सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
॥ श्रीगणेशाय नमः ॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननं ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वंदे विद्यातीर्थमहेश्वरं ॥
सोमस्येत्यनुवाके द्वादश सूक्तानि । तत्र प्र य आरुरित्येकादशर्चं सप्तमं सूक्तं । मंडलद्रष्टा विश्वामित्र ऋषिः । अनुक्तत्वात् त्रिष्टुप् छंदः । मंडलादिपरिभाषयाग्निर्देवता ॥ प्रातरनुवाकाश्विनशस्त्रयोः सूक्तत्रयस्य प्रत्यग्निरुषसस्त्रीणीति विनियोग उक्तः । तत्रेदं तृतीयं सूक्तं ॥
Jamison Brereton
7 (241)
Agni
Viśvāmitra Gāthina
11 verses: triṣṭubh
Geldner describes this as a deliberately obscure morning hymn. The poet creates this obscurity by rarely directly identifying the objects concerned, but rather refer ring to them through metaphors, especially of mares and bulls. One reason the poet chooses this approach may be because he is simultaneously describing and thus interconnecting three realities relevant to the morning ritual: the priests and their activity, the appearance of the sacrificial fire and thus of the god Agni, and the ris ing of the sun, which is another form of Agni.
Neither space nor certainty allows us to unpack all of the poet’s metaphors, but the following brief discussion of a few can illustrate the complexity and pos sibilities of the poet’s imagery. Geldner suggests that the seven voices in verse 1 may be the seven rivers (as in III.1.6), but they might also be the voices of the seven priests of the soma rite. Agni’s “mother and father” might be Earth and Heaven—especially since his parents are probably Heaven and Earth in pāda c. But they could also be the two fire-churning sticks, the aráṇis, in which case mātárā might better be “the two mothers.” If the mātárā are both Earth and Heaven and the churning sticks, then the poet may be deliberately exploiting the paradox that Agni, the ritual fire, is the child of the churning sticks, and Agni, perhaps as the sun, is the child of Heaven and Earth. In verse 2 Sāyaṇa among others reasonably understands the mares to be the waters, but we suggest that they might be, or again also be, Agni’s flames or rays of the sun. If we follow these latter interpretations, then the “single cow” might be the sun, although this identification is doubtful since the sun is not otherwise a cow or even female. The choice of such an image for the sun, if it is such, might have been motivated by the image of the flames as mares and milk-cows. Alternatively, Geldner thinks the single cow is probably the sacrificial ladle, which is certainly possible. The “seers,” who are the likely subject in verse 5 and who appear again in verse 7, may be the saptarṣayaḥ “seven seers,” the seven stars of the Big Dipper, and in both verses they may also be the seven priests of the soma rite. As Kiehnle (1979: 83) has observed, it is because they may be stars in verse 7 that vípra “inspired” can also have the more literal sense of “quivering,” that is, “twin kling.” Also in verse 7 the young bulls may be the flames of Agni (so Oldenberg) or possibly the flames of the rising sun (Kiehnle).
01 प्र य - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा॑ विविशुः स॒प्त वाणीः॑ ।
प॒रि॒क्षिता॑ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे॑ ॥
मूलम् ...{Loading}...
प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा॑ विविशुः स॒प्त वाणीः॑ ।
प॒रि॒क्षिता॑ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प्र꣡ य꣡ आरुः꣡ शितिपृष्ठ꣡स्य धासे꣡र्
आ꣡ मात꣡रा विविशुः सप्त꣡ वा꣡णीः
परिक्षि꣡ता पित꣡रा सं꣡ चरेते
प्र꣡ सर्स्राते दीर्घ꣡म् आ꣡युः प्रय꣡क्षे
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ārúḥ ← √r̥- 1 (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
dhāséḥ ← dhāsí- (nominal stem)
{case:GEN, gender:M, number:SG}
prá ← prá (invariable)
{}
śitipr̥ṣṭhásya ← śitipr̥ṣṭhá- (nominal stem)
{case:GEN, gender:M, number:SG}
yé ← yá- (pronoun)
{}
ā́ ← ā́ (invariable)
{}
mātárā ← mātár- (nominal stem)
{case:ACC, gender:F, number:DU}
saptá ← saptá- (nominal stem)
{case:NOM, gender:F, number:PL}
vā́ṇīḥ ← vā́ṇī- (nominal stem)
{case:NOM, gender:F, number:PL}
viviśuḥ ← √viś- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
carete ← √carⁱ- (root)
{mood:OPT, tense:PRS}
parikṣítā ← parikṣít- (nominal stem)
{case:NOM, gender:M, number:DU}
pitárā ← pitár- (nominal stem)
{case:NOM, gender:M, number:DU}
sám ← sám (invariable)
{}
ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}
dīrghám ← dīrghá- (nominal stem)
{case:NOM, gender:N, number:SG}
prá ← prá (invariable)
{}
prayákṣe ← √yakṣ- (root)
{case:DAT, number:SG}
sarsrāte ← √sr̥- 2 (root)
{number:DU, person:3, mood:IND, tense:PRS, voice:MED}
पद-पाठः
प्र । ये । आ॒रुः । शि॒ति॒ऽपृ॒ष्ठस्य॑ । धा॒सेः । आ । मा॒तरा॑ । वि॒वि॒शुः॒ । स॒प्त । वाणीः॑ ।
प॒रि॒ऽक्षिता॑ । पि॒तरा॑ । सम् । च॒रे॒ते॒ इति॑ । प्र । स॒र्स्रा॒ते॒ इति॑ । दी॒र्घम् । आयुः॑ । प्र॒ऽयक्षे॑ ॥
Hellwig Grammar
- pra
- [adverb]
- “towards; ahead.”
- ya ← ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- āruḥ ← ṛch
- [verb], plural, Perfect indicative
- “enter (a state); travel; shoot; send; hit; originate; get; raise; begin; harm.”
- śitipṛṣṭhasya ← śiti
- [noun]
- “white; śiti [word]; black.”
- śitipṛṣṭhasya ← pṛṣṭhasya ← pṛṣṭha
- [noun], genitive, singular, masculine
- “back; top; top; surface; shell; peak; Pṛṣṭha; flat roof; pṛṣṭha [word]; back; roof.”
- dhāser ← dhāseḥ ← dhāsi
- [noun], ablative, singular, feminine
- “seat; home.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- mātarā ← mātṛ
- [noun], accusative, dual, feminine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- viviśuḥ ← viś
- [verb], plural, Perfect indicative
- “enter; penetrate; settle; settle.”
- sapta ← saptan
- [noun], nominative, singular, neuter
- “seven; seventh.”
