सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘भवा नो अग्ने ’ इति पञ्चर्चं षष्ठं सूक्तम् । ‘ भवा नः’ इत्यनुक्रमणिका । ‘कतो वैश्वामित्रस्तु इति तुशब्दप्रयोगात् अस्यापि वैश्वामित्रः कत ऋषिः । अग्निर्देवता । प्रातरनवाकाश्विनशस्त्रयोरुक्तः सूक्तविनियोगः । प्रवर्ग्येऽभिष्टवे ‘ भवा नो अग्ने’ इति द्वृचो विनियुक्तः । सूत्रितं च – भवा नो अग्ने सुमना उपेताविति द्वृचाः ’ ( आश्व. श्रौ. ४. ६ ) इति ।
Jamison Brereton
18 (252)
Agni
Kata Vaiśvāmitra
5 verses: triṣṭubh
This is a hymn in praise of the fire as it gains strength. The first two verses look forward to the fire’s blaze, which should be directed against the enemies of the sacrificers. The third and middle verse turns to the ritual acts that cause the fire to increase—adding fuel to it, offering melted butter into it, and even pouring praise upon it. The last two verses then again describe the blazing fire, but this time the increasing blaze is not turned against enemies but rather represents and effects the increasing strength and wealth of the sacrificers.
01 भवा नो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः ।
पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः ॥
मूलम् ...{Loading}...
भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः ।
पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - कतो वैश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
भ꣡वा नो अग्ने सुम꣡ना उ꣡पेतौ
स꣡खेव स꣡ख्ये पित꣡रेव साधुः꣡
पुरुद्रु꣡हो हि꣡ क्षित꣡यो ज꣡नानाम्
प्र꣡ति प्रतीची꣡र् दहताद् अ꣡रातीः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
bháva ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sumánāḥ ← sumánas- (nominal stem)
{case:NOM, gender:M, number:SG}
úpetau ← úpeti- (nominal stem)
{case:LOC, gender:F, number:SG}
iva ← iva (invariable)
{}
iva ← iva (invariable)
{}
pitárā ← pitár- (nominal stem)
{case:NOM, gender:M, number:DU}
sādhúḥ ← sādhú- (nominal stem)
{case:NOM, gender:M, number:SG}
sákhā ← sákhi- (nominal stem)
{case:NOM, gender:M, number:SG}
sákhye ← sákhi- (nominal stem)
{case:DAT, gender:M, number:SG}
hí ← hí (invariable)
{}
jánānām ← jána- (nominal stem)
{case:GEN, gender:M, number:PL}
kṣitáyaḥ ← kṣití- (nominal stem)
{case:NOM, gender:F, number:PL}
purudrúhaḥ ← purudrúh- (nominal stem)
{case:NOM, gender:F, number:PL}
árātīḥ ← árāti- (nominal stem)
{case:ACC, gender:F, number:PL}
dahatāt ← √dah- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
práti ← práti (invariable)
{}
pratīcī́ḥ ← pratyáñc- (nominal stem)
{case:ACC, gender:F, number:PL}
पद-पाठः
भव॑ । नः॒ । अ॒ग्ने॒ । सु॒ऽमनाः॑ । उप॑ऽइतौ । सखा॑ऽइव । सख्ये॑ । पि॒तरा॑ऽइव । सा॒धुः ।
पु॒रु॒ऽद्रुहः॑ । हि । क्षि॒तयः॑ । जना॑नाम् । प्रति॑ । प्र॒ती॒चीः । द॒ह॒ता॒त् । अरा॑तीः ॥
Hellwig Grammar
- bhavā ← bhū
- [verb], singular, Present imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- sumanā ← sumanāḥ ← sumanas
- [noun], nominative, singular, masculine
- “benevolent; cheerful; happy; satisfied.”
- upetau ← upeti
- [noun], locative, singular, feminine
- “approach.”
- sakheva ← sakhā ← sakhi
- [noun], nominative, singular, masculine
- “friend; companion; sakhi [word].”
- sakheva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- sakhye ← sakhi
- [noun], dative, singular, masculine
- “friend; companion; sakhi [word].”
- pitareva ← pitarā ← pitṛ
- [noun], nominative, dual, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- pitareva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- sādhuḥ ← sādhu
- [noun], nominative, singular, masculine
- “good; good; correct; correct; sādhu [word]; excellent; efficient.”
- purudruho ← puru
- [noun]
- “many; much(a); very.”
- purudruho ← druhaḥ ← druh
- [noun], nominative, plural, feminine
- “punic; hostile.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- kṣitayo ← kṣitayaḥ ← kṣiti
- [noun], nominative, plural, feminine
- “floor; Earth; earth; pṛthivī; people; dwelling; battlefield; Earth; estate; colony; house.”
- janānām ← jana
- [noun], genitive, plural, masculine
- “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- pratīcīr ← pratīcīḥ ← pratyañc
- [noun], accusative, plural, feminine
- “western; facing; westbound; backward; pratyañc [word]; inverted.”
- dahatād ← dahatāt ← dah
- [verb], singular, Present imperative
- “burn; cauterize; heat; burn; burn; burn; roast; blaze; burn; distress; destroy.”
- arātīḥ ← arāti
- [noun], accusative, plural, feminine
- “hostility; adversity; foe; envy; stinginess.”
सायण-भाष्यम्
हे अग्ने त्वम् उपेतौ अस्माभिः क्रियमाणस्य प्रवर्ग्याख्यकर्मणः आभिमुख्येनागमने सुमनाः तत्कर्मसिद्ध्यर्थमनुकूलमनस्को भूत्वा नः साधुः भव अस्मत्संबन्धिकर्मसाधको भव । तत्र दृष्टान्तद्वयम् । सखेव सख्ये पितरेव इति । यथा सखा सुहृत् सख्ये मित्राय हितोपदेशेन साधुर्भवति यथा च पितरा मातापितरौ पुत्राय सन्मार्गोपदेशेन साधकौ भवतः तद्वत् । किंच जनानां मनुष्याणां क्षितयः मनुष्याः पुरुद्रुहो हि नानाविधद्रोहयुक्ताः । हिशब्दः कारणपरः । यस्माल्लोके परस्परमात्सर्यादिनान्योन्यमसहमाना जना वर्तन्ते तस्मात्त्वं प्रतीचीः प्रतीचः प्रतिकूलतयास्मदाभिमुख्येन आगच्छतः अरातीः अरातीन् शत्रून् प्रति दहतात् त्वं प्रतिकूलः सन् भस्मसात्कुरु ॥ भवा नः ॥ ‘ द्व्यचोऽतस्तिङः’ इति संहितायां दीर्घः । उपेतौ । ‘इण् गतौ ’ । अयनमिति भावे क्तिन् । प्रादिसमासः । ‘ तादौ च निति कृत्यतौ’ इति गतेः प्रकृतिस्वरत्वम् । सख्ये । ‘ समाने ख्यश्चोदात्तः’ इति इण् । डित्त्वाट्टिलोपः । तत्संनियोगेन यलोपः । ‘ समानस्य छन्दसि’ इत्यादिना सभावः । ‘उदात्तः ’ इत्युक्तत्वात् उपपदस्योदात्तता । साधुः । ‘ राध साध संसिद्धौ ’ । ‘कृवापाजि ’ इत्यादिना उण् प्रत्ययः । प्रत्ययस्वरः । प्रतीचीः । ‘ अञ्चु गतिपूजनयो: ‘। ‘ ऋत्विग्दधृक् ’ इत्यादिना क्विन् । स्त्रियाम् ‘ उगितश्च ’ इति ङीपि प्राप्ते पुनः ‘ धातोरुगितः प्रतिषेधः ’ ( पा. सू. ४, १. ६. १ ) इति प्रतिषिद्धे ‘ अञ्चतेश्चोपसंख्यानम्’ इति प्रतिप्रसवात् ङीप् । तस्मिन् भसंज्ञायाम् ’ अच: ’ इत्यकारलोपः । ‘ चौ’ इति दीर्घः । दहतात् । ‘ दह भरमीकरणे’ इत्यस्य लोण्मध्य मैकवचने हे: ‘ तुह्योस्तातङ्ङाशिषि ’ इति तातङादेशः । निघातः । अरातीः प्रतीचीः । उभयत्र लिङ्गव्यत्ययः ॥
Wilson
English translation:
“Be favourably disposed Agni, on approaching us (at this rite); be the fulfiller (of our objects) like a friend (to a friend) or parents (to a child); since men are the grievous oppressors of men, do you consume the foes who come against us.”
