तृचि रूपम् । समासस्वरः । भव । निघातः॥
Wilson
English translation:
“The drops (of the marrow) dripping with butter are offered, Agni, to you who are wise; you the most excellent ṛṣi are kindled; be the protector of the sacrifice.”
Jamison Brereton
For you, the inspired poet, o Agni, are the drops dripping with ghee, o companion.
As the best seer you are kindled. Become the helper of our sacrifice.
Griffith
Agni, Most Excellent! for thee the Sage are drops that drip with oil.
Thou art enkindled as the best of Seers. Help thou the sacrifice.
Oldenberg
To thee, the priest, O Agni, (belong) the drops dripping with ghee, O good one! Thou art kindled as the best Rishi. Be a furtherer of our sacrifice!
Geldner
Für dich sind die schmalztriefenden Tropfen, wahrhafter Agni, für den Redegewandten. Als bester Rishi wirst du entzündet; sei Förderer des Opfers.
Grassmann
Dein, Agni, guter Sänger, sind die butterreichen Tropfen hier, als bester Dichter du entflammt, sei unsres Opfers Förderer.
Elizarenkova
Это для тебя – сочащиеся маслом капли,
О Агни, для вдохновенного, о истинный!
Ты зажигаешься, как лучшие риши.
Будь покровителем жертвы!
अधिमन्त्रम् (VC)
- अग्निः
- गाथी कौशिकः
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् लोग क्या करें, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सन्त्य) सत्य और असत्य के विभाग करनेवालों में कुशल प्रवीण (अग्ने) विद्वान् पुरुष ! जो (घृतश्चुतः) घृत से सींचे गए (स्तोकाः) स्तुतिकर्त्ता लोग (विप्राय) बुद्धिमान् (तुभ्यम्) तुम्हारे लिये प्राप्त होते हैं और (श्रेष्ठः) उत्तम (ऋषिः) वेदमन्त्र और उनके अर्थ के ज्ञाता आप (समिध्यसे) प्रताप वा प्रकाशयुक्त किये जाते ऐसे आप (यज्ञस्य) संगति के योग्य व्यवहार के (प्राविता) अत्यन्त रक्षाकारक (भव) होइये ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वान् लोगो ! जो लोग आपकी स्तुति करते हैं, उन पुरुषों को आप लोग वेद के अर्थ ज्ञानवाले कीजिये, जिससे एक सम्मति से परस्पर रक्षा होवे ॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सन्त्याग्ने ! ये घृतश्चुतः स्तोका विप्राय तुभ्यं श्चोतन्ति श्रेष्ठ ऋषिस्त्वं समिध्यसे स त्वं यज्ञस्य प्राविता भव ॥३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्विद्वांसः किं कुर्युरित्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तुभ्यम्) (स्तोकाः) स्तावकाः (घृतश्चुतः) घृतेन सिक्ताः (अग्ने) विद्वन् (विप्राय) मेधाविने (सन्त्य) सन्तिषु सत्याऽसत्यविभाजकेषु साधो (ऋषिः) मन्त्रार्थवेत्ता (श्रेष्ठः) श्रेयान् (सम्) (इध्यसे) प्रकाश्यसे (यज्ञस्य) सङ्गतस्य व्यवहारस्य (प्राविता) प्रकर्षेण रक्षकः (भव) ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वांसो ये युष्मान् स्तुवन्ति तान्यूयं वेदार्थविदः कुरुत यतः परस्परेषां रक्षणं स्यात् ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे विद्वानांनो! जे लोक तुमची स्तुती करतात त्यांना तुम्ही वेदज्ञ करा. ज्यामुळे परस्परांचे रक्षण व्हावे. ॥ ३ ॥
04 तुभ्यं श्चोतन्त्यध्रिगो - विराड्रूपा
विश्वास-प्रस्तुतिः ...{Loading}...
तुभ्यं॑ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ ।
क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा॑ ह॒व्या जु॑षस्व मेधिर ॥
मूलम् ...{Loading}...