- vāṇīḥ ← vāṇī
- [noun], nominative, plural, feminine
- “voice; Sarasvati; words; language.”
- parikṣitā ← parikṣi ← √kṣi
- [verb noun], nominative, dual
- pitarā ← pitṛ
- [noun], nominative, dual, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- saṃ ← sam
- [adverb]
- “sam; together; together; saṃ.”
- carete ← car
- [verb], dual, Present indikative
- “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”
- pra
- [adverb]
- “towards; ahead.”
- sarsrāte ← sarsṛ ← √sṛ
- [verb], dual, Present indikative
- dīrgham ← dīrgha
- [noun], accusative, singular, neuter
- “long; long; long; large; far; deep; dīrgha [word].”
- āyuḥ ← āyus
- [noun], accusative, singular, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
- prayakṣe ← prayakṣ ← √yakṣ
- [verb noun]
सायण-भाष्यम्
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यन्नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ शितिपृष्ठस्य नीलपृष्ठस्य धासेः सर्वस्य धारयितुरग्नेः ये रश्मयः प्र आरुः प्रकर्षेणोद्गच्छन्ति ते रश्मयः मातरा मातरौ द्यावापृथिव्यौ आ विविशुः सर्वतः प्रविष्टाः । सप्त सर्पणस्वभावाः वाणीः वननीया निदिश्चाविविशुः । परिक्षिता परितो वर्तमाने पितरा पितरौ द्यावापृथिव्यौ तेनाग्निना सं चरेते सम्यक् व्यवहरतः । तथा प्रयक्षे प्रकर्षेण युष्टुं दीर्घमायुः अग्नेश्चिरं जीवनं प्रभूतमन्नं वा प्र सर्स्राते प्रसारयतः । सम्पादयत इत्यर्थः । यद्वा द्यावापृथिव्यौ प्रयक्षे प्रकर्षेण सततं युष्टुं यजमानस्य दीर्घमायुः सम्पादयतः ॥ प्र । निपातत्वेनाद्युदात्तः । तस्य छन्दसि ‘व्यवहिताश्च” इति आरुरित्यनेन सम्बन्धः । आरुः । ‘ऋ गतौ’ । लिट्युसि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । शितिपृष्ठस्य । पृष्ठशब्दस्थकूप्रत्ययान्तोऽन्तोदात्तः । ‘शितेर्नित्याबह्वज्बहुव्रीहावभसत्’ (पा. सू. ६.३.१३८) इत्युत्तरपदप्रकृतिस्वरत्वम् । धासेः । ‘डुधाञ् धारणपोषणयोः” । ‘धेट् पाने’ वा । तस्मात् कर्तर्यौणादिकः सिः । प्रत्ययस्वरः । मातरा । ‘नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृपितृजामातृदुहितृ’ ९उ.सू.३.१५३) इति तृजन्तत्वेन निपातनादन्तोदात्तः । ‘ऋतो डिं’ ९पा. सू. ७.३.११०) इति गुणः । ‘सुपां सुलुक्’ इति सुपो डादेशः । विविशुः । ‘विश प्रवेशने’ । लिटि ‘असंयोगाल्लिट्कित्’ इति किद्वद्भावाद्गुणाभावः । निधातः । सप्त । ‘सृप्लृ गतौ’ । ‘सप्तशूभ्यां तद् च ९उ.सू.१.१५५) इति सपेर्विधियमानः कनिन् तुडागमश्च बाहुलकादेतस्यापि भवति । ॠकारस्याकारश्च । नित्त्वेऽपि व्यत्ययेनान्तोदात्तत्वम् । परिक्षिता । ‘क्षि निवासगत्योः’ । ‘किप् च’ इति किप् । पित्त्वात तुगागमः । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्’ इति सुपो डादेशः । चेरेते । ‘चर गतिभक्षणयोः’ । सम्पूर्वाच्चरतेः ‘समस्तृतीयायुक्तात्’ (पा.सू.१.३.५४) इत्यात्मनेपदम् । निधातः । सर्स्राते । ‘सृगतौ’ । अयमन्तर्भावितण्यर्थः । रेफ्ल्श्छान्दसः । ‘ईदूदेत् ’ इतिप्रगृह्यसञ्ञा । निधातः । आयुः । इण् गतौ । उसिन्नित्यनुवृत्तौ एतेणिच्चेत्युसिन् णित्त्वाद्वृद्धिः । नित्वादाद्युदात्तः प्रयक्षे यज देवपूजासङ्गतिकरणदानेष्वित्यस्मात्तुमर्र्थे सेन्प्रत्ययः । प्रदिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । कृन्मेजन्त इत्यव्ययसञ्ज्ञायां अप्ययादाप्सुप इति सुपो लुक् ॥
Wilson
English translation:
“The (rays) of the blackbacked, all-sustaining (Agni) have arisen, and pervaded the parents (earth and heaven) and the flowing rivers; the surrounding parents co-operate with him, and bestow long life for the sake of assiduous worship.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Śitipṛṣṭhasya dhāseḥ: agni is implied; so is raśmayaḥ, rays;
Dhāsi = sarvasya dhārayitā; sapta vāṇīḥ = sarpaṇasvabhāvā nadīḥ
Jamison Brereton
Those (flames) that have gone forth from the wellspring of white-backed (Agni) have entered his mother and father and the seven voices.
The encircling father and mother [=Heaven and Earth] travel in tandem; the two stretch far and wide to display their long lifetime.
Griffith
THE seven tones risen from the whitebacked viand have made their way between the pair of Mothers.
Both circumjacent Parents come together to yield us length of days they hasten forward.
Oldenberg
They who have risen out of the drink of the white-backed one, have entered the two parents, the seven sounds. The (all-)encompassing parents come together; they go forth to aspire after long life 1.
Geldner
Die Strahlen, die vom Sitze des Weißrückigen ausgegangen sind, sind in die beiden Eltern eingezogen, zu den sieben Stimmen gedrungen. Die umgebenden Eltern treffen sich; sie dehnen ihr Leben wunderbar lang aus.
Grassmann
Die sieben rauschenden Stimmen des mit weissem Kücken versehenen Trankes [des mit Milch übergossenen Somatrankes], welche vorwärts drangen, gingen ein in die beiden Aeltern [Himmel und Erde, die den Somatrank durch Agni empfangen]; die beiden rings sich ausdehnenden Aeltern kommen zusammen [dadurch, dass Agni sie durch seine Flamme vereinigt und herbeifährt], sie schreiten vor, um langes Leben zu spenden.