Jamison Brereton
Become benevolent toward us, Agni, at our reverent approach, bringing success (to us), like a companion to his companion, like a father and mother.
Since the dwelling places of the peoples have many deceptions, burn against the hostilities turned against us.
Griffith
AGNI, be kind to us when we approach thee good as a friend to friend, as sire and mother.
The races of mankind are great oppressors burn up malignity that strives against us.
Oldenberg
Be kind, O Agni, when we approach thee, as a friend a friend, as parents 1, a straight leader. For full of deceit are the tribes of men: burn thou against (all) malign powers so that they turn back.
Geldner
Sei uns, Agni, wohlgesinnt, wenn wir an dich herantreten, gut wie ein Freund dem Freunde, wie die Eltern dem Sohne; denn trugvoll sind die Menschenvölker. Flamme wieder die Unholde, wenn sie sich stellen!
Grassmann
Sei uns, o Agni, hold bei deinem Nahen wie Freund dem Freunde, treugesinnt wie Aeltern; Denn vielverletzend sind der Menschen Stämme; o brenn hinweg die Feinde, die uns nahen.
Elizarenkova
Будь расположен к нам, о Агни, когда мы приближаемся,
Добрым, как друг – к другу, как родители (- к сыну):
Ведь поселения людей полны обмана!
(Двинувшись) навстречу, сожги недоброжелателей, (чтоб они) показали спину!
अधिमन्त्रम् (VC)
- अग्निः
- कतो वैश्वामित्रः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब इस तृतीय मण्डल में अठारहवें सूक्त का आरम्भ है। उसके पहिले मन्त्र से विद्वानों को क्या करना योग्य है, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) कृपारूप विद्वान् पुरुष ! आप (उपेतौ) प्राप्ति में (पितरेव) जनकों के सदृश (सख्ये) मित्र कर्म के लिये (सखेव) मित्र के तुल्य (नः) हम लोगों के लिये (सुमनाः) उत्तम मनयुक्त (भव) होइये और (साधुः) उत्तम उपदेश से कल्याणकारी होकर (जनानाम्) मनुष्यों के बीच में जो (क्षितयः) मनुष्य, (पुरुद्रुहः) बहुत लोगों से द्वेषकर्त्ता होवें उन (प्रतीचीः) प्रतिकूल वर्त्तमान (अरातीः) शत्रुओं को (प्रति) (दहतात्) भस्म करिये ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे मनुष्यो आप लोगों को चाहिये कि जो विद्वान् लोग मनुष्य आदि प्राणियों में पिता और मित्र के तुल्य वर्त्तावकारी उनका सत्कार और जो द्वेषकारी उनका निरादर करके धर्मवृद्धि करें ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने ! त्वमुपेतौ पितरेव सख्ये सखेव नोऽस्मभ्यं सुमना भव साधुः सन् जनानाम्मध्ये ये क्षितयः पुरुद्रुहः स्युस्तान् प्रतीचीररातीर्हि प्रतिदहतात् ॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथ विद्वद्भिः किं विधेयमित्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (भव)। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (नः) अस्मभ्यम् (अग्ने) कृपामय विद्वन् (सुमनाः) शोभनं मनो यस्य सः (उपेतौ) प्राप्तौ (सखेव) मित्रवत् (सख्ये) मित्रकर्मणे (पितरेव) जनकाविव (साधुः) (पुरुद्रुहः) ये पुरून् बहून्द्रुह्यन्ति तान् (हि) (क्षितयः) मनुष्याः (जनानाम्) मनुष्याणाम् (प्रति) (प्रतीचीः) प्रतिकूलं वर्त्तमानाः (दहतात्) भस्मीकुरु (अरातीः) शत्रून् ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे मनुष्या युष्माभिर्ये विद्वांसो मनुष्यादिप्राणिषु पितृवन्मित्रवद्वर्त्तेरँस्तेषां सत्कारं ये द्वेष्टारस्तेषामसत्कारं कृत्वा धर्मो वर्द्धनीयः ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात विद्वान व अग्नीच्या गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्ताच्या अर्थाबरोबर संगती जाणावी.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे माणसांनो! जे विद्वान लोक माणसांशी पिता व मित्र यांच्याप्रमाणे वर्तन करतात त्यांचा सत्कार करा व जे द्वेष करतात त्यांचा निरादर करून धर्मवृद्धी करा. ॥ १ ॥
02 तपो ष्वग्ने - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न्तपा॒ शंस॒मर॑रुषः॒ पर॑स्य ।
तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑ ॥
मूलम् ...{Loading}...
तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न्तपा॒ शंस॒मर॑रुषः॒ पर॑स्य ।
तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - कतो वैश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
त꣡पो षु꣡ अग्ने अ꣡न्तराँ अमि꣡त्रान्
त꣡पा शं꣡सम् अ꣡ररुषः प꣡रस्य
त꣡पो वसो चिकितानो꣡ अचि꣡त्तान्
वि꣡ ते तिष्ठन्ताम् अज꣡रा अया꣡सः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
amítrān ← amítra- (nominal stem)
{case:ACC, gender:M, number:PL}
ántarān ← ántara- (nominal stem)
{case:ACC, gender:M, number:PL}
sú ← sú (invariable)
{}
tápa ← √tap- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
u ← u (invariable)
{}
áraruṣaḥ ← árarivaṁs- (nominal stem)
{case:GEN, gender:M, number:SG}
párasya ← pára- (nominal stem)
{case:GEN, gender:M, number:SG}
śáṁsam ← śáṁsa- (nominal stem)
{case:ACC, gender:M, number:SG}
tápa ← √tap- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
acíttān ← acítta- (nominal stem)
{case:ACC, gender:M, number:PL}
cikitānáḥ ← √cit- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:ACT}
tápa ← √tap- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
u ← u (invariable)
{}
vaso ← vásu- (nominal stem)
{case:VOC, gender:M, number:SG}
ajárāḥ ← ajára- (nominal stem)
{case:NOM, gender:M, number:PL}
ayā́saḥ ← ayā́s- (nominal stem)
{case:NOM, gender:M, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
tiṣṭhantām ← √sthā- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:MED}
ví ← ví (invariable)
{}
पद-पाठः
तपो॒ इति॑ । सु । अ॒ग्ने॒ । अन्त॑रान् । अ॒मित्रा॑न् । तप॑ । शंस॑म् । अर॑रुषः । पर॑स्य ।
तपो॒ इति॑ । व॒सो॒ इति॑ । चि॒कि॒ता॒नः । अ॒चित्ता॑न् । वि । ते॒ । ति॒ष्ठ॒न्ता॒म् । अ॒जराः॑ । अ॒यासः॑ ॥
Hellwig Grammar
- tapo ← tapa ← tap
- [verb], singular, Present imperative
- “heat; burn; grieve; afflict; burn; afflict; trouble; boil.”
