००७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननं ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वंदे विद्यातीर्थमहेश्वरं ॥

सोमस्येत्यनुवाके द्वादश सूक्तानि । तत्र प्र य आरुरित्येकादशर्चं सप्तमं सूक्तं । मंडलद्रष्टा विश्वामित्र ऋषिः । अनुक्तत्वात् त्रिष्टुप् छंदः । मंडलादिपरिभाषयाग्निर्देवता ॥ प्रातरनुवाकाश्विनशस्त्रयोः सूक्तत्रयस्य प्रत्यग्निरुषसस्त्रीणीति विनियोग उक्तः । तत्रेदं तृतीयं सूक्तं ॥

Jamison Brereton

7 (241)
Agni
Viśvāmitra Gāthina
11 verses: triṣṭubh
Geldner describes this as a deliberately obscure morning hymn. The poet creates this obscurity by rarely directly identifying the objects concerned, but rather refer ring to them through metaphors, especially of mares and bulls. One reason the poet chooses this approach may be because he is simultaneously describing and thus interconnecting three realities relevant to the morning ritual: the priests and their activity, the appearance of the sacrificial fire and thus of the god Agni, and the ris ing of the sun, which is another form of Agni.
Neither space nor certainty allows us to unpack all of the poet’s metaphors, but the following brief discussion of a few can illustrate the complexity and pos sibilities of the poet’s imagery. Geldner suggests that the seven voices in verse 1 may be the seven rivers (as in III.1.6), but they might also be the voices of the seven priests of the soma rite. Agni’s “mother and father” might be Earth and Heaven—especially since his parents are probably Heaven and Earth in pāda c. But they could also be the two fire-churning sticks, the aráṇis, in which case mātárā might better be “the two mothers.” If the mātárā are both Earth and Heaven and the churning sticks, then the poet may be deliberately exploiting the paradox that Agni, the ritual fire, is the child of the churning sticks, and Agni, perhaps as the sun, is the child of Heaven and Earth. In verse 2 Sāyaṇa among others reasonably understands the mares to be the waters, but we suggest that they might be, or again also be, Agni’s flames or rays of the sun. If we follow these latter interpretations, then the “single cow” might be the sun, although this identification is doubtful since the sun is not otherwise a cow or even female. The choice of such an image for the sun, if it is such, might have been motivated by the image of the flames as mares and milk-cows. Alternatively, Geldner thinks the single cow is probably the sacrificial ladle, which is certainly possible. The “seers,” who are the likely subject in verse 5 and who appear again in verse 7, may be the saptarṣayaḥ “seven seers,” the seven stars of the Big Dipper, and in both verses they may also be the seven priests of the soma rite. As Kiehnle (1979: 83) has observed, it is because they may be stars in verse 7 that vípra “inspired” can also have the more literal sense of “quivering,” that is, “twin kling.” Also in verse 7 the young bulls may be the flames of Agni (so Oldenberg) or possibly the flames of the rising sun (Kiehnle).

01 प्र य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा॑ विविशुः स॒प्त वाणीः॑ ।
प॒रि॒क्षिता॑ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे॑ ॥

02 दिवक्षसो धेनवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वह॑न्तीः ।
ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका॑ चरति वर्त॒निं गौः ॥

03 आ सीमरोहत्सुयमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ सी॑मरोहत्सु॒यमा॒ भव॑न्तीः॒ पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् ।
प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ॥

04 महि त्वाष्थ्रमूर्जयन्तीरजुर्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

महि॑ त्वा॒ष्ट्रमू॒र्जय॑न्तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहन्ति ।
व्यङ्गे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश ॥

05 जानन्ति वृष्णो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जा॒नन्ति॒ वृष्णो॑ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति ।
दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ॥

06 उतो पितृभ्याम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒तो पि॒तृभ्यां॑ प्र॒विदानु॒ घोषं॑ म॒हो म॒हद्भ्या॑मनयन्त शू॒षम् ।
उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ॥

07 अध्वर्युभिः पञ्चभिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑ स॒प्त विप्राः॑ प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः ।
प्राञ्चो॑ मदन्त्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥

08 दैव्या होतारा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति ।
ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥

09 वृषायन्ते महे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वृ॒षा॒यन्ते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः ।
देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ॥

10 पृक्षप्रयजो द्रविणः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः ।
उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ॥

11 इळामग्ने पुरुदंसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