०११

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

अग्निर्होतेति नवर्चमेकादशं सूक्तं वैश्वामित्रं गायत्रमाग्नेयं । अग्निर्होता गायत्रमित्यनुक्रांतत्वात् ॥ प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छंदसीदं सूक्तं । सूत्रितं हि । अग्निर्होताग्न इळेति चतस्रः । आ° ४.१३.। इति ॥ आधाने प्रथमायां पवमानेष्टौ स्विष्टकृतो याज्याग्निर्होतेत्येषा स हव्यवाळमर्त्य इति पुरोनुवाक्या । द्वितीयपवमानेष्टौ स्विष्टकृतोऽनुवाक्या साह्वानिति । सूत्रितं च । साह्वान्विश्वा अभियुजोऽग्निमीळे पुरोहितमिति संयाज्ये । आ°२.१.। इति ॥ आभिप्लविकेषूक्थ्येषु तृतीयसवने मैत्रावरुणशस्त्रेऽभि प्रयांसीति वैकल्पिकोऽनुरूपस्तृचः । अत्र सूत्रं । प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा । आ° ७. ८.। इति ॥

Jamison Brereton

11 (245)
Agni
Viśvāmitra Gāthina
9 verses: gāyatrī
The theme of the hymn is Agni as the intermediary between gods and mortals. So in verse 2, for example, he is a fire-priest like a human, but as a god he is immortal; he is the messenger placed on earth with mortals for the delight of the gods. The image of Agni as a chariot in verse 5 is unusual and striking, and because it is so and because it is located in the hymn’s central verse, it dominates the hymn. It finds echoes in the descriptions of Agni as the “conveyor” (vss. 2, 4), as “overpowering all attacks” (vs. 6), and as piled high with “well-placed” ritual offerings and hymns for the gods (vs. 8)—these are the likely “things” of Agni mentioned in the verse— and with “desirable things” for mortals (vs. 9). The image of the chariot is also484 III.12
reflected in the description of the sacrificer journeying to both “pleasing offerings” and Agni’s “dwelling place” (vs. 7). Indeed, the vā́has, the sacrificer’s “vehicle” in verse 7, is probably none other than Agni himself, who is described by the cognates havya-váh and váhni.

01 अग्निर्होता पुरोहितोऽध्वरस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः ।
स वे॑द य॒ज्ञमा॑नु॒षक् ॥

02 स हव्यवाळमर्त्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः ।
अ॒ग्निर्धि॒या समृ॑ण्वति ॥

03 अग्निर्धिया स - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः ।
अर्थं॒ ह्य॑स्य त॒रणि॑ ॥

04 अग्निं सूनुम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे॑दसम् ।
वह्निं॑ दे॒वा अ॑कृण्वत ॥

05 अदाभ्यः पुरएता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अदा॑भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम् ।
तूर्णी॒ रथः॒ सदा॒ नवः॑ ॥

06 साह्वान्विश्वा अभियुजः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सा॒ह्वान्विश्वा॑ अभि॒युजः॒ क्रतु॑र्दे॒वाना॒ममृ॑क्तः ।
अ॒ग्निस्तु॒विश्र॑वस्तमः ॥

07 अभि प्रयांसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि प्रयां॑सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्यः॑ ।
क्षयं॑ पाव॒कशो॑चिषः ॥

08 परि विश्वानि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

परि॒ विश्वा॑नि॒ सुधि॑ता॒ग्नेर॑श्याम॒ मन्म॑भिः ।
विप्रा॑सो जा॒तवे॑दसः ॥

09 अग्ने विश्वानि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ विश्वा॑नि॒ वार्या॒ वाजे॑षु सनिषामहे ।
त्वे दे॒वास॒ एरि॑रे ॥