- tapo ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣv ← ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- antarāṃ ← antara
- [noun], accusative, plural, masculine
- “another(a); other; interior; different; near; intermediate; following.”
- amitrān ← amitra
- [noun], accusative, plural, masculine
- “enemy; foe.”
- tapā ← tapa ← tap
- [verb], singular, Present imperative
- “heat; burn; grieve; afflict; burn; afflict; trouble; boil.”
- śaṃsam ← śaṃsa
- [noun], accusative, singular, masculine
- “praise; śaṃs; recitation.”
- araruṣaḥ ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- araruṣaḥ ← raruṣaḥ ← rā
- [verb noun], genitive, singular
- “give; impart.”
- parasya ← para
- [noun], genitive, singular, masculine
- “best; other; following; devoted(p); extreme; highest; otherwordly; better; hostile; maximal; distant; another(a); para [word]; upper; concluding; foreign; earlier; worse; longer; finest; excessive.”
- tapo ← tapa ← tap
- [verb], singular, Present imperative
- “heat; burn; grieve; afflict; burn; afflict; trouble; boil.”
- tapo ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- vaso ← vasu
- [noun], vocative, singular, masculine
- “good; good; benign; vasu [word].”
- cikitāno ← cikitānaḥ ← cit
- [verb noun], nominative, singular
- “notice; observe; attend to; intend.”
- acittān ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- acittān ← cittān ← cit
- [verb noun], accusative, plural
- “notice; observe; attend to; intend.”
- vi
- [adverb]
- “apart; away; away.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- tiṣṭhantām ← sthā
- [verb], plural, Present imperative
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- ajarā ← ajarāḥ ← ajara
- [noun], nominative, plural, masculine
- “undecaying; ageless.”
- ayāsaḥ ← ayās
- [noun], nominative, plural, masculine
- “undaunted; irrepressible; audacious.”
सायण-भाष्यम्
हे अग्ने अन्तरान् अभिभावकान्" अमित्रान् शत्रून् सु सुष्ठु यथा भवति तथा तपो तपैव बाधस्व । किंच । अररुषः तुभ्यं हविरप्रयच्छतः अत एव परस्य शत्रुभूतस्य स्वं शंसम् अभिलाषं तप क्षपय । वसो सर्वस्य वासयितर्हे अग्ने चिकितानः कर्माभिज्ञस्त्वम् अचित्तान् सत्कर्मण्यनासक्तमनस्कान् पुरुषान् तपो संतप । यस्मादेवं तस्मात् ते तव रश्मयः अजराः जरारहिता: प्रतिबन्धरहिता अत एव अयासः सर्वत्रगमनस्वभावाः सन्तः वि तिष्ठन्तां विशेषेण तिष्ठन्तु ॥ तपो । तप उ । गुणः । उञमवलम्ब्य ‘ उञः’ इति प्रगृह्यसंज्ञा । पादादित्वादनिघातः । तपा। ‘ तप संतापे ’ इत्यस्य लोटि रूपम् । ‘ द्व्यचोऽतस्तिङः’ इति संहितायां दीर्घः । अररुषः । ‘ रा दाने ’ इत्यस्य क्वसौ ’ वस्वेकाच्° ’ इति प्राप्तस्य इटः संप्रसारणं संप्रसारणाश्रयं च बलीयः ’ इति संप्रसारणबलीयस्त्वान्निवृत्तिः । वसोः संप्रसारणम्’ इति संप्रसारणम् । समासे नञ्स्वरः । चिकितानः । ‘ कित ज्ञाने’ इत्यस्य छन्दसि लिट् । तस्य • लिटः कानज्वा’ इति कानजादेशः । द्विर्वचनम् । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तः । तिष्ठन्ताम् । ’ ष्ठा गतिनिवृत्तौ । विपूर्वात्तिष्ठतेः ‘ समवप्रविभ्यः स्थः’ इत्यात्मनेपदम् । निघातः । अयासः । अय गतौ’ । पचाद्यच् । चित्स्वरः ॥
Wilson
English translation:
“Vex thoroughly, Agni, our assailing enemies, disappoint the purpose of the adversary who offers not worship; giver of dwellings, who are cognizant (of sacred rites), vex those who have no thought (of pious acts) so that your undecaying, all-pervading (rays), may ever abide.”
Jamison Brereton
Scorch our near enemies, Agni. Scorch the recitation of the distant, ungenerous one.
And scorch the invisible ones as you become more visible, good (Agni). Let your unaging, irrepressible (flames) spread out.
Griffith
Agni, burn up the unfriendly who are near us, burn thou the foeman’s curse who pays no worship.
Burn, Vasu, thou who markest well, the foolish: let thine eternal nimble beams surround thee.
Oldenberg
Burn, O Agni, the nearer enemies, burn the curse of the distant evil-doer. Burn, O Vasu, seeing the unseen ones. May thy never-ageing, never-tiring flames 1 spread out.
Geldner
Verbrenn fein, o Agni, die näherstehenden Feinde, verbrenn das böse Wort des geizigen Fremden! Brenn sie, du Guter, der du die Unerkannten erkennst! Es sollen sich deine alterlosen Flammen unverzagt ausbreiten.
Grassmann
Verbrenn, o Agni, schnell die nahen Feinde, zerbrenn den Fluch des fernen Bösewichtes, Die Unverständ’gen brenn, o Guter, strahlend, lass stehn um dich die raschen, jungen Flammen.
Elizarenkova
Спали дотла, о Агни, ближних недругов!
Спали (злое) слово не приносящего (жертв) чужого!
Спали, о Васу разумный, неразумных!
Пусть распространятся твои нестареющие, неутомимые (языки) пламени!
