सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘अग्निं होतारम्’ इति पञ्चर्चं सप्तमं सूक्तं त्रैष्टुभमाग्नेयं गाथिन आर्षम् । तथा चानुक्रान्तम्’ अग्निं होतारं गाथी ह’ इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥
Jamison Brereton
19 (253)
Agni
Gāthin Kauśika
5 verses: triṣṭubh
This is the first of a small collection of hymns, III.19–22, attributed to Gāthin, the son of Kuśika. According to the Sarvānukramaṇī, Gāthin was the father of Viśvāmitra, although in III.33.5 Viśvāmitra calls himself a son of Kuśika.
In general, the hymn is similar to IV.6. See especially verse 2, which has many of the same themes and much of the same vocabulary as IV.6.3. Its most obvi ous structural feature is the ring defined by 1a and 5a. One difference between the two lines, however, is that the poet chooses Agni in verse 1, but the gods anoint Agni in verse 5. This change echoes the shifts throughout the hymn between the priests and Agni. In verse 2ab first “I” perform a ritual offering to Agni, and then in cd Agni performs a ritual act. Verse 3 begins as if it is still describing Agni, especially if the gapped verb is sám √śri “provide” from 2d, but
by the end of the first line the subject needs to be read as the priest. In 3b the action of both Agni and the priest is characterized as “striving.” In verse 4 the people performing the ritual are “eager to sacrifice,” but it is Agni who “will sacrifice.” This shifting between humans and the god Agni signifies the closing gap between humans and the gods.
The hymn also contains two problematic ellipses. As mentioned above, 3a gaps the verb, and although we have supplied “provide,” this is not the only possibility. In verse 2 because of another ellipsis there is some ambiguity about the ritual act that the “I” performs. By the end of the hemistich the reference to the sacrificial ladle, the juhū́, is fairly clear, but initially what is sent to Agni could be vā́c “speech” or suṣṭutí “good praise” (vs. 3) or the like, accompanied by offerings (e.g., X.188.2 prá…iyarmi suṣṭutím).
01 अग्निं होतारम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निं होता॑रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रम् ।
स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्रा॒ये वाजा॑य वनते म॒घानि॑ ॥
मूलम् ...{Loading}...
अ॒ग्निं होता॑रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रम् ।
स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्रा॒ये वाजा॑य वनते म॒घानि॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथी कौशिकः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अग्निं꣡ हो꣡तारम् प्र꣡ वृणे मिये꣡धे
गृ꣡त्सं कविं꣡ विश्ववि꣡दम् अ꣡मूरम्
स꣡ नो यक्षद् देव꣡ताता य꣡जीयान्
राये꣡ वा꣡जाय वनते मघा꣡नि
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}
hótāram ← hótar- (nominal stem)
{case:ACC, gender:M, number:SG}
miyédhe ← miyédha- (nominal stem)
{case:LOC, gender:M, number:SG}
prá ← prá (invariable)
{}
vr̥ṇe ← √vr̥- ~ vr̥̄- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
ámūram ← ámūra- (nominal stem)
{case:ACC, gender:M, number:SG}
gŕ̥tsam ← gŕ̥tsa- (nominal stem)
{case:ACC, gender:M, number:SG}
kavím ← kaví- (nominal stem)
{case:ACC, gender:M, number:SG}
viśvavídam ← viśvavíd- (nominal stem)
{case:ACC, gender:M, number:SG}
devátātā ← devátāti- (nominal stem)
{case:LOC, gender:F, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
yájīyān ← yájīyaṁs- (nominal stem)
{case:NOM, gender:M, number:SG}
yakṣat ← √yaj- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:ACT}
maghā́ni ← maghá- (nominal stem)
{case:NOM, gender:N, number:PL}
rāyé ← rayí- ~ rāy- (nominal stem)
{case:DAT, gender:M, number:SG}
vā́jāya ← vā́ja- (nominal stem)
{case:DAT, gender:M, number:SG}
vanate ← √vanⁱ- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:MED}
पद-पाठः
अ॒ग्निम् । होता॑रम् । प्र । वृ॒णे॒ । मि॒येधे॑ । गृत्स॑म् । क॒विम् । वि॒श्व॒ऽविद॑म् । अमू॑रम् ।
सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । रा॒ये । वाजा॑य । व॒न॒ते॒ । म॒घानि॑ ॥
Hellwig Grammar
- agniṃ ← agnim ← agni
- [noun], accusative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- hotāram ← hotṛ
- [noun], accusative, singular, masculine
- “Hotṛ.”
- pra
- [adverb]
- “towards; ahead.”
- vṛṇe ← vṛ
- [verb], singular, Present indikative
- “choose; ask.”
- miyedhe ← miyedha
- [noun], locative, singular, masculine
- gṛtsaṃ ← gṛtsam ← gṛtsa
- [noun], accusative, singular, masculine
- “apt; deft.”
- kaviṃ ← kavim ← kavi
- [noun], accusative, singular, masculine
- “poet; wise man; bard; Venus; Uśanas; kavi [word]; Kavi; prophet; guru; Brahma.”
- viśvavidam ← viśva
- [noun]
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- viśvavidam ← vidam ← vid
- [noun], accusative, singular, masculine
- “conversant(p); aware(p); enlightened; understanding.”
- amūram ← amūra
- [noun], accusative, singular, masculine
- “wise; intelligent; apt.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- yakṣad ← yakṣat ← yaj
- [verb], singular, Aorist conj./subj.
- “sacrifice; worship; worship.”
- devatātā ← devatāti
- [noun], locative, singular, feminine
- “deity; Deva.”
- yajīyān ← yajīyas
- [noun], nominative, singular, masculine
- rāye ← rai
- [noun], dative, singular, masculine
- “wealth; possession; rai [word]; gold.”
- vājāya ← vāja
- [noun], dative, singular, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- vanate ← van
- [verb], singular, Present indikative
- “obtain; gain; desire; get; like; love; overcome.”
- maghāni ← magha
- [noun], accusative, plural, neuter
- “gift; wealth; reward; wages; reward.”
सायण-भाष्यम्
गाथी स्तौति । हे अग्ने गृत्सं गृणन्तं देवानां स्तुतिं कुर्वन्तं कविं मेधाविनं विश्वविदं सर्वविषयज्ञानोपेतम् अमूरम् अमूढम् अग्निम् अङ्गनादिगुणोपेतं त्वां मियेधे अस्माभिः क्रियमाणेऽस्मिन् यज्ञे होतारं होमनिष्पादकं देवानामाह्वातारं वा अहं प्र वृणे प्रकर्षेण संभजे । सः तथाविधोऽग्निः यजीयान् यष्टृतमः सन् नः अस्माकं देवताता यष्टव्यतया संबन्धिनो देवान् यक्षत् यजतु । किंच सोऽग्निः राये धनाय वाजाय अन्नाय च मघानि मंहनीयान्यस्माभिर्दीयमानानि हवींषि वनते संभजताम् । वृणे । वृङ् संभक्तौ’ । निघातः । मियेधे । मकारैकारयोर्मध्ये इयागमः छान्दसः । गृत्सम् । ‘गृधु अभिकाङ्क्षायाम्’ ।’ गृधिपण्योदर्कौ च ’ ( उ. सू. २. ३४९ ) इति सप्रत्ययः । अन्त्यस्य दकारः । व्यत्ययेनाद्युदात्तत्वम् । अमूरम् । ‘मुह वैचित्ये’ इत्यस्य निष्ठायां रूपम् । रेफश्छान्दसः । नञा समासे नञ्स्वरः। यक्षत् । यजेर्लेटि • सिब्बहुलं लेटि’ इति सिप् । ‘ लेटोऽडाटौ ’ इत्यडागमः । ‘ इतश्च लोपः० ’ इतीकारलोपः । देवताता । देवशब्दात्स्वार्थे ‘ सर्वदेवात्तातिल’ इति तातिल् ।’ सुपां सुलुक्० ’ इति सुपो डादेशः । लित्स्वरः । वनते । वन षण संभक्तौ ’ इत्यस्य लटि व्यत्ययेनात्मनेपदम् । निघातः ॥
Wilson
English translation:
“I have recourse in this sacrifice to Agni, the invoker and praiser (of the gods), theintelligent, the all-knowing the unbeguiled; may he, the adorable, sacrificer for us to the gods, (and) accept the precious (offerings) we make for food and riches.”