Elizarenkova
(Те лучи,) что вышли из источника (Агни) белоспинного,
Вошли в двоих родителей, в семь голосов.
Сходятся двое родителей, окружающих (все существа).
Они мощно рвутся вперед, чтобы продлить срок жизни.
अधिमन्त्रम् (VC)
- अग्निः
- गाथिनो विश्वामित्रः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब तीसरे अष्टक का आरम्भ है। उसके प्रथम अध्याय के पहिले सूक्त के प्रथम मन्त्र में विद्युत् अग्नि के गुणों का वर्णन किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो लोग (शितिपृष्ठस्य) जिसका पूँछना सूक्ष्म है (धासेः) उस धारण करनेवाले विद्युत् अग्नि के सम्बन्धी (परिक्षिता) सब ओर से निवास करते हुए (पितरा) पालक (मातरा) जल और अग्नि को (प्र, आरुः) प्राप्त होवें। जो जल अग्नि दोनों को (सम्, चरेते) सम्यक् विचरते हैं तथा (प्र, सर्स्राते) विस्तारपूर्वक प्राप्त होते हैं वे (दीर्घम्, आयुः) बड़ी अवस्था को और (प्रयक्षे) अच्छे प्रकार यज्ञ करने के लिये (सप्त, वाणीः) सात द्वारों में फैली वाणियों को (आ, विविशुः) प्रवेश करें सब प्रकार जानें ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो शरीर में विद्युत् रूप अग्नि फैला न हो, तो वाणी कुछ भी न चले। उस विद्युत् अग्नि का जो ब्रह्मचर्यादि उत्तम कर्मों में यथावत् सेवन करते हैं, वे बड़ी अवस्था को प्राप्त होते हैं ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये शितिपृष्ठस्य धासेर्वह्नेः परिक्षिता मातरा पितरा प्रारुर्यौ सञ्चरेते प्रसर्स्राते ते दीर्घमायुः प्रयक्षे सप्त वाणीराविविशुः ॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथ विद्वद्गुणवर्णनमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्र) (ये) (आरुः) गच्छेयुः (शितिपृष्ठस्य) शितिः पृष्ठं प्रश्नो यस्य तस्य (धासेः) धारकस्य (आ) (मातरा) जलाग्नी (विविशुः) प्रविशेयुः (सप्त) (वाणीः) सप्तद्वारावकीर्णा वाचः (परिक्षिता) सर्वतो निवसन्तौ (पितरा) पालकौ (सम्) (चरेते) (प्र) (सर्स्राते) प्रसरतः प्राप्नुतः (दीर्घम्) (आयुः) जीवनम् (प्रयक्षे) प्रकर्षेण यष्टुम् ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि शरीरे विद्युद्वह्निः प्रसृतो न स्यात्तर्हि वाक् किञ्चिदपि न प्रचलेत्। तं ये ब्रह्मचर्यादिषु कर्मभिर्यथावत्सेवन्ते ते दीर्घमायुः प्राप्नुवन्ति ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात अग्नी, सूर्य व विद्वानांच्या गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्वीच्या सूक्ताच्या अर्थाबरोबर संगती जाणावी.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जर शरीरात विद्युतरूपी अग्नी पसरलेला नसेल तर वाणी चालणार नाही. जे ब्रह्मचर्य इत्यादी उत्तम कर्मात विद्युत अग्नीचे योग्य रीतीने सेवन करतात ते दीर्घायू होतात. ॥ १ ॥
02 दिवक्षसो धेनवो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वह॑न्तीः ।
ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका॑ चरति वर्त॒निं गौः ॥
मूलम् ...{Loading}...
दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वह॑न्तीः ।
ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका॑ चरति वर्त॒निं गौः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
दिव꣡क्षसो धेन꣡वो वृ꣡ष्णो अ꣡श्वा
देवी꣡र् आ꣡ तस्थौ म꣡धुमद् व꣡हन्तीः
ऋत꣡स्य त्वा स꣡दसि क्षेमय꣡न्तम्
प꣡रि ए꣡का चरति वर्तनिं꣡ गउः꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
áśvāḥ ← áśva- (nominal stem)
{case:NOM, gender:M, number:PL}
dhenávaḥ ← dhenú- (nominal stem)
{case:NOM, gender:F, number:PL}
divákṣasaḥ ← divákṣas- (nominal stem)
{case:GEN, gender:M, number:SG}
vŕ̥ṣṇaḥ ← vŕ̥ṣan- (nominal stem)
{case:GEN, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
devī́ḥ ← devī́- (nominal stem)
{case:ACC, gender:F, number:PL}
mádhumat ← mádhumant- (nominal stem)
{case:NOM, gender:N, number:SG}
tasthau ← √sthā- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
váhantīḥ ← √vah- (root)
{case:ACC, gender:F, number:PL, tense:PRS, voice:ACT}
kṣemayántam ← √kṣemay- (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}
r̥tásya ← r̥tá- (nominal stem)
{case:GEN, gender:M, number:SG}
sádasi ← sádas- (nominal stem)
{case:LOC, gender:N, number:SG}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
carati ← √carⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
ékā ← éka- (nominal stem)
{case:NOM, gender:F, number:SG}
gaúḥ ← gáv- ~ gó- (nominal stem)
{case:NOM, gender:F, number:SG}
pári ← pári (invariable)
{}
vartaním ← vartaní- (nominal stem)
{case:ACC, gender:F, number:SG}
पद-पाठः
दि॒वक्ष॑सः । धे॒नवः॑ । वृष्णः॑ । अश्वाः॑ । दे॒वीः । आ । त॒स्थौ॒ । मधु॑ऽमत् । वह॑न्तीः ।
ऋ॒तस्य॑ । त्वा॒ । सद॑सि । क्षे॒म॒ऽयन्त॑म् । परि॑ । एका॑ । च॒र॒ति॒ । व॒र्त॒निम् । गौः ॥
Hellwig Grammar
- divakṣaso ← divakṣasaḥ ← divakṣas
- [noun], nominative, plural, feminine
- “celestial.”
- dhenavo ← dhenavaḥ ← dhenu
- [noun], nominative, plural, feminine
- “cow; dhenu [word]; milk.”
- vṛṣṇo ← vṛṣṇaḥ ← vṛṣan
- [noun], genitive, singular, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- aśvā ← aśvāḥ ← aśvā
- [noun], nominative, plural, feminine
- “mare.”
- devīr ← devīḥ ← deva
- [noun], accusative, plural, feminine
- “divine.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tasthau ← sthā
- [verb], singular, Perfect indicative
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- madhumad ← madhumat
- [noun], accusative, singular, neuter
- “sweet; honeyed; sweet; pleasant.”