अधिमन्त्रम् (VC)
- अग्निः
- कतो वैश्वामित्रः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (तपो) तपस्वी ! (अग्ने) दुष्टजनों के अग्नि के सदृश दाहकर्त्ता आप (अन्तरान्) भेद को प्राप्त (अमित्रान्) शत्रुओं को (सुतप) सन्तापयुक्त तथा (अररुषः) अहिंसायुक्त (परस्य) श्रेष्ठजन की (शंसम्) प्रशंसा करो हे (तपो) दुष्ट पुरुषों के दाहकारी (वसो) उत्तम गुणों में निवासी (चिकितानः) ज्ञानवान् वा बोधकारक आप (अचित्तान्) दरिद्र दशायुक्त पुरुषों को सचेत कीजिये और ये (अजराः) वृद्धावस्था रूप रोग से रहित (अयासः) विज्ञानयुक्त पुरुष (ते) आपके समीप (वि) (तिष्ठन्ताम्) वर्त्तमान हों ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य शत्रुओं को पृथक् कर धार्मिक यथार्थवक्ता सत्यवादी पुरुषों का सत्कार करके सब जनों के लिये सुखवृद्धि करते हैं, वे भी सुख पाते हैं ॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे तपोऽग्ने त्वमन्तरानमित्रान्सुतप। अररुषः परस्य शंसं विधेहि। हे तपो वसो चिकितानस्त्वमचित्तान् बोधय। एतेऽजरा अयासस्ते समीपे वितिष्ठन्ताम् ॥२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तपो) तपस्विन् (सु) (अग्ने) दुष्टान्प्रतिपावकवद्वर्त्तमान (अन्तरान्) भिन्नान् (अमित्रान्) शत्रून् (तप) सन्तापय (शंसम्) प्रशंसाम् (अररुषः) अहिंसकस्य (परस्य) श्रेष्ठस्य (तपो) दुष्टानां पुरुषाणां दाहक (वसो) यस्सद्गुणेषु वसति तत्सम्बुद्धौ (चिकितानः) ज्ञानवान् ज्ञापकः (अचित्तान्) प्राप्तदरिद्रावस्थान् (वि) (ते) तव (तिष्ठन्ताम्) (अजराः) जरारोगरहिताः (अयासः) विज्ञानवन्तः ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये मनुष्याः शत्रून्निवार्य्य धार्मिकानाप्तान्सत्कृत्य सर्वार्थं सुखं वर्द्धयन्ति तेऽपि सुखमाप्नुवन्ति ॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी माणसे शत्रूंना पृथक करून धार्मिक यथार्थ वक्ता सत्यवादी पुरुषांचा सत्कार करून सर्व लोकांसाठी सुखवृद्धी करतात तीही सुख प्राप्त करतात. ॥ २ ॥
03 इध्मेनाग्न इच्छमानो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य ।
याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ॥
मूलम् ...{Loading}...
इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य ।
याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - कतो वैश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
इध्मे꣡नाग्न इछ꣡मानो घृते꣡न
जुहो꣡मि हव्यं꣡ त꣡रसे ब꣡लाय
या꣡वद् ई꣡शे ब्र꣡ह्मणा व꣡न्दमान
इमां꣡ धि꣡यं शतसे꣡याय देवी꣡म्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
ghr̥téna ← ghr̥tá- (nominal stem)
{case:INS, gender:N, number:SG}
ichámānaḥ ← √iṣ- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
idhména ← idhmá- (nominal stem)
{case:INS, gender:M, number:SG}
bálāya ← bála- (nominal stem)
{case:DAT, gender:N, number:SG}
havyám ← havyá- (nominal stem)
{case:NOM, gender:N, number:SG}
juhómi ← √hu- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
tárase ← táras- (nominal stem)
{case:DAT, gender:N, number:SG}
bráhmaṇā ← bráhman- (nominal stem)
{case:INS, gender:N, number:SG}
ī́śe ← √īś- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
vándamānaḥ ← √vandⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
yā́vat ← yā́vant- (nominal stem)
{case:NOM, gender:N, number:SG}
devī́m ← devī́- (nominal stem)
{case:ACC, gender:F, number:SG}
dhíyam ← dhī́- (nominal stem)
{case:ACC, gender:F, number:SG}
imā́m ← ayám (pronoun)
{case:ACC, gender:F, number:SG}
śataséyāya ← śataséya- (nominal stem)
{case:DAT, gender:N, number:SG}
पद-पाठः
इ॒ध्मेन॑ । अ॒ग्ने॒ । इ॒च्छमा॑नः । घृ॒तेन॑ । जु॒होमि॑ । ह॒व्यम् । तर॑से । बला॑य ।
याव॑त् । ईशे॑ । ब्रह्म॑णा । वन्द॑मानः । इ॒माम् । धिय॑म् । श॒त॒ऽसेया॑य । दे॒वीम् ॥
Hellwig Grammar
- idhmenāgna ← idhmena ← idhma
- [noun], instrumental, singular, neuter
- “fuel.”
- idhmenāgna ← agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- icchamāno ← icchamānaḥ ← iṣ
- [verb noun], nominative, singular
- “desire; recommend; approve; seek; call; search; try; prefer; love; commend; assent; permit; choose.”
- ghṛtena ← ghṛta
- [noun], instrumental, singular, neuter
- “ghee; fat.”
- juhomi ← hu
- [verb], singular, Present indikative
- “sacrifice; offer; pour; worship.”
- havyaṃ ← havyam ← havya
- [noun], accusative, singular, neuter
- “Havya; offering; havya [word].”
- tarase ← taras
- [noun], dative, singular, neuter
- “speed; Stoma.”
- balāya ← bala
- [noun], dative, singular, neuter
- “strength; army; power; force; potency; vigor; Balarama; bala; violence; might; Shiva; bala [word]; myrrh; semen; reflex; bronze; influence; erection; potency; intensity.”
- yāvad ← yāvat
- [adverb]
- “until; for; yāvat [word]; wherein; so.”
- īśe ← īś
- [verb], singular, Present indikative
- “govern; command; master; dominate; can; reign; control; own.”
- brahmaṇā ← brahman
- [noun], instrumental, singular, neuter
- “brahman; mantra; prayer; spell; Veda; Brahmin; sacred text; final emancipation; hymn; brahman [word]; Brāhmaṇa; study.”
- vandamāna ← vandamānaḥ ← vand
- [verb noun], nominative, singular
- “worship; laud.”
- imāṃ ← imām ← idam
- [noun], accusative, singular, feminine
- “this; he,she,it (pers. pron.); here.”
- dhiyaṃ ← dhiyam ← dhī
- [noun], accusative, singular, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- śataseyāya ← śata
- [noun], masculine
- “hundred; one-hundredth; śata [word].”
- śataseyāya ← seyāya ← seya
- [noun], dative, singular, neuter
- devīm ← deva
- [noun], accusative, singular, feminine
- “divine.”
सायण-भाष्यम्
हे अग्ने इच्छमानः धनं कामयमानोऽहं यजमानः इध्मेन समिन्धनकारिसमित्समूहेन घृतेन आज्येन सह हव्यं हवनयोग्यं हविः पुरोडाशादिकं जुहोमि । किमर्थम् । तरसे वेगाय तव सततगमनसिद्ध्यर्थं बलाय सामर्थ्याय । पुरोडाशादिहविर्भारवहनसिद्ध्यर्थं त्वयि हविः प्रक्षिपामि । किंच ब्रह्मणा स्तोत्रेण वन्दमान: त्वां स्तुवन् अहं यावदीशे यावद्धनं वोढुं शक्नोमि तावद्देहि । त्वं च इमाम् अस्माभिः क्रियमाणां धियं त्वद्विषयां स्तुतिं शतसेयाय अपरिमितधनपर्यवसानाय देवीं दीप्ताम् अतिप्रभूतां कुरु ॥ इध्मेन । ‘ ञिइन्धी दीप्तौ ‘। इध्यतेऽनेनाग्निरितीध्मः काष्ठविशेषः । ‘ इषियुधीन्धिदसिश्याधूसूभ्यो मक्’ इति करणे मक् । कित्त्वादनुनासिकलोपः । प्रत्ययस्वरः । इच्छमानः । ‘ इषु इच्छायाम् । व्यत्ययेन शानच् । इषुगमियमां छः’ इति छकारः । जुहोमि । हु दानादनयोः इत्यस्य लटि रूपम् । पादादित्वादनिघातः । हव्यम् । हवनम् अर्हतीति ‘छन्दसि च ’ इति यप्रत्ययः । भसंज्ञायां यस्य’ इति लोपः । प्रत्ययस्वरः । यावत् । यच्छब्दात् यत्तदेतेभ्यः परिमाणे वतुप् । इति वतुप् । ’ आ सर्वनाम्नः’ इत्याकारः। आद्युदात्तः । ईशे । ‘ ईश ऐश्वर्ये’ इत्यस्य लडुत्तमैकवचने इटष्टेरेत्वम् । अदादित्वाच्छपो लुक् । शतसेयाय । षो अन्तकर्मणि ‘। ‘ आदेच उपदेशेऽशिति इत्यात्वम् । अचो यत्’ इति भावे यत् । ‘ ईद्यति’ इतीत्वम् । आर्धधातुकलक्षणो गुणः । कृदुत्तरपदप्रकृतिस्वरः ॥
Wilson
English translation:
“Desirous (of wealth) I offer to you Agni, an oblation with butter and with fuel for your speed and invigoration, praising you with a holy prayer as much as I am able; I propitiate you that you may render this praise resplendent with infinite treasure.”