Jamison Brereton
I choose Agni as the Hotar at the ritual meal—him, the clever poet, knowing all, never fooled.
As the better sacrificer, he will sacrifice for us at the divine assembly. For wealth and victory’s prize, he will win reward.
Griffith
Aow, quick, sage, infallible, all-knowing, I choose to be our Priest at this oblation.
In our Gods’ service he, best skilled, shall worship: may he obtain us boons for strength and riches.
Oldenberg
I choose Agni as Hotri at this sacrificial meal, the clever sage all-knowing and not foolish. May he, the excellent sacrificer, sacrifice for us amid the host of the gods; may he obtain liberal boons (for us) for the sake of wealth and strength.
Geldner
Den Agni erwähle ich zum Hotri bei dem Opferfest, den klugen Seher, den allwissenden, unbetörten. Er soll für uns beim Gottesdienst opfern, da er am besten opfert; er erwirkt Gaben zum Reichtum, zum Gewinn.
Grassmann
Den Agni wähl’ zum Priester ich beim Mahle, den raschen, klugen, kundigen, allweisen; Er opfre uns beim Gottesdienst aufs beste, schenkt Gaben uns zum Reichthum, zur Erquickung.
Elizarenkova
Агни я выбираю как хотара на жертвенном пиру,
Одаренного поэта, всезнающего, безошибочного.
Да приносит он жертвы для нас среди богов, (он,) жертвующий лучше других!
Он получает дары, чтобы дать богатство, награду.
अधिमन्त्रम् (VC)
- अग्निः
- गाथी कौशिकः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब इस तृतीय मण्डल में १९ उन्नीसवें सूक्त का प्रारम्भ है। उसके प्रथम मन्त्र में मनुष्यों का धनादि ऐश्वर्य्य कैसे बढ़े, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! मैं जिस (मियेधे) घृतादि के प्रक्षेपण से होने योग्य यज्ञ में (होतारम्) हवनकर्ता वा दाता (विश्वविदम्) सकल शास्त्रों के वेत्ता (अमूरम्) मूढता आदि दोषरहित (कविम्) तीक्ष्ण बुद्धियुक्त वा बहुत शास्त्रों के अध्यापक (गृत्सम्) शिक्षा देने में चतुर बुद्धिमान् और (अग्निम्) अग्नि के सदृश तेजस्वी पुरुष को (प्र) (वृणे) स्वीकार करता हूँ (सः) वह (यजीयान्) अत्यन्त यज्ञकर्त्ता आप (वाजाय) ज्ञानदाता और (वनते) प्रसन्नता से दिये पदार्थों के स्वीकारकर्त्ता पुरुष के लिये तथा (राये) धनप्राप्ति के लिये (मघानि) आदर करने योग्य धन और (देवताता) विद्वानों को (नः) हम लोगों के लिये (यक्षत्) संयुक्त कीजिये ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जिस अधिकार में जिस पुरुष की योग्यता हो, उसी ही के लिये वह अधिकार देवें, क्योंकि ऐसा करने पर धनधान्यरूप ऐश्वर्य्य की वृद्धि हो सकती है ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वन्नहं यं मियेधे होतारं विश्वविदममूरं कविं गृत्समग्निं प्रवृणे स यजीयाँस्त्वं वाजाय वनते राये मघानि देवताता नोऽस्मान्यक्षत् ॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथ मनुष्याणां धनाद्यैश्वर्यं कथं वर्धेतेत्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अग्निम्) पावक इव वर्त्तमानम् (होतारम्) हवनकर्त्तारं दातारम् (प्र) (वृणे) स्वीकरोमि (मियेधे) घृतादिप्रक्षेपणेन प्रशंसनीये यज्ञे (गृत्सम्) यो गृणाति तं मेधाविनम् (कविम्) क्रान्तप्रज्ञं बहुशास्त्राऽध्यापकम् (विश्वविदम्) यो विश्वानि सर्वाणि शास्त्राणि वेत्ति तम् (अमूरम्) मूढतादिदोषरहितम्। अत्र वर्णव्यत्ययेन ढस्य रः। (सः) (नः) अस्मान् (यक्षत्) सङ्गमयेत् (देवताता) देवान् विदुषः (यजीयान्) अतिशयेन यष्टा (राये) धनप्राप्तये (वाजाय) विज्ञानप्रदाय (वनते) संभजमानाय (मघानि) पूजितव्यानि धनानि ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यस्मिन्नधिकारे यस्य योग्यता भवेत् तस्मा एव सोऽधिकारो देयः। एवं सति धनधान्यैश्वर्य्यं प्रवृद्धं भवितुं शक्यम् ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात अग्नी व विद्वानांच्या गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती आहे, हे जाणले पाहिजे.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी ज्या पुरुषाची जी योग्यता असेल त्याला तोच अधिकार द्यावा. कारण असे करण्यामुळे धनधान्यरूपी ऐश्वर्याची वृद्धी होऊ शकते. ॥ १ ॥
02 प्र ते - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र ते॑ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताची॑म् ।
प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ॥
मूलम् ...{Loading}...
प्र ते॑ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताची॑म् ।
प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथी कौशिकः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प्र꣡ ते अग्ने हवि꣡ष्मतीम् इयर्मि
अ꣡छा सुद्युम्नां꣡ राति꣡नीं घृता꣡चीम्
प्रदक्षिणि꣡द् देव꣡तातिम् उराणः꣡
सं꣡ राति꣡भिर् व꣡सुभिर् यज्ञ꣡म् अश्रेत्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
havíṣmatīm ← havíṣmant- (nominal stem)
{case:ACC, gender:F, number:SG}
iyarmi ← √r̥- 1 (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
prá ← prá (invariable)
{}
te ← tvám (pronoun)
{case:DAT, number:SG}
ácha ← ácha (invariable)
{}
ghr̥tā́cīm ← ghr̥tā́ñc- (nominal stem)
{case:ACC, gender:F, number:SG}
rātínīm ← rātín- (nominal stem)
{case:ACC, gender:F, number:SG}
sudyumnā́m ← sudyumná- (nominal stem)
{case:ACC, gender:F, number:SG}
devátātim ← devátāti- (nominal stem)
{case:ACC, gender:F, number:SG}
pradakṣiṇít ← pradakṣiṇít (invariable)
{}
urāṇáḥ ← √vr̥- ~ vr̥̄- (root)
{case:NOM, gender:M, number:SG, tense:AOR, voice:MED}
aśret ← √śri- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
rātíbhiḥ ← rātí- (nominal stem)
{case:INS, gender:F, number:PL}
sám ← sám (invariable)
{}
vásubhiḥ ← vásu- (nominal stem)
{case:INS, gender:M, number:PL}
yajñám ← yajñá- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
प्र । ते॒ । अ॒ग्ने॒ । ह॒विष्म॑तीम् । इ॒य॒र्मि॒ । अच्छ॑ । सु॒ऽद्यु॒म्नाम् । रा॒तिनी॑म् । घृ॒ताची॑म् ।
प्र॒ऽद॒क्षि॒णित् । दे॒वऽता॑तिम् । उ॒रा॒णः । सम् । रा॒तिऽभिः॑ । वसु॑ऽभिः । य॒ज्ञम् । अ॒श्रे॒त् ॥
Hellwig Grammar
- pra
- [adverb]
- “towards; ahead.”