- vahantīḥ ← vah
- [verb noun], accusative, plural
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- ṛtasya ← ṛta
- [noun], genitive, singular, neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- sadasi ← sadas
- [noun], locative, singular, neuter
- “mansion; assembly; seat; seat.”
- kṣemayantam ← kṣemayat
- [noun], accusative, singular, masculine
- pary ← pari
- [adverb]
- “from; about; around.”
- ekā ← eka
- [noun], nominative, singular, feminine
- “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”
- carati ← car
- [verb], singular, Present indikative
- “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”
- vartaniṃ ← vartanim ← vartani
- [noun], accusative, singular, feminine
- “path; East; way.”
- gauḥ ← go
- [noun], nominative, singular, feminine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
सायण-भाष्यम्
वृष्णः कामानां वर्षितुरग्नेरश्वा वाहनरूपा रोहिता दिवक्षसो दिवं व्यापरिवर्तमाना धेनवोऽग्नेः प्रीणयित्र्यो भवन्ति । सोऽयमग्निर्मधुमत् माधुर्योपेतमुदकं वहन्तीर्देविर्द्योतनशीला नदीरातस्थौ । आतिष्ठति । प्राप्नोतीत्यर्थः । गोशब्दो माध्यमिकवाग्वाचे माध्यमिकां वाचमिति नैरुक्ता इत्यभिधानात् । एका गौः काचिदुक्तविधा वाक् ऋतस्योदकस्य सदसि स्थानेऽन्तरिक्षे क्षेमयन्तं क्षेममावासमिच्छन्तं वर्तनिं ज्वलाः प्रवर्तयन्तं त्वा हे अग्ने त्वां परिचरति । सेवते ॥ दिवक्षसः । अक्षू व्याप्तौ । दिवं व्याप्न्य्वन्तीति दिवक्षसः । वक्ष शोषे । रोषार्थोऽप्ययं धातुरत्र व्याप्तौ वर्तते । दिवं वक्षन्ति व्याप्नुवन्तीति । असुन्नित्यसुन् प्रत्ययः । लोपो व्योर्वलीति वलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् । धेनवः । नुरित्यनुवृत्तौ धेट इच्चेति अनुप्रत्ययः । इकारस्य गुणः । प्रत्ययस्वरः । वृष्णः । वृषसेचने । कनिन्युवृषितक्षिराजीत्यादिना कनिन् । कित्त्वद्गुणाभावः । नित्त्वादाद्युदात्तः । अश्वाः । अशू व्याप्तौ । अशिप्रषिलटिकणीत्यादिना क्वन् । नित्त्वादाद्युदात्तः । तस्थौ । ष्ठा गतिनिवृत्तौ । छन्दसि लुङ्ल ङ्लिट इति वर्तमाने लित् । अत औ णल इत्यौकारः । निघातः । मधुमत् । निदित्यनुवृत्तौ फलिपाटिनमिमनिजनामित्यादिना मनेरुप्रत्ययः । तत्सन्नियोगेन नकारस्य धकारः नित्त्वादाद्युदात्तः । त्वा । यष्छच्छब्दस्य द्वितीयैक वचनान्तस्य त्वामाविति त्वादेशः । अनुदात्तश्च । क्षेमयन्तम् । क्षि निवासगत्योः । अर्तिस्तुसुहुसृधृक्षीत्यादिना मन् । क्षेममावासमात्मन इच्छन्तम् । सुप आत्मनः क्यजिति कृच् । क्यचि जेतीत्वं अकृत्सार्वधातुकयोर्दीर्घ इति दीर्घत्वं च न छन्दस्य पुत्रस्येति प्रतिषिध्यते । क्यचश्चित्त्वादन्तोदात्तः । तदन्ताच्छतृप्रत्ययः । तप् । तपः पित्त्वादनुदात्तत्वं शतुश्च सार्वधातुकस्वरेण । तयोः क्यचा सहैकादेशे कृते ऎकादेश उदात्तेनोदात्त इत्येकादेश उदात्तः । अम् । सुप्त्वादनुदात्तः । उदात्तादनुदात्तस्येत्यमः स्वरितत्वम् । एका । इण् गतौ । इण्छीकापेत्यादिना कन् । तदन्तादाप् । नित्स्वरः । वर्तनिम् । वृतु वर्तने । अन्तर्भावितण्यर्थः । वृतेश्च (उ २-१०७) इत्यनिः गुणः । व्यत्ययेनान्तोदात्तत्वम् । गौः । ग्म्लृगतौ गमेर्डोः (उ २-६७) इति डो प्रत्ययः । डित्त्वाट्टिलोपः । गोतो णिदिति सुपोणित्त्वाद्वृद्धिः । प्रत्ययस्वरः ॥ २ ॥
Wilson
English translation:
“The sky-traversing steeds of the showerer (of benefits) are the kine (of Agni); as he attains the divine (rivers), bearers of sweet (water). One sacred soudn glorifies you (Agni), who are desirous of repose, pacifying your flames) in the abode of the water (the firmament).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The kind: dhenavaḥ; this is considered an adjective equivalent to prīṇayitryaḥ, propitiators, plural asers
Jamison Brereton
The mares [=the flames?] of the bull, the ruler of heaven [=the sun], are milk-cows; he took his place upon these goddesses, who convey that filled with honey.
The single cow travels her course around you, who dwell peacefully in the seat of truth.
Griffith
The Male who dwells in heaven hath Mares and Milchkine: he came to Goddesses who bring sweet treasure.
To thee safe resting in the seat of Order the Cow alone upon her way proceedeth.
Oldenberg
The milch-cows dwelling in heaven 1 are the mares of the manly one. He has bestridden the goddesses who carry the sweet (food) 2. Thee who livest in peace in the abode of Rita, the one cow 3 circumambulates, making her way.
Geldner
Des im Himmel wohnenden Stieres Stuten sind die Milchkühe; er hat die göttlichen bestiegen, die das Süße mit sich führen. Um dich, der am Sitz des rechten Brauches weilt, wandelt die eine Kuh ihre Bahn.
Grassmann
Im Himmel haben ihre Heimat die milchreichen Stuten [die Somaströme] des Hengstes [Agni], sie, die göttlichen, welche den süssen Trank mit sich führen, bestieg er ; um dich [Agni], der du rastest im Sitze des Heiligthumes, geht ihren Gang die eine Kuh [der mit Schmelzbutter versehene Ijöftel, mit dem der Priester das Feuer umwandelt].
Elizarenkova
У живущего на небе быка (есть) дойные коровы, кобылицы.