Jamison Brereton
With kindling wood and ghee, o Agni, seeking, I pour an oblation for endurance and strength.
Insofar as I am master by my ritual formulation, offering praise (by it), (I pour) this divine insight in order to win hundreds.
Griffith
With fuel, Agni, and with oil, desirous, mine offering I present for strength and conquest,
With prayer, so far as I have power, adoring-this hymn divine to gain a hundred treasures.
Oldenberg
Wishing for (thy blessings), O Agni, by fuel and ghee I offer this sacrificial food for (the attainment of) advancing power and of strength; worshipping thee with my spell as far as I have power (I offer) this divine prayer for the attainment of hundred(fold blessings).
Geldner
Einen Wunsch hegend, o Agni, bring ich mit Brennholz, mit Schmalz eine Opferspende dar dir zur Ausdauer und Kraft. So weit ich es vermag, mit beschwörendem Worte benedeiend, bringe ich dieses göttliche Gebet dar, um Hundert zu gewinnen.
Grassmann
Mit Brennholz nahend, Agni, und mit Butter, ergiess ich Trank zur Rüstigkeit und Kraft mir, So lang ich kann, aus Herzensdrange weihend die Götterbitt’ um hundertfachen Reichthum.
Elizarenkova
О Агни, лелея желание, вместе с дровами (и) жиром
Я возливаю жертву – для бодрости (и) силы.
Насколько я способен, прославляя (тебя) молитвой,
(Я приношу тебе) эту божественную поэтическую мысль, чтобы добыть сотни.
अधिमन्त्रम् (VC)
- अग्निः
- कतो वैश्वामित्रः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के सदृश प्रकाशित विद्यायुक्त ! जैसे (इध्मेन) समिध से तथा (घृतेन) उत्तम प्रकार के मन्त्रों से संस्कारयुक्त घृत से (इच्छमानः) इच्छाकारी मैं (तरसे) वेग तथा (बलाय) बल के लिये (हव्यम्) हवनसामग्री का (जुहोमि) होम करता हूँ (ब्रह्मणा) अतिशय धन के साथ (वन्दमानः) स्तुति से उपासनाकारक मैं (शतसेयाय) शत आदि संख्या से पूरित धनप्राप्ति के लिये (इमाम्) विद्यमान इस (देवीम्) प्रकाशमान (धियम्) धारणायोग्य बुद्धि की (यावत्) जितने परिमाण से (ईशे) इच्छाकारक हूँ, उसी प्रकार आप हवन कीजिये, उतनी इच्छा करो ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे इन्धन और घृत से अग्नि बढ़ती है, वैसे ही ब्रह्मचर्य्य तथा वेद के अभ्यास से बल और विद्या बढ़ती है। जितना वेद से ब्रह्मचर्य्य रखना योग्य है, उतना अभ्यास करना चाहिये ॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने ! यथेध्मेन घृतेनेच्छमानोऽहं तरसे बलाय हव्यं जुहोमि ब्रह्मणा वन्दमानः शतसेयायेमां देवीं धियं यावदीशे तथा त्वं जुहुधि तावदीशिष्व ॥३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इध्मेन) समिधेन (अग्ने) अग्निरिव प्रदीप्तविद्य (इच्छमानः) (घृतेन) सुसंस्कृतेनाज्येन (जुहोमि) (हव्यम्) (तरसे) तारकाय (बलाय) (यावत्) (ईशे) इच्छामि (ब्रह्मणा) महता धनेन सह (वन्दमानः) (इमाम्) वर्त्तमानाम् (धियम्) धारणावतीं प्रज्ञाम् (शतसेयाय) शतादिसंख्यापरिमितधनावसानाय (देवीम्) देदीप्यमानां विद्वद्भिः कमनीयाम् ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथेन्धनघृताभ्यामग्निर्वर्द्धते तथैव ब्रह्मचर्य्यवेदाभ्यासाभ्यां बलविद्ये वर्द्धेते यावद्योग्यं तावदेव ब्रह्मचर्य्यं सेवनीयम् ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - इंधन व घृत यांनी जसा अग्नी वाढतो, तसेच ब्रह्मचर्य व वेदाच्या अभ्यासाने बल व विद्या वाढते. जितके ब्रह्मचर्य वेदामुळे पाळले जाईल तितका अभ्यास केला पाहिजे. ॥ ३ ॥
04 उच्छोचिषा सहसस्पुत्र - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि ।
रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१॒॑ भूरि॒ कृत्वः॑ ॥
मूलम् ...{Loading}...
उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि ।
रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१॒॑ भूरि॒ कृत्वः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - कतो वैश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
उ꣡च् छोचि꣡षा सहसस् पुत्र स्तुतो꣡
बृह꣡द् व꣡यः शशमाने꣡षु धेहि
रेव꣡द् अग्ने विश्वा꣡मित्रेषु शं꣡ यो꣡र्
मर्मृज्मा꣡ ते तनु꣡वम् भू꣡रि कृ꣡त्वः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; 11 = 4+7, ending HLX
genre M
genre M
genre M
Morph
putra ← putrá- (nominal stem)
{case:VOC, gender:M, number:SG}
sahasaḥ ← sáhas- (nominal stem)
{case:GEN, gender:N, number:SG}
śocíṣā ← śocís- (nominal stem)
{case:INS, gender:N, number:SG}
stutáḥ ← √stu- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
út ← út (invariable)
{}
br̥hát ← br̥hánt- (nominal stem)
{case:NOM, gender:N, number:SG}
dhehi ← √dhā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
śaśamānéṣu ← √śamⁱ- (root)
{case:LOC, gender:M, number:PL, tense:PRF, voice:MED}
váyaḥ ← váyas- 2 (nominal stem)
{case:NOM, gender:N, number:SG}
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
revát ← revánt- (nominal stem)
{case:NOM, gender:N, number:SG}
śám ← śám (invariable)
{}
viśvā́mitreṣu ← viśvā́mitra- (nominal stem)
{case:LOC, gender:M, number:PL}
yós ← yós (invariable)
{}
bhū́ri ← bhū́ri- (nominal stem)
{case:ACC, gender:N, number:SG}
kŕ̥tvas ← kŕ̥tvas (invariable)
{}
marmr̥jmá ← √mr̥j- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}
tanvàm ← tanū́- (nominal stem)
{case:ACC, gender:F, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
पद-पाठः
उत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । स्तु॒तः । बृ॒हत् । वयः॑ । श॒श॒मा॒नेषु॑ । धे॒हि॒ ।
रे॒वत् । अ॒ग्ने॒ । वि॒श्वामि॑त्रेषु । शम् । योः । म॒र्मृ॒ज्म । ते॒ । त॒न्व॑म् । भूरि॑ । कृत्वः॑ ॥
Hellwig Grammar
- ucchociṣā ← ud
- [adverb]
- “up.”
