०१४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ आ होता ’ इति सप्तर्चं द्वितीयं सूक्तम् । ’ आ होता ’ इत्यनुक्रमणिका । ’ ऋषभस्तु ’ इति तुशब्दप्रयोगादस्यापि सूक्तस्य ऋषभ ऋषिः । अनुक्तत्वात् त्रिष्टुप् । अग्निर्देवता । एतदादीनि दश सूक्तानि तृतीयाष्टमवर्जितानि प्रातरनुवाके आश्विनशस्त्रे त्रैष्टुभे छन्दसि विनियुक्तानि । ‘अथैतस्याः इति खण्डे सूत्रितम्– आ होतेति दशानां तृतीयाष्टमे उद्धरेदिति त्रैष्टुभम् ’ ( आश्व. श्रौ. ४. १३) इति । ।

Jamison Brereton

14 (248)
Agni
R̥ṣabha Vaiśvāmitra
7 verses: triṣṭubh
The hymn describes and praises Agni as the master of the sacrifice. The first verse announces this theme, describing Agni as the Hotar and the “real sacrificer and best of sages.” In the first verse the poet also mentions Agni’s “chariot of lightning” by which he speeds to the sacrifice, and he then returns to the image of the chariot in the last verse. In that final verse, however, the “chariot” is, as often, the sacrifice itself. The last verse, therefore, takes the role of Agni as priest and the description of Agni as having a “chariot of lightning” in verse 1 and combines them in the image of chariot as sacrifice.

01 आ होता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ होता॑ म॒न्द्रो वि॒दथा॑न्यस्थात्स॒त्यो यज्वा॑ क॒वित॑मः॒ स वे॒धाः ।
वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के॑शः पृथि॒व्यां पाजो॑ अश्रेत् ॥

02 अयामि ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अया॑मि ते॒ नम॑उक्तिं जुषस्व॒ ऋता॑व॒स्तुभ्यं॒ चेत॑ते सहस्वः ।
वि॒द्वाँ आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये॑ यजत्र ॥

03 द्रवतां त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्रव॑तां त उ॒षसा॑ वा॒जय॑न्ती॒ अग्ने॒ वात॑स्य प॒थ्या॑भि॒रच्छ॑ ।
यत्सी॑म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे॑व तस्थतुर्दुरो॒णे ॥

04 मित्रश्च तुभ्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे॑ म॒रुतः॑ सु॒म्नम॑र्चन् ।
यच्छो॒चिषा॑ सहसस्पुत्र॒ तिष्ठा॑ अ॒भि क्षि॒तीः प्र॒थय॒न्त्सूर्यो॒ नॄन् ॥

05 वयं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ ।
यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ॥

06 त्वद्धि पुत्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजाः॑ ।
त्वं दे॑हि सह॒स्रिणं॑ र॒यिं नो॑ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ॥

07 तुभ्यं दक्ष - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्यं॑ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता॑सो अध्व॒रे अक॑र्म ।
त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ॥