Он покрыл их, божественных, везущих сладость.
Вокруг тебя, живущего в сидении закона,
Бродит одна корова по (своему) пути.
अधिमन्त्रम् (VC)
- अग्निः
- गाथिनो विश्वामित्रः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को कैसी वाणी का सेवन करना चाहिये, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् पुरुष ! जो (ऋतस्य) सत्य की (सदसि) सभा में (दिवक्षसः) प्रकाश को प्राप्त हो व्याप्त हुई (वृष्णः) बलिष्ठ पुरुष के (अश्वाः) शीघ्रगामी घोड़ों के समान (देवीः) दिव्यस्वरूप (मधुमत्) कोमल विज्ञानवाले उस सुख को (वहन्तीः) प्राप्त कराती हुई (धेनवः) वाणी (क्षेमयन्तम्) रक्षा करते हुए (त्वा) आप को (एका) एक (गौः) अपनी कक्षा में चलनेवाली भूमि (वर्त्तनिम्) मार्ग को (परि, चरति) सब ओर से चलती हुई सी (आ, तस्थौ) स्थित होती उन वाणियों को आप यथावत् जानो ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे असहाय पृथिवी अपने कक्षा मार्ग में नित्य चलती है, वैसे ही सभ्यजनों की वाणी नियम से मिथ्याभाषण को छोड़ सत्य मार्ग में चलती हैं। जो ऐसी वाणी का सेवन करते हैं, उनकी कुछ भी हानि नहीं होती ॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वन् या ऋतस्य सदसि दिवक्षसो वृष्णोऽश्वादेवीर्मधुमद्वहन्तीर्धेनवो वाचः क्षेमयन्तं त्वैका गौर्वर्त्तनिं परिचरती वाऽऽतस्थौ तास्त्वं यथावद्विजानीहि ॥२॥
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यैः कीदृशी वाक् सेव्येत्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (दिवक्षसः) दीप्तिं प्राप्य व्याप्ताः (धेनवः) वाचः (वृष्णः) बलिष्ठस्य (अश्वाः) आशुगामिनस्तुरङ्गा इव (देवीः) दिव्यस्वरूपाः (आ) (तस्थौ) समन्तात् तिष्ठति (मधुमत्) मधुराणि विज्ञानानि वर्त्तन्ते यस्मिँस्तत् (वहन्तीः) सुखं प्रापयन्त्यः (ऋतस्य) सत्यस्य (त्वा) त्वाम् (सदसि) सभायाम् (क्षेमयन्तम्) रक्षयन्तम् (परि) सर्वतः (एका) असहाया (चरति) गच्छति (वर्त्तनिम्) वर्त्तन्ते यस्मिँस्तं मार्गम् (गौः) या गच्छति सा भूमिः ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाऽसहाया पृथिवी स्वकक्षामार्गं नित्यं चलति तथैव सभ्यजनानां वाचो नियमेन मिथ्याभाषणं विहाय सत्यमार्गे गच्छन्ति य ईदृशीं वाणीं सेवन्ते न तेषां किञ्चिदकुशलं जायते ॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी पृथ्वी आपल्या कक्षेत नित्य चालते तशी सभ्य लोकांची वाणी मिथ्याभाषण सोडून नियमित सत्य मार्गाने चालते. जे अशा वाणीचे सेवन करतात, त्यांचे काहीही नुकसात होत नाही. ॥ २ ॥
03 आ सीमरोहत्सुयमा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
आ सी॑मरोहत्सु॒यमा॒ भव॑न्तीः॒ पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् ।
प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ॥
मूलम् ...{Loading}...
आ सी॑मरोहत्सु॒यमा॒ भव॑न्तीः॒ पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् ।
प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
आ꣡ सीम् अरोहत् सुय꣡मा भ꣡वन्तीः
प꣡तिश् चिकित्वा꣡न् रयिवि꣡द् रयीणा꣡म्
प्र꣡ नी꣡लपृष्ठो अतस꣡स्य धासे꣡स्
ता꣡ अवासयत् पुरुध꣡प्रतीकः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
arohat ← √ruh- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
bhávantīḥ ← √bhū- (root)
{case:ACC, gender:F, number:PL, tense:PRS, voice:ACT}
sīm ← sīm (invariable)
{}
suyámāḥ ← suyáma- (nominal stem)
{case:ACC, gender:F, number:PL}
cikitvā́n ← √cit- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:ACT}
pátiḥ ← páti- (nominal stem)
{case:NOM, gender:M, number:SG}
rayīṇā́m ← rayí- ~ rāy- (nominal stem)
{case:GEN, gender:M, number:PL}
rayivít ← rayivíd- (nominal stem)
{case:NOM, gender:M, number:SG}
atasásya ← atasá- (nominal stem)
{case:GEN, gender:N, number:SG}
dhāséḥ ← dhāsí- (nominal stem)
{case:GEN, gender:M, number:SG}
nī́lapr̥ṣṭhaḥ ← nī́lapr̥ṣṭha- (nominal stem)
{case:NOM, gender:M, number:SG}
prá ← prá (invariable)
{}
avāsayat ← √vas- 3 (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
purudhápratīkaḥ ← purudhápratīka- (nominal stem)
{case:NOM, gender:M, number:SG}
tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}
पद-पाठः
आ । सी॒म् । अ॒रो॒ह॒त् । सु॒ऽयमाः॑ । भव॑न्तीः । पतिः॑ । चि॒कि॒त्वान् । र॒यि॒ऽवित् । र॒यी॒णाम् ।
प्र । नील॑ऽपृष्ठः । अ॒त॒सस्य॑ । धा॒सेः । ताः । अ॒वा॒स॒य॒त् । पु॒रु॒धऽप्र॑तीकः ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- sīm
- [adverb]
- arohat ← ruh
- [verb], singular, Imperfect
- “heal; grow; cicatrize; climb; board; ascend; grow.”
- suyamā ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suyamā ← yamāḥ ← yama
- [noun], accusative, plural, feminine
- “Yama; yama; twin; yam; Yama; two; bridle; yama [word]; Asvins.”
- bhavantīḥ ← bhū
- [verb noun], accusative, plural
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- patiś ← patiḥ ← pati
- [noun], nominative, singular, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
- cikitvān ← cit
- [verb noun], nominative, singular
- “notice; observe; attend to; intend.”
- rayivid ← rayi
- [noun], masculine
- “wealth; property.”
- rayivid ← vid
- [noun], nominative, singular, masculine
- “finding.”
- rayīṇām ← rayi
- [noun], genitive, plural, masculine
- “wealth; property.”