- ucchociṣā ← śociṣā ← śocis
- [noun], instrumental, singular, neuter
- “fire; flare; burn; radiance.”
- sahasas ← sahas
- [noun], genitive, singular, neuter
- “force; strength; might; sahas [word]; conquest.”
- putra
- [noun], vocative, singular, masculine
- “son; putra [word]; male child; Putra; Bodhisattva.”
- stuto ← stutaḥ ← stu
- [verb noun], nominative, singular
- “laud; praise; declare; stu.”
- bṛhad ← bṛhat
- [noun], accusative, singular, neuter
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- vayaḥ ← vayas
- [noun], accusative, singular, neuter
- “age; vigor; old age; strength; vayas [word]; aging; power; youth; food.”
- śaśamāneṣu ← śam
- [verb noun], locative, plural
- “calm; go out; end; die; pacify; heal; labor; make peace; rest.”
- dhehi ← dhā
- [verb], singular, Present imperative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- revad ← revat
- [noun], accusative, singular, neuter
- “abundant; rich; affluent; brilliant; brilliant.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- viśvāmitreṣu ← viśvāmitra
- [noun], locative, plural, masculine
- “Viśvāmitra; coconut.”
- śaṃ ← śam
- [noun], accusative, singular, neuter
- “luck; well-being; fortune.”
- yor ← yoḥ ← yos
- [noun], accusative, singular, neuter
- “fortune.”
- marmṛjmā ← marmṛj ← √mṛj
- [verb], plural, Present indikative
- “groom; wash; rub.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- tanvam ← tanū
- [noun], accusative, singular, feminine
- “body; self; own(a); person; form.”
- bhūri
- [noun], accusative, singular, neuter
- “much; many; much(a); abundant; rich; mighty; distinguished.”
- kṛtvaḥ ← kṛtvas
- [adverb]
- “*fold; kṛtvas [word].”
सायण-भाष्यम्
सहसस्पुत्र हे अग्ने शोचिषा स्वकीयया दीप्त्या उत् उद्दीप्यस्व । स्तुतः स्तोत्रशस्त्रसाधनभूतैर्मन्त्रैः स्तुतस्त्वं शशमानेषु । ’ शशमानः शंसमानः ’ ( निरु. ६. ८) इति यास्कः । त्वद्विषयशंसनं कुर्वाणेषु विश्वामित्रेषु विश्वामित्रगोत्रोत्पन्नेषु । विश्वं मित्रमस्येति विश्वामित्र एकः । एकस्मिन्बहुवचनं पूजार्थम् । तथाविधेष्वस्मासु रेवत् धनयुक्तं बृहत् प्रभूतं वयः । वयःशब्दः अन्नवाची । ‘ अर्कः वयः क्षद्म ’ इत्यन्ननामसु पठितत्वात् । तादृशं प्रभूतमन्नं धेहि विधेहि । किंच शं रोगाणां उपशमनं चास्मासु धेहि । योः भयानां यावनम् अमिश्रणं च धेहि । ‘ शमनं च रोगाणां यावनं च भयानाम् ( निरु. ४, २१ ) इति यास्कः । कृत्वः अस्माभिः क्रियमाणस्य कर्मणः प्रयोजकत्वेन कर्तर्हे अग्ने ते तव तन्वं तनुं भूरि बहुवारं मर्मृज्म पुनः पुनः सोमाज्यपयःप्रभृतिभिः वयं सिञ्चामः ॥ शशमानेषु । शश प्लुतगतौ ’ इत्ययं धातुरत्र स्तुत्यर्थः । ‘ ताच्छील्यवयोवचनशक्तिषु° ’ इति चानश् । ‘ चितः’ इत्यन्तोदात्तत्वम् । धेहि ।’ डुधाञ् धारणपोषणयो: ’ इत्यस्य लोटि रूपम् । रेवत् । रयिरस्यास्तीति मतुप् । ’ ह्रस्वनुड्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । ‘ छन्दसीरः’ इति तस्य वत्वम् । ‘रयेर्मतौ बहुलं छन्दसि ’ इति संप्रसारणम् । परपूर्वत्वम् । गुणः । विश्वामित्रेषु । ‘ मित्रे चपौं ’ ( पा. सू. ६.३.१३० ) इति पूर्वपदस्य दीर्घत्वम् ॥ ‘ बहुव्रीहौ विश्वं संज्ञायाम् ’ इति पूर्वपदान्तोदात्तत्वम् । मर्मृज्म । ‘ मृजूष् शुद्धौ ’ इत्यस्य वर्तमाने लिटि उत्तमबहुवचने मसो मादेशः । ‘ अनित्यमागमशासनम् ’ इतीडभावः । रेफश्छान्दसः । पादादित्वादनिघातः । प्रत्ययस्वरः । भूरि । ‘ भू सत्तायाम्’। अदिशदिभूशुभिभ्यः क्रिन्’ इति क्रिन् । कित्वाद्गुणाभावः । नित्स्वरः । कृत्वः । ‘ डुकृञ् करणे ‘। संपदादित्वाद्भावे क्विप् । तदस्यास्ति° ’ इति मतुप् । झयः’ इति तस्य वत्वम् । ‘ तसौ मत्वर्थे ’ इति भसंज्ञायां तकारस्य जश्त्वाभावः । मतुवसो रु ० ’ इति तकारस्य रुत्वम् ॥
Wilson
English translation:
“Rise up, son of strength, with your splendour when hymned, and bestow abundant food and wealth, Agni, upon the descendants of Viśvāmitra celebrating your praise; and grant them exemption from sickness and danger; encourager of pious works (Agni), we repeatedly sprinkle your substance (with milk and butter).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Upon the descendants of Viśvāmitra: viśvāmitreṣu, on the Viśvāmitras, or the plural ral may be used honorifically in the sense of the singular
Jamison Brereton
(Flame) up with your flame, son of strength, when you are praised. Set rising vigor upon those toiling;
(set) rich (vigor) upon the Viśvāmitras, o Agni, for their luck and life. We have groomed your body many times.
Griffith
Give with thy glow, thou Son of Strength, when lauded, great vital power to those who toil to serve thee.
Give richly, Agni, to the Visvamitras in rest and stir. Oft have we decked thy body.
Oldenberg
(Shining) forth with thy flame, O son of strength, praised (by us), bestow mighty vigour on those who toil for thee, bright luck and welfare, O Agni, on the Visvâmitras! We have cleaned thy body many times.
Geldner
Flamm auf mit deiner Glut, du Sohn der Kraft, besungen; verleih denen, die den Opferdienst versehen, hohe Kraft, reichlich Glück und Heil den Visamitra´s, o Agni! Wir putzen vielmals deinen Leib.