तुभ्यं॑ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ ।
क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा॑ ह॒व्या जु॑षस्व मेधिर ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथी कौशिकः
- छन्दः - विराड्रूपा
Thomson & Solcum
तु꣡भ्यं श्चोतन्ति अध्रिगो शचीव
स्तोका꣡सो अग्ने मे꣡दसो घृत꣡स्य
कविशस्तो꣡ बृहता꣡ भानु꣡ना꣡गा
हव्या꣡ जुषस्व मेधिर
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
adhrigo ← ádhrigu- (nominal stem)
{case:VOC, gender:M, number:SG}
śacīvaḥ ← śácīvant- (nominal stem)
{case:VOC, gender:M, number:SG}
ścotanti ← √ścut- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
túbhyam ← tvám (pronoun)
{case:DAT, number:SG}
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
ghr̥tásya ← ghr̥tá- (nominal stem)
{case:GEN, gender:N, number:SG}
médasaḥ ← médas- (nominal stem)
{case:GEN, gender:N, number:SG}
stokā́saḥ ← stoká- (nominal stem)
{case:NOM, gender:M, number:PL}
ā́ ← ā́ (invariable)
{}
agāḥ ← √gā- (root)
{number:SG, person:2, mood:IND, tense:AOR, voice:ACT}
bhānúnā ← bhānú- (nominal stem)
{case:INS, gender:M, number:SG}
br̥hatā́ ← br̥hánt- (nominal stem)
{case:INS, gender:M, number:SG}
kaviśastáḥ ← kaviśastá- (nominal stem)
{case:NOM, gender:M, number:SG}
havyā́ ← havyá- (nominal stem)
{case:ACC, gender:N, number:PL}
juṣasva ← √juṣ- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:MED}
medhira ← médhira- (nominal stem)
{case:VOC, gender:M, number:SG}
पद-पाठः
तुभ्य॑म् । श्चो॒त॒न्ति॒ । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो । श॒ची॒ऽवः॒ । स्तो॒कासः॑ । अ॒ग्ने॒ । मेद॑सः । घृ॒तस्य॑ ।
क॒वि॒ऽश॒स्तः । बृ॒ह॒ता । भा॒नुना॑ । आ । अ॒गाः॒ । ह॒व्या । जु॒ष॒स्व॒ । मे॒धि॒र॒ ॥
Hellwig Grammar
- tubhyaṃ ← tubhyam ← tvad
- [noun], dative, singular
- “you.”
- ścotanty ← ścotanti ← ścut
- [verb], plural, Present indikative
- adhrigo ← adhrigu
- [noun], vocative, singular, masculine
- “rich; powerful.”
- śacīva ← śacīvat
- [noun], vocative, singular, masculine
- “mighty.”
- stokāso ← stokāsaḥ ← stoka
- [noun], nominative, plural, masculine
- “drop; myrrh; morsel.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- medaso ← medasaḥ ← medas
- [noun], genitive, singular, neuter
- “medas; fat; corpulence.”
- ghṛtasya ← ghṛta
- [noun], genitive, singular, neuter
- “ghee; fat.”
- kaviśasto ← kavi
- [noun], masculine
- “poet; wise man; bard; Venus; Uśanas; kavi [word]; Kavi; prophet; guru; Brahma.”
- kaviśasto ← śastaḥ ← śaṃs
- [verb noun], nominative, singular
- “recommend; tell; praise; approve; communicate; recite; commend; bode; name; agree.”
- bṛhatā ← bṛhat
- [noun], instrumental, singular, masculine
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- bhānunāgā ← bhānunā ← bhānu
- [noun], instrumental, singular, masculine
- “sun; Surya; Calotropis gigantea Beng.; sunbeam; beam; luminosity; copper; light; twelve; appearance; Bhānu; flare.”
- bhānunāgā ← agāḥ ← gā
- [verb], singular, Root aorist (Ind.)
- “go; enter (a state); arrive.”
- havyā ← havya
- [noun], accusative, plural, neuter
- “Havya; offering; havya [word].”
