०२१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इमं नः’ इति पञ्चर्चं नवमं सूक्तम् । अत्रेयमनुक्रमणिका - ‘ इमं न उपाद्ये अनुष्टुभौ विराड्रूपा सतोबृहती चान्त्या’ इति । द्वितीयातृतीये अनुष्टुभौ पञ्चमी विराड्रूपा सतोबृहती च । अनुक्तत्वात्प्रथमाचतुर्थ्यौ त्रिष्टुभौ । अस्यापि गाथी ऋषिः । पशौ स्तोकानुवचने इदं सूक्तम् । सूत्रितं च – जुषस्व सप्रथस्तममिमं नो यज्ञम् ’ ( आश्व. श्रौ. ३. ४ ) इति ।।

Jamison Brereton

21 (255)
Agni
Gāthin Kauśika
5 verses: triṣṭubh 1, 4; anuṣṭubh 2–3; satobr̥hatī 5
Oldenberg judges this to be not so much a hymn as a collection of verses composed in various meters. In his earlier translation of the Agni hymns, however, he does494 III.22
note that at least the last two verses “seem to form a distich of an irregular pragātha type.” On the other hand, Geldner observes that TB III 6.7 includes the whole of the hymn in the animal sacrifice among the stokīyā verses that accompany the drip ping fat from the vapā, the omentum, while it is being roasted, and Elizarenkova (1995: 116) further proposes that the different meters of the verses reflect the irregu lar rhythm of the drops as they fall. Whether it originated as a verse collection or it constitutes a unified composition, the hymn does center on the dripping fat of an animal sacrifice. The hymn mentions médas “fat” in every verse but one, and even puns on médas in verse 4 by referring to Agni as médhira “wise.”

01 इमं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेही॒मा ह॒व्या जा॑तवेदो जुषस्व ।
स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॒ होतः॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ॥

02 घृतवन्तः पावक - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

घृ॒तव॑न्तः पावक ते स्तो॒काः श्चो॑तन्ति॒ मेद॑सः ।
स्वध॑र्मन्दे॒ववी॑तये॒ श्रेष्ठं॑ नो धेहि॒ वार्य॑म् ॥

03 तुभ्यं स्तोका - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्यं॑ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा॑य सन्त्य ।
ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ॥

04 तुभ्यं श्चोतन्त्यध्रिगो - विराड्रूपा

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्यं॑ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ ।
क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा॑ ह॒व्या जु॑षस्व मेधिर ॥

05 ओजिष्टं ते - सतोबृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते॑ व॒यं द॑दामहे ।
श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे॑व॒शो वि॑हि ॥