Grassmann
Gib grosse Kraft, o Agni, Sohn der Stärke, gepriesener, den Opfernden durch Lichtglanz, Und reiches Heil den Viçvamitrasöhnen, wir schmückten dir den Leib zu vielen malen.
Elizarenkova
Высоко (взметнувшись) пламенем, о сын силы,
Прославленный, надели жизненной силой тех, кто трудится на жертвоприношениях!
Потомков Вишвамитры, о Агни, – богатством на счастье и благо?
Много раз мы начищали твое тело.
अधिमन्त्रम् (VC)
- अग्निः
- कतो वैश्वामित्रः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (भूरि) (कृत्वः) बहुत पुरुषों से रचित (सहसस्पुत्र) बल के उत्पादक (अग्ने) अग्नि के सदृश तेजस्वी वैद्यराज विद्वान् ! (स्तुतः) प्रशंसायुक्त आप (शोचिषा) तेज से (शशमानेषु) भोग अभ्यास उल्लङ्घनों तथा (विश्वामित्रेषु) संपूर्ण जनों के मित्रों में (रेवत्) प्रशंसा करने योग्य धन से युक्त (बृहत्) अधिक (वयः) कामना योग्य अवस्था और बहुत (शम्) सुख को दीजिये (योः) दुःख के नाशक (मर्मृज्मा) अति पवित्र वा पवित्रकारक आप (ते) अपने (तन्वम्) शरीर को (उत्) (धेहि) स्थिर कीजिये ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे पुरुषो ! आप लोगों को चाहिये कि ब्रह्मचर्य्य द्वारा विद्या और अवस्था बढ़ा सब लोगों के साथ मित्रता करके सकल जनों को अधिक अवस्थायुक्त तथा बहुत विद्यावान् करो ॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे भूरि कृत्वः सहस्पुत्राग्ने ! स्तुतस्त्वं शोचिषा शशमानेषु विश्वामित्रेषु रेवद्बृहद्वयो भूरि शं धेहि। योर्मर्मृज्मा त्वन्ते तन्वमुद्धेहि ॥४॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (उत्) (शोचिषा) तेजसा (सहसः) (पुत्र) बलस्योत्पादक (स्तुतः) प्रशंसितः (बृहत्) महत् (वयः) कमनीयमायुः (शशमानेषु) भोगाभ्यासोल्लङ्घनेषु (धेहि) (रेवत्) प्रशस्तधनयुक्तम् (अग्ने) पावकवद्वर्त्तमान वैद्यराज विद्वन् (विश्वामित्रेषु) विश्वं मित्रं सुहृद्येषान्तेषु (शम्) सुखम् (योः) दुःखवियोजकः सुखसंयोजकः (मर्मृज्मा) भृशं शुद्धः शोधयिता (ते) तव (तन्वम्) भूरि) बहु (कृत्वः) बहवः कर्त्तारो विद्यन्ते यस्य तत्सम्बुद्धौ ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे पुरुषाः युष्माभिः ब्रह्मचर्य्येण विद्यायुषी वर्द्धयित्वा सर्वैः सह मित्रतां कृत्वा सर्वे दीर्घायुषो बृहद्विद्याः सम्पादनीयाः ॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे पुरुषांनो! तुम्ही ब्रह्मचर्याद्वारे विद्या व आयू वाढवून सर्व लोकांबरोबर मैत्री करून सर्व लोकांना दीर्घायू व विद्यावान करा. ॥ ४ ॥
05 कृधि रत्नम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः ।
स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि ॥
मूलम् ...{Loading}...
कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः ।
स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - कतो वैश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
कृधि꣡ र꣡त्नं सुसनितर् ध꣡नानां
स꣡ घे꣡द् अग्ने भवसि य꣡त् स꣡मिद्धः
स्तोतु꣡र् दुरोणे꣡ सुभ꣡गस्य रेव꣡त्
सृप्रा꣡ कर꣡स्ना दधिषे व꣡पूंषि
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
dhánānām ← dhána- (nominal stem)
{case:GEN, gender:N, number:PL}
kr̥dhí ← √kr̥- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
rátnam ← rátna- (nominal stem)
{case:NOM, gender:N, number:SG}
susanitar ← susanitar- (nominal stem)
{case:VOC, gender:M, number:SG}
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
bhavasi ← √bhū- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
gha ← gha (invariable)
{}
ít ← ít (invariable)
{}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
sámiddhaḥ ← √idh- 1 (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
duroṇé ← duroṇá- (nominal stem)
{case:LOC, gender:N, number:SG}
revát ← revánt- (nominal stem)
{case:NOM, gender:N, number:SG}
stotúḥ ← stotár- (nominal stem)
{case:GEN, gender:M, number:SG}
subhágasya ← subhága- (nominal stem)
{case:GEN, gender:M, number:SG}
dadhiṣe ← √dhā- 1 (root)
{number:SG, person:2, mood:IND, tense:PRF, voice:MED}
karásnā ← karásna- (nominal stem)
{case:ACC, gender:M, number:DU}
sr̥prā́ ← sr̥prá- (nominal stem)
{case:ACC, gender:M, number:DU}
vápūṁṣi ← vápus- (nominal stem)
{case:NOM, gender:N, number:PL}
पद-पाठः
कृ॒धि । रत्न॑म् । सु॒ऽस॒नि॒तः॒ । धना॑नाम् । सः । घ॒ । इत् । अ॒ग्ने॒ । भ॒व॒सि॒ । यत् । सम्ऽइ॑द्धः ।
स्तो॒तुः । दु॒रो॒णे । सु॒ऽभग॑स्य । रे॒वत् । सृ॒प्रा । क॒रस्ना॑ । द॒धि॒षे॒ । वपूं॑षि ॥
Hellwig Grammar
- kṛdhi ← kṛ
- [verb], singular, Aorist imperative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- ratnaṃ ← ratnam ← ratna
- [noun], accusative, singular, neuter
- “jewel; wealth; best; treasure; vajra; property; jewel; ruby; jewelry.”
- susanitar ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- susanitar ← sanitar ← sanitṛ
- [noun], vocative, singular, masculine
- “bestowing; victorious.”
- dhanānāṃ ← dhanānām ← dhana
- [noun], genitive, plural, neuter
- “wealth; property; money; treasure; prize; dhana [word]; valuable; dhan; capital; fight.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ghed ← gha
- [adverb]
- ghed ← id
- [adverb]
- “indeed; assuredly; entirely.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- bhavasi ← bhū
- [verb], singular, Present indikative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- yat
- [adverb]
- “once [when]; because; that; if; how.”
- samiddhaḥ ← samindh ← √indh
- [verb noun], nominative, singular
- “kindle; blaze.”
- stotur ← stotuḥ ← stotṛ
- [noun], genitive, singular, masculine
- “laudatory; worshiping.”
- duroṇe ← duroṇa
- [noun], locative, singular, neuter
- “home; dwelling.”
- subhagasya ← subhaga
- [noun], genitive, singular, masculine
- “beautiful; auspicious; beloved; fine-looking; fortunate; subhaga [word]; charming; pleasing; lucky.”
- revat
- [noun], accusative, singular, neuter
- “abundant; rich; affluent; brilliant; brilliant.”
- sṛprā ← sṛpra
- [noun], accusative, dual, masculine
- “glossy; greasy.”
- karasnā ← karasna
- [noun], accusative, dual, masculine
- “forearm.”