- te ← tvad
- [noun], dative, singular
- “you.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- haviṣmatīm ← haviṣmat
- [noun], accusative, singular, feminine
- “sacrificing.”
- iyarmy ← iyarmi ← ṛch
- [verb], singular, Present indikative
- “enter (a state); travel; shoot; send; hit; originate; get; raise; begin; harm.”
- acchā
- [adverb]
- “towards; accha [prefix].”
- sudyumnāṃ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sudyumnāṃ ← dyumnām ← dyumna
- [noun], accusative, singular, feminine
- “magnificence.”
- rātinīṃ ← rātinīm ← rātin
- [noun], accusative, singular, feminine
- ghṛtācīm ← ghṛtāñc
- [noun], accusative, singular, feminine
- pradakṣiṇid ← pradakṣiṇit
- [adverb]
- devatātim ← devatāti
- [noun], accusative, singular, feminine
- “deity; Deva.”
- urāṇaḥ ← vṛ
- [verb noun], nominative, singular
- “choose; ask.”
- saṃ ← sam
- [adverb]
- “sam; together; together; saṃ.”
- rātibhir ← rātibhiḥ ← rāti
- [noun], instrumental, plural, masculine
- “generous.”
- vasubhir ← vasubhiḥ ← vasu
- [noun], instrumental, plural, masculine
- “Vasu; Vasu; eight; vas; audbhida; Deva; sun; pāṃśuja; Agni.”
- yajñam ← yajña
- [noun], accusative, singular, masculine
- “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”
- aśret ← śri
- [verb], singular, Root aorist (Ind.)
- “situate; dwell; go; lurk; reach; rear; repose; cling to.”
सायण-भाष्यम्
हे अग्ने सुद्युम्नां सुतेजसं हविष्मतीं पुरोडाशादिहविर्युक्तां रातिनीं हविर्दात्रीं घृताचीं घृतान्वितां जुहूम् उपभृतं वा ते तव अच्छ त्वदाभिमुख्येन प्र इयर्मि प्रेरयामि । देवतातिं देवान् उराणः उरु बहु कुर्वाणः। ‘ उराण उरु कुर्वाणः ’ (निरु.६.१७) इति यास्कः । तादृशो भवान् रातिभिः वसुभिः अस्मभ्यं देयतया प्राप्तैः धनैः प्रदक्षिणित् प्रादक्षिण्येन सम् अश्रेत् तमिमं यज्ञं सम्यक् सेवताम् ॥ हविष्मतीम् । हविरस्यास्तीति मतुप् । ‘तसौ मत्वर्थे ’ इति भसंज्ञायां सकारस्य रुर्न भवति ।’ उगितश्च ’ इति ङीप् । ‘ स्वरविधौ व्यञ्जनमविद्यमानवत्’ इति परिभाषानाश्रयणान्मतुप उदात्तताभावः । इयर्मि । ‘ऋ गतौ । जुहोत्यादिः । ‘ अर्तिपिपर्त्योश्च ’ इत्यभ्यासस्येत्वम् । ‘ अभ्यासस्यासवर्णे ’ इतीयङादेशः । मिपः पित्त्वाद्गुणः । निघातः । अच्छ । ’ निपातस्य ’ इति संहितायां दीर्घः। रातिनीम् । “ रा दाने ’ इत्यस्य नपुंसके भावे क्तः । रातमस्यास्तीति ‘ अत इनिठनौ ’ इतीनिः । प्रत्ययस्वरः । घृताचीम् । घृतपूर्वादञ्चतेः ‘ ऋत्विग्दधृक्’ इत्यादिना क्विन् । ‘ अञ्चतेश्चौपसंख्यानम् ’ इति ङीप् । भसंज्ञायाम् ‘अचः’ इत्यकारलोपः । ‘ चौ’ इति दीर्घः । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे प्राप्ते ‘ चौ’ इति पूर्वपदान्तोदात्तः । प्रदक्षिणित् । प्रदक्षिणं करोतीति ‘ तत्करोति । इति णिजुत्पद्यमानो दक्षिणशब्दात् भवति । संग्रामयतेरेव सोपसर्गात् णिजुत्पत्तिर्नान्यस्मात् इति तदन्तात् क्विप् । ‘ ह्रस्वस्य पिति° ’ (पा. सू. ६.१.७१) इति तुक् । णिचो लोपाभावश्छान्दसः । णिच्स्वरः । देवतातिम् । देवशब्दात् ‘ सर्वदेवात्तातिल् ’ इति तातिल् । ‘लिति’ इति प्रत्यात्पूर्वस्योदात्तत्वम् । उराणः । उरु करोतीति ’ तत्करोति° ’ इति णिच् । तदन्ताच्छन्दसि लिट् । मन्त्रत्वादाम् न भवति । तस्य कानच् । ’ णेरनिटि ’ इति णिलोपः । वरादेशाभावश्छान्दसः । चित्त्वादन्तोदात्तः । अश्रेत् । श्रिञ् सेवायाम् ’ इत्यस्य छान्दसे लङि ‘ बहुलं छन्दसि ’ इति शपो लुक् । निघातः ॥
Wilson
English translation:
“Reverencing the gods, I plural ce before you Agni, the brilliant oblation-yielding, food-bestowing, butter-charged (offering); may you (propitiated) by the present wealth, sanctify (this) sacrifice by your circumambulation.”
Jamison Brereton
I send forth to you here, o Agni, (the ladle) filled with offerings,
beautifully bright, full of gifts, and covered with ghee.
Making respectful circumambulation before the divine assembly, being chosen (as Hotar), he has provided the sacrifice with gifts and with
good (gods).
Griffith
Agni, to thee I lift the oil-fed ladle, bright, with an offering, bearing our oblation.
From the right hand, choosing the Gods’ attendance, he with rich presents hath arranged the worship.
Oldenberg
To thee, O Agni, I stretch forth the (ladle) rich in sacrificial food, splendid, full of gifts, full of ghee. From left to right, choosing the host of the gods 1, he has established the sacrifice with gifts and goods 2.
Geldner
Ich setze für dich, Agni, den Schmalzlöffel mit der Opferspende, zu dir den blinkenden mit der Gabe in Bewegung. Nach rechts gewandt und die Götterschaft herbittend hat er jetzt das Opfer mit den schenkenden Göttern zusammengebracht.
Grassmann
Dir streck ich, Agni, hin den trankgefüllten den gabenreichen, schmucken Butterlöffel; Nach rechts herum, die Götterschar sich wählend, versah das Opfer er mit guten Gaben.
Elizarenkova
Я двигаю вперед для тебя (жертвенную ложку)
Полную жертвенной пищи, ярко сверкающую, богатую дарами.
Обращенный направо, выбравший службу богам,
Он устроил жертвоприношение с дарами, с благами.