- pra
- [adverb]
- “towards; ahead.”
- nīlapṛṣṭho ← nīla
- [noun]
- “blue; black; black; nīla [word]; green.”
- nīlapṛṣṭho ← pṛṣṭhaḥ ← pṛṣṭha
- [noun], nominative, singular, masculine
- “back; top; top; surface; shell; peak; Pṛṣṭha; flat roof; pṛṣṭha [word]; back; roof.”
- atasasya ← atasa
- [noun], genitive, singular, neuter
- “shrub; scrub.”
- dhāses ← dhāseḥ ← dhāsi
- [noun], ablative, singular, feminine
- “seat; home.”
- tā ← tāḥ ← tad
- [noun], accusative, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- avāsayat ← vāsay ← √vas
- [verb], singular, Imperfect
- “banish.”
- purudhapratīkaḥ ← purudha ← purudhā
- [adverb]
- “multiply.”
- purudhapratīkaḥ ← pratīkaḥ ← pratīka
- [noun], nominative, singular, masculine
सायण-भाष्यम्
रयीणां रयिवित् धानानां मध्ये विशिष्ट धनस्य सम्भयिता चिकित्वान् ज्ञानवान् पतिरश्वानां पतिरग्निः सीं सर्वतः सुयमाण् सुखेन नियन्तुं शक्या भवन्तीर्यावडवा आरोहत् आरोहयति स्म नीलपृष्ठः पुरुधप्रतीको बहुधाविक्षिप्ताङ्गः सोऽग्निरतसस्य सततगमनस्य धासेः पोषणार्थं ता अश्वाः प्रावासयत् । प्रकर्षेण वासयति स्म । निवासेन शरमेऽपनीते सततगमनं पोषयितुं शक्यमित्यर्थः ॥ सीम् । जादयोऽनुदात्ता इत्यनुदात्तः । आरोहत् रुह प्रादुर्भावे । लङ् रूपम् । निघातः सुयमाः । यम उपरमे । अस्माच्छक्यार्थ ईषद्दुसुष्विति खल् । कृदुत्तरपदप्रकृतिस्वरत्वम् । पति । पा रक्षणे । पातेर्डतिरिति डित्त्वाट्टिलोपः प्रत्ययस्वरः । चिकित्वान् । चिति सञ्ज्ञाने । क्वसौ रूपम् । रयिवित् । विद्लृलाभे क्विप् । रयीणां नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । नीलपृष्ठः । नीलशब्दो वृषादित्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अतसस्य । अत सातत्यगमन इत्यस्मादत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्यः । उ-११२ । इत्यसच् । चित्स्वरः । अवासयत् । वस निवासे । हेतुमतीति णिच् । लुङ् लृङ् क्ष्वडित्यडागमः । तिङ्ग तिङ इति निघतः । पुरुधप्रतीकः । पुशब्द इह सङ्ख्यावाची । सङ्ख्याया विधार्थे धेति धाप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ह्रस्वश्छान्दसः ॥ ३ ॥
Wilson
English translation:
“Their lord has mounted on his well-trained mares the sagacious selector of treasures, the blackbacked, many-limbed (Agni) has granted them a plural ce of rest for the cherishing of (their) rapid speed.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Atasasya dhāseḥ = śatata gamanasya poṣanārtham, for the sake of cherishing of the perpetual going
Jamison Brereton
He mounted upon them that become easy to guide as their watchful lord and as the wealth-finder of wealth.
The blue-backed (Agni), whose faces are manyfold, made them dwell apart from the wellspring of the brushwood.
Griffith
Wise Master, wealthy finder-out of riches, he mounted those who may with case be guided.
He, dark-backed, manifold with varied aspect, hath made them burst forth from their food the brush-wood.
Oldenberg
He has mounted the (mares) 1 that became well-manageable, the wise lord, the finder of riches. He with the dark blue back, with many faces, has made them depart from the drink of the brush-wood 2.
Geldner
Er bestieg sie, die leicht zu lenken sind, der kundige Herr Gemahl, der Finder der Reichtümer. Der Dunkelrückige trieb sie aus dem Sitze des dürren Holzes fort, der vielerlei Gesichter hat.
Grassmann
Es bestieg sie [die Somaströme], die leicht zu lenken waren, der weise Herr der Schätze schatzbesitzend, von der Stätte des Buschwerks fern liess er sie weilen [d. h. (wenn die -Lesart richtig ist) er liess die Somaströme fern von der Stätte, wo die Holz- stösse aufgerichtet sind, zu den Göttern dringen], er, der viel- gestaltige, dessen Kücken schwarz ist [vom Rauche].
Elizarenkova
Он взобрался на них, оказавшихся податливыми,
Умелый муж, находящий богатство среди богатств.
Черноспинный (Агни) отправил их подальше
От места сухостоя, (он,) многоликий.
अधिमन्त्रम् (VC)
- अग्निः
- गाथिनो विश्वामित्रः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा क्या करे, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् (चिकित्वान्) ज्ञानी (रयिवित्) द्रव्यवेत्ता (रयीणाम्) धनों के (पतिः) स्वामी ! आप जैसे (पुरुधप्रतीकः) अनेकों के पोषण के वा धारण के हेतु प्रतीतिकारी कर्मवाला (नीलपृष्ठः) जिसके पिछले भाग में नीलवर्ण है ऐसा (सीम्) सूर्य्यमण्डल (अतसस्य) व्याप्त बुद्धि (धासेः) पोषण करनेवाले राजा की जो (भवन्तीः) वर्त्तमान (सुयमाः) सुन्दर नियमवाली प्रजाओं को (प्र, आ, अवासयत्) अच्छे प्रकार वास कराता और (अरोहत्) अपने काम में आरूढ़ होता है वैसे (ताः) उन सुन्दर नियमयुक्त प्रजाओं को अच्छे प्रकार वास कराइये ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य्य सब प्रजाओं को उठा के अच्छे प्रकार वास कराता है, वैसे ही राजा सुशिक्षित रक्षा की हुई प्रजाओं को भूगोल के सब देशों में वसा के धनाढ्य करे ॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वन् चिकित्वान् रयिविद्रयीणां पतिस्त्वं यथा पुरुधप्रतीको नीलपृष्ठः सीमादित्योऽतसस्य धासेर्या भवन्ती सुयमाः प्रावासयदरोहच्च तथा ताः सुयमाः प्रजा आवासय ॥३॥
दयानन्द-सरस्वती (हि) - विषयः
पुना राजा किं कुर्य्यादित्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) (सीम्) आदित्यः (अरोहत्) रोहति (सुयमाः) (भवन्तीः) वर्त्तमानाः (पतिः) स्वामी (चिकित्वान्) ज्ञानवान् (रयिवित्) द्रव्यवेत्ता (रयीणाम्) धनानाम् (प्र) (नीलपृष्ठः) नीलो वर्णः पृष्ठे यस्य सः (अतसस्य) व्याप्तस्य (धासेः) पोषकस्य (ताः) (अवासयत्) वासयेत् (पुरुधप्रतीकः) पुरून् बहून् दधाति येन तत् पुरुधं पुरुधं प्रतीतिकरं कर्म यस्य सः ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्यः सर्वाः प्रजा उत्थाप्य वासयति तथैव राजा स्वकीयाः सुशिक्षिता रक्षिताः प्रजा भूगोलस्थेषु देशेषु वासयित्वा धनाढ्याः प्रकुर्यात् ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा सूर्य सर्व प्रजेला चांगल्या प्रकारे वसवितो तसेच राजाने सुशिक्षित व रक्षित प्रजेला भूगोलातील सर्व देशांमध्ये वसवून धनाढ्य करावे. ॥ ३ ॥
04 महि त्वाष्थ्रमूर्जयन्तीरजुर्यम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
महि॑ त्वा॒ष्ट्रमू॒र्जय॑न्तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहन्ति ।
व्यङ्गे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश ॥
मूलम् ...{Loading}...