- dadhiṣe ← dhā
- [verb], singular, Perfect indicative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- vapūṃṣi ← vapus
- [noun], accusative, plural, neuter
- “body; form; miracle; human body; beauty; look; spectacle; figure; embodiment.”
सायण-भाष्यम्
सुसनितः अभिलषितधनानां सुष्ठु दातर्हे अग्ने धनानां कनकपश्वादीनां मध्ये रत्नम् उत्तमं धनं कृधि विधेहि । मह्यं दत्स्व । यत् यदा त्वं समिद्धः सोमाज्यादिभिः सम्यगिद्धो दीप्तो वर्तसे तदा स घेत् स तादृशः एव त्वं धनस्य दाता खलु भवसि । किंच सुभगस्य त्वद्विषयस्तुत्या शोभनधनयुक्तस्य स्तोतुः यजमानस्य दुरोणे गृहे सृप्रा सर्पणशीलौ कर्मकरणार्थं प्रसृतौ करस्ना कर्मणां प्रस्नातारौ बाहू । करस्नौ बाहू कर्मणां प्रस्नातारौ ’ ( निरु. ६. १७ ) इति यास्कः । वपूंषि रूपाणि । वर्पः वपुः’ ( नि. ३. ७. ४ ) इति रूपनामसु पठितत्वात् । तादृशौ बाहू भास्वराणि ज्योतींषि च रेवत् धनयुक्तं यथा भवति तथा दधिषे धारयसि ॥ सुसनितः । ‘ षणु दाने ’ इत्यस्य तृचि रूपम् । आमन्त्रितनिघातः । सृप्रा । सृप्लृ गतौ ’ । अस्मात् “ स्फायितञ्चिवञ्चि’ ’ इत्यादिना रक् । कित्त्वादगुणः । प्रत्ययस्वरः । करस्ना । करोति फलमिति करः कर्म । पचाद्यजन्तः । कर्मणि स्ना शोधनं ययोस्तौ । यद्वा कर्मणां शोधनं याभ्यामिति । बहुव्रीहौ पूर्वपदस्वरः । दधिषे । ‘दुधाञ् धारणपोषणयोः’ इत्यस्य लटि छन्दस्युभयथा’ इति थास आर्धधातुकत्वादिट् । आतो लोपः । निघातः ॥ ॥ १८ ॥
Wilson
English translation:
“Liberal donor (of riches) bestow upon us the most precious of treasures, for therefore is it, Agni, that you are kindled; you have aims promptly stretched forth, whose (radiant) forms (bestow) wealth on the dwelling of your fortunate adorer.”
Jamison Brereton
Create wealth, o you who are good at winning the stakes—when kindled, you become just that, o Agni;
(create) rich (vigor) in the house of the praise singer of good fortune. You have acquired glossy forearms and wondrous forms.
Griffith
Give us, O liberal Lord, great gtore of riches, for, Agni, such art thou when duly kindled.
Thou in the happy singer’s home bestowest, amply with arms extended, things of beauty.
Oldenberg
Give us treasures, O best gainer of riches: such indeed art thou, Agni, when thou hast been kindled. In the blessed praiser’s house thou hast placed, together with wealth, thy mighty(?) arms 1, thy marvellous shapes.
Geldner
Bring das Kleinod, du guter Gewinner der Schätze - der bist du, Agni, wenn angezündet - das reichliche ins Haus des beglückten Sängers! Du besitzest breite Arme, schöne Formen.
Grassmann
Verschaff der Schätze Fülle, Reichthumspender, das bist du Agni ja, wenn du entflammt bist; Du bringst ins Haus des hochbeglückten Sängers mit ausgestreckten Armen reichlich Schönes.
Elizarenkova
Создай (нам) сокровище, о прекрасный завоеватель наград, –
Ведь ты, действительно, таков, о Агни, когда тебя зажгли, –
Богатство в доме осчастливленного восхвалителя:
Ты обладаешь ползучими руками, красивыми обличьями!
अधिमन्त्रम् (VC)
- अग्निः
- कतो वैश्वामित्रः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुसनितः) उत्तम प्रकार दानविभागकारी (अग्ने) बिजुली के समान शीघ्र धनवृद्धिकर्त्ता ! (यत्) जो आप (समिद्धः) प्रकाशमान अग्नि के सदृश प्रकाशमान होते (सः, घ) सो ही (धनानाम्) सुवर्ण आदि रूप धनों में (रत्नम्) उत्तम धन को (कृधि) संयुक्त कीजिये (सुभगस्य) उत्तम ऐश्वर्य्य और (स्तोतुः) हवनकर्त्ता वा प्रशंसाकर्त्ता के (इत्) समान (दुरोणे) गृह में जो (सृप्रा) अभीष्टस्थान की प्राप्तिकारक (करस्ना) कर्मों की शुद्धिकारक आपके बाहुओं और (रेवत्) उत्तमधनयुक्त (वपूंषि) रूपवत् शरीरों को (दधिषे) धारण करते हो वह आप हम लोगों से आदर करने योग्य हो ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे विद्वानो ! आप लोगों को चाहिये कि मनुष्यों को उत्तम प्रकार शिक्षा तथा पुरुषार्थ से युक्त और विद्या धनयुक्त करके उत्तम सभ्य चिरञ्जीवी जन बनाइये ॥५॥ इस सूक्त में विद्वान् और अग्नि के गुणों का वर्णन होने से इस सूक्त के अर्थ की पूर्व सूक्तार्थ के साथ संगति जाननी चाहिये ॥ यह अठारहवाँ सूक्त और अठारहवाँ वर्ग समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सुसनितरग्ने ! यद्यस्त्वं समिद्धोऽग्निरिव सुसमिद्धो भवसि स घ धनानां रत्नं कृधि सुभगस्य स्तोतुरिद्दुरोणे यौ सृप्रा करस्ना ते भवतस्ताभ्यां रेवद्वयूंषि च दधिषे स त्वमस्माभिः सत्कर्त्तव्योऽसि ॥५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (कृधि) कुरु (रत्नम्) रमणीयन्धनम् (सुसनितः) सुष्ठुसंविभाजक (धनानाम्) सुवर्णादीनाम् (सः) (घ) एव (इत्) इव (अग्ने) विद्युद्वद्धनवर्द्धक (भवसि) (यत्) यः (समिद्धः) प्रदीप्तः (स्तोतुः) ऋत्विजः प्रशंसकस्य (दुरोणे) गृहे (सुभगस्य) वरैश्वर्य्यस्ये (रेवत्) प्रशस्तधनयुक्तम् (सृप्रा) सर्प्पन्ति प्राप्नुवन्ति याभ्यां तौ (करस्ना) बाहू। करस्नौ बाहू कर्मणाम्प्रस्नातारौ। निरु०। ६। १७। (दधिषे) धरसि (वपूंषि) रूपवन्ति शरीराणि ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे विद्वांसो मनुष्यान्सुक्षिक्ष्य पुरुषार्थेन संयोज्य विद्याधनयुक्तान् कृत्वा सुसभ्यान्दीर्घायुषः संपादयेयुरिति ॥५॥ अत्राग्निविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्यष्टादशं सूक्तमष्टादशो वर्गश्च समाप्तः ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे विद्वानांनो! तुम्ही माणसांना उत्तम प्रकारे शिक्षण द्या. पुरुषार्थाने व विद्या-धनाने युक्त करून उत्तम सभ्य चिरंजीवी बनवा. ॥ ५ ॥