अधिमन्त्रम् (VC)
- अग्निः
- गाथी कौशिकः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के सदृश तेजधारी विद्वान् पुरुष ! मैं (ते) आपकी शिक्षा से जैसे (उराणः) विद्वानों को आदर से श्रेष्ठकर्त्ता कोई (प्रदक्षिणित्) दक्षिण अर्थात् सन्मार्गगन्ता जन (वसुभिः) निवास के कारण (रातिभिः) सुखदान आदि के साथ (हविष्मतीम्) अतिशय हवन सामग्रीयुक्त (सुद्युम्नाम्) श्रेष्ठ प्रकाश से युक्त (रातिनीम्) दिये हुए हवन के पदार्थों से युक्त (देवतातिम्) उत्तमस्वरूपविशिष्ट (घृताचीम्) जल को प्राप्त होनेवाली रात्रि और (यज्ञम्) शयनावस्था आदि में प्राप्त चित्त के व्यवहारों को (समश्रेत्) प्राप्त करे वैसे इसको (अच्छ) उत्तम रीति से (प्र) (इयर्मि) प्राप्त होता हूँ ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि दिन में शयन छोड़ सांसारिक व्यवहार की सिद्धि के लिये परिश्रम कर रात्रि के समय स्वस्थतापूर्वक पञ्चदश १५ घटिका पर्यन्त निद्रालु होवें और दिन भर पुरुषार्थ से धन आदि उत्तम पदार्थों को प्राप्त होकर सुपात्र पुरुष तथा सन्मार्ग में दान देवें ॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने विद्वन्नहं ते तव शिक्षया यथोराणः प्रदक्षिणित् कश्चिज्जनो वसुभी रातिभिः सह हविष्मतीं सुद्युम्नां रातिनीं देवतातिं घृताचीं यज्ञं च समश्रेत् तथैतामच्छ प्रेयर्मि ॥२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्मनुष्यैः किं कार्यमित्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्र) (ते) तव (अग्ने) पावकवद्वर्त्तमान (हविष्मतीम्) बहूनि हवींषि विद्यन्ते यस्यान्ताम् (इयर्मि) प्राप्नोमि (अच्छ) उत्तमरीत्या। अत्र निपातस्य चेति दीर्घः। (सुद्युम्नाम्) शोभनप्रकाशयुक्तम् (रातिनीम्) रातानि दत्तानि विद्यन्ते यस्यां ताम् (घृताचीम्) या घृतमुदकमञ्चति प्राप्नोति तां रात्रीम्। घृताचीति रात्रिनाम। निघं० १। १। (प्रदक्षिणित्) प्रदक्षिणमेति गच्छति सः। अत्रेण् धातोः क्विप् छान्दसो वर्णलोपो वेत्यन्तस्याकारलोपः। (देवतातिम्) दिव्यस्वरूपाम् (उराणः) य उरु बह्वनिति स उराणः। अत्र वर्णव्यत्ययेनोकारस्य स्थानेऽकारः। (सम्) (रातिभिः) सुखदानादिभिः (वसुभिः) वासहेतुभिः सह (यज्ञम्) सुषुप्त्यादिसङ्गतं व्यवहारम् (अश्रेत्) आश्रयेत्। अत्र शपो लुक् ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्दिवा स्वापं वर्ज्जयित्वा व्यवहारसिद्धये श्रमं कृत्वा रात्रौ सम्यक् पञ्चदशघटिकामात्री निद्रा नेया दिवसे पुरुषार्थेन धनादीनि प्राप्य सुपात्रे सन्मार्गे च दानं देयम् ॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी दिवसा शयन करणे सोडून सांसारिक व्यवहाराच्या सिद्धीसाठी परिश्रम करून रात्रीच्या वेळी स्वस्थतेने पञ्चदश (१५) घटिकांपर्यंत निद्रिस्त असावे व दिवसभर पुरुषार्थाने धन इत्यादी उत्तम पदार्थ प्राप्त करून सुपात्र पुरुषांना द्यावे व सन्मार्गात दान करावे. ॥ २ ॥
03 स तेजीयसा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
(यस्) स तेजी॑यसा॒ मन॑सा॒ त्वा+ऊ॒त॑,
उ॒त शि॑क्ष स्व्-अप॒त्यस्य॑ शि॒क्षोः(←शक्+सन्+उस्) ।
अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ
भू॒याम॑ ते सुष्टु॒तय॑श् च॒ वस्वः॑ ॥
मूलम् ...{Loading}...
स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः ।
अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथी कौशिकः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
स꣡ ते꣡जीयसा म꣡नसा तुवो꣡त
उत꣡ शिक्ष सुअपत्य꣡स्य शिक्षोः꣡
अ꣡ग्ने रायो꣡ नृ꣡तमस्य प्र꣡भूतौ
भूया꣡म ते सुष्टुत꣡यश् च व꣡स्वः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
mánasā ← mánas- (nominal stem)
{case:INS, gender:N, number:SG}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
téjīyasā ← téjīyaṁs- (nominal stem)
{case:INS, gender:N, number:SG}
tvótaḥ ← tvóta- (nominal stem)
{case:NOM, gender:M, number:SG}
śikṣa ← √śak- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT, mood:DES}
śikṣóḥ ← śikṣú- (nominal stem)
{case:GEN, gender:N, number:SG, mood:DES}
svapatyásya ← svapatyá- (nominal stem)
{case:GEN, gender:N, number:SG}
utá ← utá (invariable)
{}
ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
nŕ̥tamasya ← nŕ̥tama- (nominal stem)
{case:GEN, gender:M, number:SG}
prábhūtau ← prábhūti- (nominal stem)
{case:LOC, gender:F, number:SG}
rāyáḥ ← rayí- ~ rāy- (nominal stem)
{case:GEN, gender:M, number:SG}
bhūyā́ma ← √bhū- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:ACT}
ca ← ca (invariable)
{}
suṣṭutáyaḥ ← suṣṭutí- (nominal stem)
{case:NOM, gender:F, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
vásvaḥ ← vásu- (nominal stem)
{case:GEN, gender:N, number:SG}
पद-पाठः
सः । तेजी॑यसा । मन॑सा । त्वाऽऊ॑तः । उ॒त । शि॒क्ष॒ । सु॒ऽअ॒प॒त्यस्य॑ । शि॒क्षोः ।
अग्ने॑ । रा॒यः । नृऽत॑मस्य । प्रऽभू॑तौ । भू॒याम॑ । ते॒ । सु॒ऽस्तु॒तयः॑ । च॒ । वस्वः॑ ॥
Hellwig Grammar
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- tejīyasā ← tejīyas
- [noun], instrumental, singular, neuter
- manasā ← manas
- [noun], instrumental, singular, neuter
- “mind; Manas; purpose; idea; attention; heart; decision; manas [word]; manas [indecl.]; spirit; temper; intelligence.”
- tvota ← tvotaḥ ← tvota
- [noun], nominative, singular, masculine
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- śikṣa ← śikṣ
- [verb], singular, Present imperative
- “help; give.”
- svapatyasya ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- svapatyasya ← apatyasya ← apatya
- [noun], genitive, singular, masculine
- “child; offspring; patronymic; descendant.”
- śikṣoḥ ← śikṣu
- [noun], genitive, singular, masculine
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- rāyo ← rāyaḥ ← rai
- [noun], genitive, singular, masculine
- “wealth; possession; rai [word]; gold.”