महि॑ त्वा॒ष्ट्रमू॒र्जय॑न्तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहन्ति ।
व्यङ्गे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
म꣡हि त्वाष्ट्र꣡म् ऊर्ज꣡यन्तीर् अजुर्यं꣡
स्तभूय꣡मानं वह꣡तो वहन्ति
वि꣡ अ꣡ङ्गेभिर् दिद्युतानः꣡ सध꣡स्थ
ए꣡काम् इव रो꣡दसी आ꣡ विवेश
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ajuryám ← ajuryá- (nominal stem)
{case:NOM, gender:N, number:SG}
máhi ← máh- (nominal stem)
{case:NOM, gender:N, number:SG}
tvāṣṭrám ← tvāṣṭrá- (nominal stem)
{case:NOM, gender:N, number:SG}
ūrjáyantīḥ ← √ūrjay- (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:ACT}
stabhūyámānam ← √stabhūy- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
vahanti ← √vah- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
vahátaḥ ← vahát- (nominal stem)
{case:NOM, gender:F, number:PL}
áṅgebhiḥ ← áṅga- (nominal stem)
{case:INS, gender:N, number:PL}
didyutānáḥ ← √dyut- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:MED}
sadhásthe ← sadhástha- (nominal stem)
{case:LOC, gender:N, number:SG}
ví ← ví (invariable)
{}
ā́ ← ā́ (invariable)
{}
ékām ← éka- (nominal stem)
{case:ACC, gender:F, number:SG}
iva ← iva (invariable)
{}
ródasī ← ródasī- (nominal stem)
{case:NOM, gender:F, number:DU}
viveśa ← √viś- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
पद-पाठः
महि॑ । त्वा॒ष्ट्रम् । ऊ॒र्जय॑न्तीः । अ॒जु॒र्यम् । स्त॒भु॒ऽयमा॑नम् । व॒हतः॑ । व॒ह॒न्ति॒ ।
वि । अङ्गे॑भिः । दि॒द्यु॒ता॒नः । स॒धऽस्थे॑ । एका॑म्ऽइव । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ॥
Hellwig Grammar
- mahi
- [noun], accusative, singular, neuter
- “great; firm.”
- tvāṣṭram ← tvāṣṭra
- [noun], accusative, singular, masculine
- ūrjayantīr ← ūrjayantīḥ ← ūrjay
- [verb noun], accusative, plural
- “strengthen.”
- ajuryaṃ ← ajuryam ← ajurya
- [noun], accusative, singular, masculine
- “ageless; amaranthine.”
- stabhūyamānaṃ ← stabhūyamānam ← stabhūy ← √stambh
- [verb noun], accusative, singular
- “stand.”
- vahato ← vahataḥ ← vahat
- [noun], nominative, plural, feminine
- “river.”
- vahanti ← vah
- [verb], plural, Present indikative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- vy ← vi
- [adverb]
- “apart; away; away.”
- aṅgebhir ← aṅgebhiḥ ← aṅga
- [noun], instrumental, plural, neuter
- “body part; body; part; limb; extremity; Vedāṅga; section; root; army unit; aṅga [word]; subsection; aṅgamantra; part; body; ingredient.”
- didyutānaḥ ← dyut
- [verb noun], nominative, singular
- “shine; inflame.”
- sadhastha ← sadhasthe ← sadhastha
- [noun], locative, singular, neuter
- “dwelling; location; home.”
- ekām ← eka
- [noun], accusative, singular, feminine
- “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- rodasī ← rodas
- [noun], accusative, dual, neuter
- “heaven and earth; Earth.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- viveśa ← viś
- [verb], singular, Perfect indicative
- “enter; penetrate; settle; settle.”
सायण-भाष्यम्
उर्जयन्तीरबलं बलिनं कुर्वन्त्यो वहतो वहनपरा नद्यो महि महान्तम् त्वाष्ठ्रं त्वष्ट्रुः सुतमजुर्यं जरयितुमनर्हं स्तभूयमानं लोकानां स्तम्भनं धारणमिच्छन्तमग्निं वहन्ति । धारयन्ति । सधस्थेऽपां समीपेंऽगेभिरवयवैर्दिद्युतानो दीप्यमानः सन् अग्नी रोदसी द्यावा पृथिव्यौ व्याविवेश । विविधं प्रविष्टवान् । रोदस्योर्दृष्टान्तः । एकामिव । यथा पुमानेकां स्त्रियं प्रविशति । तद्वत् ॥ त्वाष्ट्रम् । त्वष्टुरपत्यमित्यर्थे तस्यापत्यमित्यण् । प्रत्ययस्वरः । स्तभूयमानम् । स्तुभु स्तम्भनम् । तदिच्छन्तम् । सुप आत्मनः क्यच् । अकृत्सार्वधातुकयोरिति दीर्घः । तदन्ताद्व्यत्ययेन शानच् । अकारान्तत्वादाने मुक् । शानचोलसार्वधातुकस्वरेणातुदात्तत्वे कृते क्यजन्ताद्धातुस्वरः शिष्यते । अङ्गेभिः । बहुलं चन्दसीति भिस ऐसादेशाभावः । बहुवचने झल्येदित्येत्वम् । दिद्युशानः । द्युत दीप्तौ । छन्दसि लिट् । तस्य कानजादेश । द्विर्वचनं हलादिशेषे कृते द्यु इत्यसाभ्यासस्य द्युतिस्य्व्व्प्योः सम्प्रसारनम् । पा. ७-४-६७ । इति सम्प्रसारणम् । सम्प्रसारणाच्चेति पूर्वरूपत्वम् । चित्त्वादन्तोदात्तत्वम् । एकामिव । इवेन विभक्त्यलोपः पुर्व पदप्रकृति स्वरत्वं चेति वचनात्पूर्वपदप्रकृतिस्वरः । विवेश विश प्रवेशन इत्यस्माल्लिटि रूपम् । निघातः ॥ ४ ॥
Wilson
English translation:
“The flowing (rivers) invigorating him, bear along the great son of Tvaṣṭā, the undecaying upholder (of the world), radiant with various forms in the vicinity (of the firmament); Agni is associated with heaven and earth, as (a husband with) one only wife.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
One only wife: the text has ekām iva, like one, the pronoun being feminine nine; the additions are: yathā pumān ekām praviśati, as a man cohabits with one woman
Jamison Brereton
Nourishing the unaging son of Tvaṣṭar greatly, the carriers [=fingers of the priests?] carry him [=the newborn fire], who stands fast.