- juṣasva ← juṣ
- [verb], singular, Present imperative
- “enjoy; endow; possess; frequent; accompany; induce; consume; approve; affect; attend; befit; blend; contract.”
- medhira
- [noun], vocative, singular, masculine
- “wise; intelligent.”
सायण-भाष्यम्
अध्रिगो अधृतगमन सततगमनस्वभाव । अत एव शचीवः शक्तिमन् हे अग्ने तुभ्यं त्वदर्थं मेदसः मेदोरूपस्य हविषः घृतस्य स्तोकासः बिन्दवः श्चोतन्ति स्रवन्ति । तस्मात् कविशस्तः कविभिः कर्माभिज्ञैर्होत्रादिभिः स्तुतस्त्वं हता प्रभूतेन भानुना तेजसा सहितः सन् आगाः अस्मदीयं पशुयागमभ्यागच्छ । आगत्य च मेधिर प्रज्ञावन्नग्ने हव्या अस्माभिर्दीयमानानि वपादीनि हवींषि जुषस्व सेवस्व ॥ अध्रिगो । गमनं गौरिति गम्लृ सृप्लृ गतौ ’ इत्यस्य भावे ‘ गमेर्डोः’ इति डोः । अधृता गौर्येन इत्यत्र ‘ गोस्त्रियोरुपसर्जनस्य ’ इति गोशब्दस्य ह्रस्वत्वम् । धृतशब्दस्य" पृषोदरादित्वात् ध्रिभावः। संबोधने ‘संबुद्धौ च ’ (पा. सू. ७. ३. १०६ ) इति गुणः। अपादादित्वान्निघातः । शचीवः । मतुपः मतुवसो र ० ’ इति रत्वम् । कविशस्तः । ‘ शंसु स्तुतौ इत्यस्य निष्ठायामनुनासिकलोपः । ‘ यस्य विभाषा ‘इतीट्प्रतिषेधः । ‘थाथघञ्क्ताजबित्रकाणाम् ’ इत्यन्तोदात्तत्वम् । भानुना ।’ भा दीप्तौ । “ दाभाभ्यां नुः’ इति कर्तरि नुः । प्रत्ययस्वरः। अगाः। ‘ इण् गतौ ’ इत्यस्य छान्दसे लुङि इणो गा’ इति गादेशः । ‘ गातिस्था’ इति सिचो लोपः । निघातः । मेधिर । ‘ मेधारथाभ्यामिरनिरचौ वक्तव्यौ ’ इतीरन् । आमन्त्रितत्वान्निघातः ॥
Wilson
English translation:
“Irrepressible and powerful, Agni, the drops of marrow and of butter distil for you; therefore you, who are praised by sages, come with great splendour, and be plural ased ever intelligent Agni, with our oblations.”
Jamison Brereton
For you drip the drops of fat and of ghee, o independent and
capable Agni.
Proclaimed by poets, you have come with your lofty radiance. Take
pleasure in the oblations, wise one.
Griffith
To thee, O Agni, mighty and resistless, to thee stream forth the drops of oil and fatness.
With great light art thou come, O praised by poets! Accept our offering, O thou Sage.
Oldenberg
For thee, O liberal one 1, full of power, the drops of fat and ghee drip down, O Agni! Praised by the sages thou hast come hither with mighty light. Accept graciously the offerings, O wise one!
Geldner
Für dich träufeln, du reicher, machtvoller Agni, die Tropfen des Fettes, des Schmalzes. Von den Dichtern gepriesen bist du mit hohem Glanze gekommen. Laß dir die Opfergaben schmecken, du Weiser!
Grassmann
O Agni, dir, der mächtig und unhemmbar, dir rinnen zu der fetten Butter Tropfen; der Dichter Preis, mit hellem Glanze kamst du; geniess die Opfer, weiser du.
Elizarenkova
Это для тебя стекают капли,
О безудержный (?), мощный Агни, жира, расплавленного масла.
Прославленный поэтами, ты пришел с (твоим) высоким лучом.
Наслаждайся возлияниями, о мудрый!