- nṛtamasya ← nṛtama
- [noun], genitive, singular, masculine
- prabhūtau ← prabhūti
- [noun], locative, singular, feminine
- bhūyāma ← bhū
- [verb], plural, Aorist optative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- suṣṭutayaś ← suṣṭutayaḥ ← suṣṭuti
- [noun], nominative, plural, feminine
- “hymn; praise.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- vasvaḥ ← vasu
- [noun], genitive, singular, masculine
- “good; good; benign; vasu [word].”
सायण-भाष्यम्
हे अग्ने त्वोतः यः त्वया रक्ष्यमाणः स तेजीयसा अतिशयेन तीक्ष्णेन सत्कर्मविषयतीक्ष्णबुद्धियुक्तेन मनसा अन्तःकरणेन युक्तो भवति । उत अपि च तस्मै स्वपत्यस्य । द्वितीयार्थे षष्ठी । शोभनापत्योपेतं धनं शिक्ष प्रयच्छ । शिक्षतिर्दानकर्मा दात्यादिषु दानकर्मसु पठितत्वात् । हे अग्ने शिक्षोः अभिमतफलप्रदाने शकितुमिच्छोः रायो नृतमस्य धनस्यातिशयेन नेतुर्दातुः ते तव प्रभूतौ प्रभावे महिम्नि वयं स्याम । किंच सुष्टुतयः त्वद्विषयशोभनस्तुतिमन्तो वयं वस्वः वसुनो भाजनं भूयाम भूयास्म ॥
तेजीयसा । तेजितृशब्दादतिशायने ईयसुन् । ’ तुरिष्ठेमेयःसु ’ इति तृचो लोपः । नित्स्वरः ।
त्वोतः । अव रक्षणादिषु । निष्ठायां ‘ ज्वरत्वरस्रिव्यविमवामुपधायाः । इत्यूठ्’ । पूर्वलोपः । त्वया ऊतः । ‘ तृतीया’ इति योगविभागात्समासः । टेर्लोपश्छान्दसः । ‘ तृतीया कर्मणि ’ इति पूर्वपदप्रकृतिस्वरः ।
शिक्ष । ‘ शिक्ष विद्योपादाने ’ इत्ययमत्र दानार्थः । अस्माल्लोटि व्यत्ययेन परस्मैपदम् ।
शिक्षोः । ‘ शक्लृ शक्तौ ’ इत्यस्य सनि “ एकाच उपदेशे ’ इति इट्प्रतिषेधः । ‘ सनि मीमाघुरभलभशकपतपदामच इस्’ इति धातोरच इसादेशः । ‘ अत्र लोपोऽभ्यासस्य ’ इत्यभ्यासलोपः । ‘ सनाशंसभिक्ष उः’ इत्युप्रत्ययः । प्रत्ययस्वरः ।
प्रभूतौ । ‘ भू सत्तायाम्’ इत्यस्य भावे क्तिन् । ‘तादौ च निति कृत्यतौ’ इति गतेः प्रकृतिस्वरत्वम् । भूयाम । ‘भू सत्तायाम्’ इत्यस्याशीर्लिङि किदाशिषि ’ इति यासुट् । छन्दस्युभयथा ’ इति तस्य सार्वधातुकत्वात्सलोपः। आगमस्वरः । यद्वा तस्मात्प्रार्थनायां लिङि यासुट् । ‘बहुलं छन्दसि ’ इति शपो लुक् । अनदन्तत्वादियादेशो न भवति ।
सुष्टुतयः । नञ्सुभ्याम् ’ इत्युत्तरपदान्तोदात्तत्वम् । वस्वः । आगमानुशासनस्यानित्यत्वात् नुमभावः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः । यणादेशः ॥
भट्टभास्कर-टीका
हे अग्ने स यजमानः पूर्वोक्तगुणविशिष्टो यस्त्वया तेजस्वीति सः तेजीयसा तेजस्वितरेण मनसा, तेजनं तेजः तद्वता निशिततरेण सावधानेनेत्यर्थः । ‘अस्मायामेधास्रजो विनिः’, ‘विन्मतोर्लुक्’, ‘टेः’ इति टिलोपः । त्वोतः त्वया ऊतस्त्वयैव रक्षितोस्त्विति शेषः । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । तत्र त्वदूत इति वक्तव्ये पृषोदरादित्वाद्व्यञ्जनलोपः । उत अपि च स्वपत्यस्य शोभनपुत्रपौत्रादेः । ‘नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । शिक्षोः शक्तुमिच्छतः । ‘सनिमीमा’ इत्यादिना इस्भावोऽभ्यासलोपश्च, ‘सनाशंसभिक्ष उः’ । नृतमस्य मनुष्यतमस्य मनुष्योत्तमस्य यजमानस्य रायः धनानि शिक्ष यजमानकार्यसमर्थान्कर्तुं कृतसङ्कल्पोभव । सन्नन्ताल्लोट्, जिज्ञासाया अविवक्षितत्वात् ‘शिक्षेर्जिज्ञासायाम्’ इत्यात्मनेपदाभावः । यजमानाय देहीति विवक्षितम् । प्रभूतौ प्रभवार्थं यजमानस्य यथायं लोके तेजस्वी भवति तदर्थमित्यर्थः । निमित्तात्कर्मसंयोगे सप्तमी, ‘तादौ च’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
किञ्च - ते तव प्रसादाद्वयं सुष्टुतयः शोभना स्तुतिर्येषां ताडृशास्त्वद्विषयामेव शोभनां स्तुतिं सदा कुर्वन्तः, वस्वः वसुमन्तो भूयाम भवेम अमोघप्रयत्नास्स्यामेति भावः । भवतेर्विध्यादि लिङ्, ‘बहुलं छन्दसि’ इति शपो लुक् । ‘लुगकारेकाररेफाश्च’ इति वसुशब्दात्परस्य मत्वर्थीयस्य लुक्, ‘जसादिषु वा वचनं छन्दसि प्राङ्णौ चङ्युपधायाः’ इति गुणाभावः, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घाभावः ह्रस्वादपि भविष्यतीति । यद्वा - तव प्रभूतौ प्रभावे वयं भूयाम प्रभावानुगुणमस्मासु कुर्विति भावः । तदेवाह - सुष्टुतयस्त्वामेव स्तुवन्तो वयं वसुमन्तस्स्याम, यथा ते प्रभावो न हीयत इति ॥
Wilson
English translation:
“He who isprotected, Agni, by you, becomes endowed with a most luminous mind; bestow upon him excellent progeny; may we ever be under the power of you who is the willing dispenser of riches; glorifying you (may we be) the receptacles of wealth.”
Jamison Brereton
He (provides it) with very sharp thought when helped by you, and so strive for good descendants for him who strives.
Agni, may we and our good praises be in an excess of wealth filled with the best of men, (an excess) of the good.
Griffith
Of keenest spirit is the man thou aidest give us good offspring, thou who givest freely.
In power of wealth most rich in men. O Agni, of thee, the Good, may we sing forth fair praises.
Oldenberg
Whoever is favoured by thee, is blessed with the sharpest spirit. Favour him with good offspring, O god rich in favours 1! Agni, may we, (dwelling) in the copiousness of manliest wealth, be rich in perfect praise of thee, the Vasu.
Keith
He (flourishes) with keener mind, aided by thee.
O giver! give (us wealth) in good offspring;
O Agni, may we enjoy wealth richest in heroes;
(Wealth) that is excellent, uttering praises to thee.
Geldner
Der tut es mit schärferem Geist, der von dir unterstützt wird. Bemühe auch du dich für den, der sich bemüht um Reichtum an guten Kindern! Agni! Wir möchten in der Fülle des männertüchtigsten Schatzes und als deine Lobsänger in der Fülle des Guts sein.
Grassmann
Wen du begünstigst, der wird schärfern Geistes, und du, o Spender, spend’ ihm Kinderreichthum; Wir seien im Besitz des reichsten Schatzes, von dir, o Agni, anerkannt, dem guten.
Elizarenkova
Острее мыслью тот, кто поддержан тобой.
Порадей также (о богатстве) из прекрасного потомства для радеющего (о тебе).
О Агни, да будем мы среди изобилия самого мужественного богатства
Прекрасными восхвалителями твоего добра!
अधिमन्त्रम् (VC)
- अग्निः
- गाथी कौशिकः
- स्वराट्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) पूर्ण विद्या के प्रकाश से युक्त ! हम लोग जिस (स्वपत्यस्य) उत्तम सन्तान वा विद्यार्थियों के सहित (नृतमस्य) अत्यन्त शूरवीरों से विशिष्ट (शिक्षोः) शिक्षक पुरुष (ते) आपकी शिक्षा में (सुष्टुतयः) उत्तम स्तुति कर्त्ता श्रेष्ठ पुरुष (तेजीयसा) तेजस्वी पवित्रस्वरूपवान् (मनसा) अन्तःकरण से (वस्वः) सुखपूर्वक निवास का कारण धन तथा (रायः) ऐश्वर्य्य के (प्रभूतौ) बहुत्वभाव में (भूयाम) वर्त्तमान होवें (सः) वह (त्वोतः) आपकी कामना करता हुआ जो ऐसा पुरुष उसको (च) और हम लोगों को (उत) भी आप (शिक्ष) विद्योपदेश दीजिये ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो पुरुष ब्रह्मचर्य्य और विद्या से धर्मसम्बन्धी कामों को करके निष्कपट अन्तःकरण तथा आत्मा से प्रयत्न करें, उनको धनपति का अधिकार देना योग्य है ॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने वयं यस्य स्वपत्यस्य नृतमस्य शिक्षोस्ते शिक्षायां सुष्टुतयस्सन्तस्तेजीयसा मनसा वस्वो रायः प्रभूतौ भूयास स त्वोत उत तमस्मांश्च त्वं शिक्ष ॥३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) (तेजीयसा) तेजस्विना शुद्धस्वरूपेण (मनसा) अन्तःकरणेन (त्वोतः) त्वां कामयमानः (उत) अपि (शिक्ष) विद्यां ग्राहय (स्वपत्यस्य) शोभनान्यपत्यानि विद्यार्थिनो वा यस्य तस्य (शिक्षोः) शिक्षकस्य (अग्ने) पूर्णविद्याप्रकाशयुक्त (रायः) ऐश्वर्यस्य (नृतमस्य) अतिशयेन नायका यस्य तस्य (प्रभूतौ) बहुत्वे (भूयाम) (ते) तव (सुष्टुतयः) शोभनाः) स्तुतयो येषां ते (च) (वस्वः) वसुना सुखेन वासहेतोर्धनस्य ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये ब्रह्मचर्य्येण विद्यया धर्म्याणि कृत्यानि कृत्वा शुद्धेनान्तःकरणेनात्मना वा प्रयतेरंस्ते धनपतयो भवेयुः ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे पुरुष ब्रह्मचर्य व विद्या याद्वारे धर्मासंबंधी कार्य करून निष्कपट अंतरात्म्याने प्रयत्नशील असतात, त्यांना धनपती करावे. ॥ ३ ॥
04 भूरीणि हि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः ।
स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ॥
मूलम् ...{Loading}...
भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः ।
स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथी कौशिकः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
भू꣡रीणि हि꣡ त्वे꣡ दधिरे꣡ अ꣡नीका
अ꣡ग्ने देव꣡स्य य꣡ज्यवो ज꣡नासः
स꣡ आ꣡ वह देव꣡तातिं यविष्ठ
श꣡र्धो य꣡द् अद्य꣡ दिवियं꣡ य꣡जासि
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ánīkā ← ánīka- (nominal stem)
{case:ACC, gender:N, number:PL}
bhū́rīṇi ← bhū́ri- (nominal stem)
{case:ACC, gender:N, number:PL}
dadhiré ← √dhā- 1 (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}
hí ← hí (invariable)
{}
tvé ← tvám (pronoun)
{case:LOC, number:SG}
ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
devásya ← devá- (nominal stem)
{case:GEN, gender:M, number:SG}
jánāsaḥ ← jána- (nominal stem)
{case:NOM, gender:M, number:PL}
yájyavaḥ ← yájyu- (nominal stem)
{case:NOM, gender:M, number:PL}
ā́ ← ā́ (invariable)
{}
devátātim ← devátāti- (nominal stem)
{case:ACC, gender:F, number:SG}
sáḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
vaha ← √vah- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
yaviṣṭha ← yáviṣṭha- (nominal stem)
{case:VOC, gender:M, number:SG}
adyá ← adyá (invariable)
{}
divyám ← divyá- (nominal stem)
{case:NOM, gender:N, number:SG}
śárdhaḥ ← śárdhas- (nominal stem)
{case:NOM, gender:N, number:SG}
yájāsi ← √yaj- (root)
{number:SG, person:2, mood:SBJV, tense:PRS, voice:ACT}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
पद-पाठः
भूरी॑णि । हि । त्वे इति॑ । द॒धि॒रे । अनी॑का । अग्ने॑ । दे॒वस्य॑ । यज्य॑वः । जना॑सः ।
सः । आ । व॒ह॒ । दे॒वऽता॑तिम् । य॒वि॒ष्ठ॒ । शर्धः॑ । यत् । अ॒द्य । दि॒व्यम् । यजा॑सि ॥
Hellwig Grammar
- bhūrīṇi ← bhūri
- [noun], accusative, plural, neuter
- “much; many; much(a); abundant; rich; mighty; distinguished.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- tve ← tvad
- [noun], locative, singular
- “you.”
- dadhire ← dhā
- [verb], plural, Perfect indicative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- anīkāgne ← anīkā ← anīka
- [noun], accusative, plural, neuter
- “army; face; battalion; battlefront; point; appearance.”
- anīkāgne ← agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- devasya ← deva
- [noun], genitive, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- yajyavo ← yajyavaḥ ← yajyu
- [noun], nominative, plural, masculine
- “worshiping.”
- janāsaḥ ← jana
- [noun], nominative, plural, masculine
- “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”
- sa ← saḥ ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vaha ← vah
- [verb], singular, Present imperative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- devatātiṃ ← devatātim ← devatāti
- [noun], accusative, singular, feminine
- “deity; Deva.”
- yaviṣṭha
- [noun], vocative, singular, masculine
- “youngest.”
- śardho ← śardhaḥ ← śardhas
- [noun], accusative, singular, neuter
- “troop.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- adya
- [adverb]
- “now; today; then; nowadays; adya [word].”
- divyaṃ ← divyam ← divya
- [noun], accusative, singular, neuter
- “divine; celestial; divine; heavenly; divine; beautiful; rain; agreeable.”
- yajāsi ← yaj
- [verb], singular, Present conjunctive (subjunctive)
- “sacrifice; worship; worship.”