अधिमन्त्रम् (VC)
- अग्निः
- गाथी कौशिकः
- विराडनुष्टुप्
- गान्धारः
05 ओजिष्टं ते - सतोबृहती
विश्वास-प्रस्तुतिः ...{Loading}...
ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते॑ व॒यं द॑दामहे ।
श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे॑व॒शो वि॑हि ॥
मूलम् ...{Loading}...
ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते॑ व॒यं द॑दामहे ।
श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे॑व॒शो वि॑हि ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथी कौशिकः
- छन्दः - सतोबृहती
Thomson & Solcum
ओ꣡जिष्ठं ते मध्यतो꣡ मे꣡द उ꣡द्भृतम्
प्र꣡ ते वयं꣡ ददामहे
श्चो꣡तन्ति ते वसो स्तोका꣡ अ꣡धि त्वचि꣡
प्र꣡ति ता꣡न् देवशो꣡ विहि
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
madhyatáḥ ← madhyatáḥ (invariable)
{}
médaḥ ← médas- (nominal stem)
{case:NOM, gender:N, number:SG}
ójiṣṭham ← ójiṣṭha- (nominal stem)
{case:NOM, gender:N, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
údbhr̥tam ← √bhr̥- (root)
{case:NOM, gender:N, number:SG, non-finite:PPP}
dadāmahe ← √dad- (root)
{number:PL, person:1, mood:SBJV, tense:PRS, voice:MED}
prá ← prá (invariable)
{}
te ← tvám (pronoun)
{case:DAT, number:SG}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
ádhi ← ádhi (invariable)
{}
ścótanti ← √ścut- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
stokā́ḥ ← stoká- (nominal stem)
{case:NOM, gender:M, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
tvací ← tvác- (nominal stem)
{case:LOC, gender:F, number:SG}
vaso ← vásu- (nominal stem)
{case:VOC, gender:M, number:SG}
devaśás ← devaśás (invariable)
{}
práti ← práti (invariable)
{}
tā́n ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:PL}
vihi ← √vī- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
पद-पाठः
ओजि॑ष्ठम् । ते॒ । म॒ध्य॒तः । मेदः॑ । उत्ऽभृ॑तम् । प्र । ते॒ । व॒यम् । द॒दा॒म॒हे॒ ।
श्चोत॑न्ति । ते॒ । व॒सो॒ऽइति॑ । स्तो॒काः । अधि॑ । त्व॒चि । प्रति॑ । तान् । दे॒व॒ऽशः । वि॒हि॒ ॥
Hellwig Grammar
- ojiṣṭhaṃ ← ojiṣṭham ← ojiṣṭha
- [noun], accusative, singular, neuter
- “powerful.”
- te ← tvad
- [noun], dative, singular
- “you.”
- madhyato ← madhyataḥ ← madhya
- [noun], ablative, singular, neuter
- “midst; center; cavity; inside; middle; center; waist; group; pulp; torso; time interval; area; series; madhya [word]; Madhya; noon; middle; middle age; span; belly.”
- meda ← medaḥ ← medas
- [noun], accusative, singular, neuter
- “medas; fat; corpulence.”
- udbhṛtam ← udbhṛ ← √bhṛ
- [verb noun], accusative, singular
- “take out; raise.”
- pra
- [adverb]
- “towards; ahead.”
- te ← tvad
- [noun], dative, singular
- “you.”
- vayaṃ ← vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- dadāmahe ← dā
- [verb], plural, Present indikative
- “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”
- ścotanti ← ścut
- [verb], plural, Present indikative
- te ← tvad
- [noun], dative, singular
- “you.”
- vaso ← vasu
- [noun], vocative, singular, masculine
- “good; good; benign; vasu [word].”
- stokā ← stokāḥ ← stoka
- [noun], nominative, plural, masculine
- “drop; myrrh; morsel.”
- adhi
- [adverb]
- “on; from; accordingly.”
- tvaci ← tvac
- [noun], locative, singular, feminine
- “skin; bark; peel; hide; complexion; hide; Rasa; rind.”