सायण-भाष्यम्
हे अग्ने देवस्य द्योतमानस्य तव संबन्धिनः यज्यवः यष्टारोऽध्वर्युप्रभृतयः जनासः जनाः भूरीणि बहूनि अनीका अनीकानि सेनारूपतया सर्वत्र प्रसृतानि ज्वालारूपाणि तेजांस्याहुतिप्रक्षेपेण त्वे त्वयि दधिरे हि विदधिरे खलु । चक्रुरिति यावत्। सः तादृशस्त्वं देवतातिं यष्टव्यदेवान् इह कर्मणि आ वह आह्वय। हे यविष्ठ युवतम यत् यस्मात्कारणात् अद्य अस्मिन्कर्मणि दिव्यं दिवि भवं देवसंबन्धि शर्धः तेजः त्वं यजासि यजसि तस्माद्देवानाह्वयेति शेषः ॥ दधिरे । दुधातेर्लिटि रूपम् । हियोगादनिघातः । चित्त्वादन्तोदात्तः । यज्यवः। यज देवपूजादिषु । ‘ यजिमनिशुन्धिदसिजनिभ्यो युच् ’ इति युच् । व्यत्ययेनाद्युदात्तत्वम् । देवतातिम् । देवशब्दात् स्वार्थे ‘ सर्वदेवात्तातिल्’ इति तातिल् । ‘लिति’ इति प्रत्ययात्पूर्वस्योदात्तत्वम् । यजासि । यजेर्लेट्याडागमः । यद्योगादनिघातः ॥
Wilson
English translation:
“The ministering priests have concentrated in you Agni, who are divine, many hosts (of flames); do you bring hither the gods, youngest (of the deities), that you may worship today the divine effulgence.”
Jamison Brereton
Since the peoples eager to sacrifice have established in you [=the fire] the many faces of (you) the god, Agni,
convey here the assembly of the gods, o youngest one, when you will sacrifice to the multitude of gods today.
Griffith
Men as they worship thee the God, O Agni, have set on thee full many a brilliant, aspect.
So bring Most Youthful One, the Gods’ asserrigly, the Heavenly Host which thou to-day shalt honour.
Oldenberg
On thee indeed, O Agni, sacrificing men have put many faces of (thee) the god 1. Bring hither then the host of the gods, O youngest one, when thou wilt sacrifice to-day to the divine host 2.
Geldner
Denn die opferliebenden Menschen haben deine, des Gottes, Antlitze, o Agni, vervielfältigt. Fahre du Jüngster die Götterschaft her, auf daß du heute der himmlischen Schar opfern kannst!
Grassmann
An dich ja fügten viele Glanzgestalten die Menschen, Agni, die dich Gott verehrten; Drum fahre, jüngster, her die Götterallheit, dass heute du die Himmelsschar verehrest.
Elizarenkova
Ведь множество ликов вложили в тебя,
Бога, о Агни, люди, любящие жертвовать.
Привези сонм богов, о самый юный,
Чтобы смог ты жертвовать сегодня небесной толпе.
अधिमन्त्रम् (VC)
- अग्निः
- गाथी कौशिकः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (यविष्ठ) अतिशय युवावस्थासम्पन्न (अग्ने) बिजुली के सदृश सम्पूर्ण विद्याओं में व्यापी पुरुष ! जिस (देवस्य) उत्तम गुण कर्म स्वभाववान् जन के सङ्ग से (यज्यवः) आदर करने योग्य (जनासः) विद्या आदि गुणों से प्रकट जन (हि) जिससे (त्वे) आपमें (भूरीणि) बहुत (अनीका) सेनाओं को (दधिरे) धारण करें (यत्) (अद्य) जो इस समय (दिव्यम्) पवित्र (शर्धः) बल को (यजासि) धारण करो और (सः) वह आप (देवतातिम्) उत्तम स्वभाव को (आ) (वह) सबप्रकार प्राप्त होइये ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्वानों के सङ्ग से बहुत सी उत्तम प्रकार शिक्षित सेनाओं को ग्रहण करें, वे अतिबल को प्राप्त होके उत्तम गुणों का आकर्षण करें ॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये यविष्ठाग्ने ! यस्य देवस्य सङ्गेन यज्यवो जनासो हि त्वे भूरीण्यनीका दधिरे यदद्य दिव्यं शर्धो यजासि स त्वं देवतातिमावह ॥४॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (भूरीणि) बहूनि (हि) यतः (त्वे) त्वयि (दधिरे) दधीरन् (अनीका) अनीकानि सैन्यानि (अग्ने) विद्युदिव सकलविद्यासु व्यापिन् (देवस्य) दिव्यगुणकर्मस्वभावस्य (यज्यवः) सत्कर्तव्याः (जनासः) विद्यादिगुणैः प्रादुर्भूताः (सः) (आ) (वह) समन्तात्प्राप्नुहि (देवतातिम्) दिव्यस्वभावम् (यविष्ठ) अतिशयेन युवन् (शर्धः) बलम् (यत्) (अद्य) इदानीम् (दिव्यम्) पवित्रम् (यजासि) यजेः ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये मनुष्या विद्वत्सङ्गेन बह्वीः सुशिक्षिताः सेना गृह्णीयुस्ते महद्बलं प्राप्य दिव्यान्गुणानाकर्षेयुः ॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - भावार्थ -जी माणसे विद्वानांच्या संगतीने पुष्कळ उत्तम प्रकारच्या प्रशिक्षित सेना बाळगतात, त्यांना अत्यंत बल प्राप्त होते व ती उत्तम गुणांचे आकर्षण करू शकतात. ॥ ४ ॥
05 यत्त्वा होतारमनजन्मियेधे - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दय॑न्तो य॒जथा॑य दे॒वाः ।
स त्वं नो॑ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ॥
मूलम् ...{Loading}...
यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दय॑न्तो य॒जथा॑य दे॒वाः ।
स त्वं नो॑ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथी कौशिकः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
य꣡त् त्वा हो꣡तारम् अन꣡जन् मिये꣡धे
निषाद꣡यन्तो यज꣡थाय देवाः꣡
स꣡ त्वं꣡ नो अग्ने अविते꣡ह꣡ बोधि
अ꣡धि श्र꣡वांसि धेहि नस् तनू꣡षु
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
anájan ← √añj- (root)
{number:PL, person:3, mood:SBJV, tense:PRS, voice:ACT}
hótāram ← hótar- (nominal stem)
{case:ACC, gender:M, number:SG}
miyédhe ← miyédha- (nominal stem)
{case:LOC, gender:M, number:SG}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}
niṣādáyantaḥ ← √sad- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}
yajáthāya ← yajátha- (nominal stem)
{case:DAT, gender:M, number:SG}
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
avitā́ ← avitár- (nominal stem)
{case:NOM, gender:M, number:SG}
bodhi ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
ihá ← ihá (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
ádhi ← ádhi (invariable)
{}
dhehi ← √dhā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śrávāṁsi ← śrávas- (nominal stem)
{case:NOM, gender:N, number:PL}
tanū́ṣu ← tanū́- (nominal stem)
{case:LOC, gender:F, number:PL}
पद-पाठः
यत् । त्वा॒ । होता॑रम् । अ॒नज॑न् । मि॒येधे॑ । नि॒ऽसा॒दय॑न्तः । य॒जथा॑य । दे॒वाः ।
सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । इ॒ह । बो॒धि॒ । अधि॑ । श्रवां॑सि । धे॒हि॒ । नः॒ । त॒नूषु॑ ॥
Hellwig Grammar
- yat
- [adverb]
- “once [when]; because; that; if; how.”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- hotāram ← hotṛ
- [noun], accusative, singular, masculine
- “Hotṛ.”
- anajan ← anajat ← añj
- [verb], singular, Present conjunctive (subjunctive)
- “smear; anoint; mix; color.”
- miyedhe ← miyedha
- [noun], locative, singular, masculine
- niṣādayanto ← niṣādayantaḥ ← niṣāday ← √sad
- [verb noun], nominative, plural
- yajathāya ← yajatha
- [noun], dative, singular, masculine
- “yajña.”
- devāḥ ← deva
- [noun], nominative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- no ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- ‘viteha ← avitā ← av
- [verb], singular, periphrast. future
- “support; help; prefer; prefer; like.”
- ‘viteha ← iha
- [adverb]
- “here; now; in this world; now; below; there; here; just.”
- bodhy ← bodhi ← bhū
- [verb], singular, Aorist imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- adhi
- [adverb]
- “on; from; accordingly.”
- śravāṃsi ← śravas
- [noun], accusative, plural, neuter
- “fame; glory; ear.”
- dhehi ← dhā
- [verb], singular, Present imperative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- nas ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- tanūṣu ← tanū
- [noun], locative, plural, feminine
- “body; self; own(a); person; form.”
सायण-भाष्यम्
हे अग्ने यजथाय यजनार्थं निषादयन्तः निवसन्तः देवाः दीप्यमाना ऋत्विजः मियेधे मेधे यज्ञे होतारं देवानामाह्वातारं त्वा त्वां यत् यस्मात् अनजन् घृताहुतिभिरौक्षन् । यद्वा निषादयन्तो होतारं होमनिष्पादकं त्वां बर्हिष्युपवेशयन्त ऋत्विजो घृतैरसिञ्चन् तस्मात् सः तथाविधः त्वम् इह अस्मिन् कर्मणि नः अस्माकम् अविता पालयिता भवामीति बोधि बुध्यस्व । किंच नस्तनूषु अस्माकं तनुजेष्वपत्येषु श्रवांसि अन्नानि अधि धेहि अधिकं निधेहि ॥ अनजन् । ‘ अञ्जू व्यक्तिगतिम्रक्षणेषु’। अस्माल्लङि रुधादित्वात् श्नम् । छान्दसत्वादल्लोपाभावः । अनिदिताम् । इत्युपधालोपः । निषादयन्तः ॥ ‘षद्लृ विशरणगत्यवसादनेषु’ । चुरादिः । ‘ सदिरप्रतेः ’ इति षत्वम् । यद्वा । हेतुमति णिच् । शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे कृते णिच्स्वरः । बोधि । ‘बुध अवगमने’ । लोटि ‘बहुलं छन्दसि ’ इति शपो लुक् । ‘सेर्ह्यपिच्च’ इति सिपो हिरादेशः । ‘वा छन्दसि ’ इति विकल्पेन पित्त्वाद्गुणः । ‘हुझल्भ्यो हेर्धिः’ इति हेर्धिरादेशः । धकारलोपश्छान्दसः । निघातः । धेहि । दधातेर्लोटि रूपम् ॥ ॥ १९ ॥
Wilson
English translation:
“Inasmuch as the attendant divine (priests) anoint you as the invoker of the gods to offer worship in the sacrifice, therefore do you assent to be our protector on this occasion, and grant abundant food to our descendants.”
Jamison Brereton
When the gods will anoint you as the Hotar at the ritual meal, seating you for the sacrifice,
become our helper here, Agni. Set fame upon our persons.
Griffith
When Gods anoint thee Priest at their oblation, and seat thee for thy task as Sacrificer,
O Agni, be thou here our kind defender, and to ourselves vouchsafe the gift of glory.
Oldenberg
When the gods will anoint thee as the Hotri at the sacrificial meal making thee sit down for the sacrifice, be thou here, O Agni, our furtherer, and bestow glory on our bodies.
Geldner
Wenn die Götter dich zum Hotri bei dem Opfermahl salben wollen, indem sie dich zum Opfern einsetzen, so sei du, Agni, hier unser Beistand und verleih unseren Personen Ruhm!
Grassmann
Weil dich zum Priester bei dem Mahle salbten, zu Opfern dich die Götter niedersetzten, So sei, o Agni, du uns hier ein Helfer, und füge schönes Glück an unsre Leiber.
अधिमन्त्रम् (VC)
- अग्निः
- गाथी कौशिकः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् पुरुष ! (निषादयन्तः) अत्यन्त अधिकार में स्थित कराने वा जनानेवाले (देवाः) विद्वान् पुरुष (मियेधे) प्राप्त होने योग्य यज्ञ में (यजथाय) विद्या में बोध कराने के लिये (यत्) जिन (होतारम्) विद्यादाता (त्वा) आपकी (अनजन्) कामना करें (सः) वह (त्वम्) आप (इह) इस संसार में (नः) हम लोगों की (अविता) रक्षा आदि के कर्ता हुए हम लोगों को (बोधि) बोध कराइये और (नः) हम लोगों के (तनूषु) शरीरों में (श्रवांसि) प्रिय अन्नों के सदृश सम्पदाओं को (अधि) उत्तम प्रकार (धेहि) स्थित करो ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वान् मनुष्यो ! जिन अधिकारों में आप लोग नियुक्त किये जायें, उन अधिकारों में उत्तम प्रकार वर्त्तमान होके सर्व जनों को श्रेष्ठ बनाइये और जिस शिक्षा से विद्या सभ्यता आरोग्यता और अवस्था बढ़े, ऐसा उपाय निरन्तर करो ॥५॥ इस सूक्त में अग्नि और विद्वानों के गुणों का वर्णन होने से इस सूक्त के अर्थ की पूर्व सूक्तार्थ के साथ सङ्गति है, यह जानना चाहिये ॥ यह उन्नीसवाँ सूक्त और उन्नीसवाँ वर्ग समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने निषादयन्तो देवा मियेधे यजथाय यद्धोतारं त्वानजन् स त्वमिह नोऽविता सन्नस्मान्बोधि नस्तनूषु श्रवांस्यधि धेहि ॥५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) यः (त्वा) त्वाम् (होतारम्) विद्यादातारम् (अनजन्) कामयेरन् (मियेधे) प्रापणीये यज्ञे (निषादयन्तः) नितरां स्थापयन्तो वा विज्ञापयन्तः (यजथाय) विद्यासङ्गमनाय (देवाः) विद्वांसः (सः) (त्वम्) (नः) अस्माकमस्मान्वा (अग्ने) विद्वन् (अविता) रक्षणादिकर्त्ता (इह) अस्मिन्ससारे (बोधि) बोधय (अधि) उत्कृष्टे (श्रवांसि) प्रियाण्यन्नानीव श्रवणानि (धेहि) स्थापय (नः) अस्माकम् (तनूषु) शरीरेषु ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वांसो मनुष्या येष्वधिकारेषु युष्मान्नियोजयेयुस्तेषु यथावद्वर्तित्वा सर्वान्सभ्यान्भवन्तो निष्पादयेयुर्यया शिक्षया विद्यासभ्यताऽऽरोग्यायूंषि वर्धेरंस्तथैव सततमनुतिष्ठतेति ॥५॥ अत्राग्निविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥ इत्येकोनविंशं सूक्तमेकोनविंशो वर्गश्च समाप्तः॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे विद्वान माणसांनो! ज्या पदावर तुम्हाला नेमलेले आहे त्या अधिकारानुसार सर्व लोकांना सभ्य बनवा व ज्या शिक्षणाने विद्या, सभ्यता, आरोग्य, दीर्घायू वाढेल असा उपाय निरंतर करा. ॥ ५ ॥