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- tān ← tad
- [noun], accusative, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- devaśo ← devaśas
- [adverb]
- vihi ← vī
- [verb], singular, Present imperative
- “approach; ask; desire; go; drive.”
सायण-भाष्यम्
हे अग्ने ओजिष्ठम् अतिशयेन सारयुक्तं मेदः वपाख्यं हविः मध्यतः पशोर्मध्यभागात् ते त्वदर्थम् उद्भृतम् उद्धृतम् अध्वर्य्वादयः वयम् अस्मिन् पशौ ते तुभ्यं प्र ददामहे उद्धृतं तद्वपाख्यं हविः प्रयच्छामः । वसो सर्वस्य जगतो वासयितर्हे अग्ने त्वचि अधि वपायामुपरि ये स्तोकाः घृतमिश्रा बिन्दवस्ते ते त्वदर्थं श्चोतन्ति स्रवन्ति । यद्वा ते तव त्वच्यधि ज्वालाख्यशरीरस्योपरि श्चोतन्ति। तान् स्तोकान् देवशः देवेषु प्रति विहि प्रत्येकं विभजस्व ॥ मध्यतः । मध्यशब्दात् ‘पञ्चम्यास्तसिः ’ ( पा. सू. ५.४.४४ ) इति तसिः । प्रत्ययस्वरः । उद्भृतम् । “ हृञ् हरणे’। कर्मणि क्तः । ‘हृग्रहोर्भश्छन्दसि’ इति हकारस्य भकारः । ‘ गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । ददामहे ।’ दद दाने ’ इत्यस्य लटि ङित्त्वादात्मनेपदम् । अतो दीर्घो यञि ’ इति दीर्घः । निघातः । श्चोतन्ति । ‘श्चुतिर् क्षरणे’ । पादादित्वादनिघातः । अन्तेर्लसार्वधातुकस्वरेण अनुदात्तत्वे कृते धातुस्वरः । त्वचि । तनु विस्तारे । तनोतेरनश्च वः’ (उ. सू. २.२२१ ) इति कर्तरि कर्मणि वा चिक् । अकारनकारयोर्वकारादेशः । तनोति तायते वा त्वक् । ‘ सावेकाचः० इति विभक्तेरुदात्तत्वम् । विहि । वी कान्तिगत्यादिष्वित्यस्य लोटि अदादित्वाच्छपो लुक् । ह्रस्वश्छान्दसः । निघातः। खिलम् ॥ ॥ २१ ॥
Wilson
English translation:
“We present to you the densest marrow that has been extracted for you from the interior (of the victim); grant of dwellings, the drops fall for you upon the skin; distribute them amongst the gods.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Ojiṣṭham te madhyato meda udbhṛtam: the meda or vapā is described as the fatty matter that lubricates the abdomen like coagulated butter
Jamison Brereton
We present to you the most powerful fat [=the vapā], extracted from the middle (of the animal’s body).
The drops drip for you upon your skin, o good one. Capture them (for) each god in turn.
Griffith
Fatness exceeding rich, extracted from the midst,-this as our gift we offer thee.
Excellent God, the drops run down upon thy skin. Deal them to each among the Gods.
Oldenberg
For thee the richest fat 1 has been taken out from the midst. We give it to thee. On thy skin, O Vasu, the drops drip down. Accept them eagerly for each of the gods.
Geldner
Das kräftigste Fett, aus der Mitte herausgenommen, bringen wir dir dar. Es träufeln für dich, du Guter, die Tropfen auf die Haut. Nimm sie für die einzelnen Götter entgegen!
Grassmann
Das stärkste Fett ist aus der Mitte dir geholt; dir haben wir es dargebracht; die Tropfen rinnen dir, o Guter, auf die Haut, vertheile du den Göttern sie.
Elizarenkova
Самый сильный жир, извлеченный для тебя из середины, -
Мы подносим (его) тебе.
Стекают для тебя капли, о Васу, на шкуру.
Прими их, (чтобы распределить) по богам!
अधिमन्त्रम् (VC)
- अग्निः
- गाथी कौशिकः
- निचृत्पङ्क्ति
- पञ्चमः