Flaring out with his limbs in his abode, he entered the two world-halves as if they were one woman.
Griffith
Strength-giving streams bear hither him eternal, fain to support the mighty work. of Tvastar.
He, flashing in his home with all his members, hath entered both the worlds as they were single.
Oldenberg
Giving mighty vigour to the never-ageing son of Tvashtri 1, the streams 2 carry Him the firmly fixed one. Flashing in his abode with his limbs he has entered upon the two worlds as if they were one.
Geldner
Die Flüsse führen den alterlosen Sohn des Tvastri mit sich, ihn mächtig stärkend, den sich festhaltenden. An seinem Sitze mit den Gliedern ausstrahlend, ging er in beide Welten ein, als wären sie eine einzige Gattin.
Grassmann
Die Ströme [hierwol die Feuer- oder Luftströme] mächtig stärkend den himmlischen Spross des Tvaschtar, fahren den feststehenden [zum Himmel auf]; er, der mit seinen Gliedern [den Flammen] leuchtet auf seiner Stätte, geht ein in die beiden Wel- ten wie in eine [indem er sie durch seine feurige Bahn vereinigt].
Elizarenkova
Мощно укрепляя нестареющего сына Тваштара
Реки везут его, упирающегося.
Ярко сверкая членами на общем сиденье,
Он вошел к двум половинам вселенной, как (муж) к единственной (жене).
अधिमन्त्रम् (VC)
- अग्निः
- गाथिनो विश्वामित्रः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जिस सूर्य के (अजुर्यम्) जीर्ण अवस्था से रहित (महि) बड़े (स्तभूयमानम्) लोकों के धारक (त्वाष्ट्रम्) तेज को (ऊर्जयन्तीः) बल देती हुई शक्तियों को यथा स्थान (वहतः) पहुँचानेवाले किरण (व्यङ्गेभिः) विविध प्रकार के अङ्गों से (वहन्ति) पहुँचाते हैं। जो (दिद्युतानः) देदीप्यमान हुआ अग्नि जैसे पति (सधस्थे) एक स्थान में (एकामिव) एक अपनी स्त्री का संग करता है वैसे (रोदसी) आकाश भूमि को (आ, विवेश) आवेश करता है उस विद्युत् रूप अग्नि को कार्य्यसिद्धि के लिये संप्रयुक्त करो ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्यों को चाहिये कि सर्वत्र अभिव्याप्त विद्युत् स्वरूप अग्नि के गुण, कर्म, स्वभावों को जानके कार्य्यसिद्धि करें ॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यस्य सूर्यस्याजुर्य्यं महि स्तभूयमानं त्वाष्ट्रमूर्जयन्तीर्वहतो व्यङ्गेभिर्वहन्ति यो दिद्युतानः सन्नग्निः पतिः सधस्थ एकामिव रोदसी आ विवेश तं विद्युदग्निकार्य्यसिद्धये संप्रयुङ्ग्ध्वम् ॥४॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्मनुष्यैः किं कार्य्यमित्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (महि) महत् (त्वाष्ट्रम्) त्वष्टुः सूर्य्यस्येदं तेजः (ऊर्जयन्तीः) बलयन्त्यः (अजुर्यम्) जीर्णावस्थारहितम् (स्तभूयमानम्) लोकानां धारकम् (वहतः) वहनशीलः (वहन्ति) (वि) (अङ्गेभिः) विविधाङ्गैः (दिद्युतानः) देदीप्यमानः (सधस्थे) समानस्थाने (एकामिव) स्वकीयां स्त्रियमिव (रोदसी) द्यावापृथिव्यौ (आ) (विवेश) आविशति ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैः सर्वत्राभिव्याप्तस्य विद्युत्स्वरूपस्याग्नेर्गुणकर्मस्वभावान् विज्ञाय कार्यसिद्धिः सम्पादनीया ॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसांनी सर्वत्र अभिव्याप्त विद्युत स्वरूप अग्नीच्या गुण, कर्म, स्वभावाला जाणून कार्यसिद्धी करावी. ॥ ४ ॥
05 जानन्ति वृष्णो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
जा॒नन्ति॒ वृष्णो॑ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति ।
दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ॥
मूलम् ...{Loading}...
जा॒नन्ति॒ वृष्णो॑ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति ।
दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
जान꣡न्ति वृ꣡ष्णो अरुष꣡स्य शे꣡वम्
उत꣡ ब्रध्न꣡स्य शा꣡सने रणन्ति
दिवोरु꣡चः सुरु꣡चो रो꣡चमाना
इ꣡ळा ये꣡षां ग꣡णिया मा꣡हिना गीः꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
aruṣásya ← aruṣá- (nominal stem)
{case:GEN, gender:M, number:SG}
jānánti ← √jñā- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
śévam ← śéva- (nominal stem)
{case:NOM, gender:N, number:SG}
vŕ̥ṣṇaḥ ← vŕ̥ṣan- (nominal stem)
{case:GEN, gender:M, number:SG}
bradhnásya ← bradhná- (nominal stem)
{case:GEN, gender:M, number:SG}
raṇanti ← √ranⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
śā́sane ← śā́sana- (nominal stem)
{case:LOC, gender:N, number:SG}
utá ← utá (invariable)
{}
divorúcaḥ ← divorúc- (nominal stem)
{case:NOM, gender:F, number:PL}
rócamānāḥ ← √ruc- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}
surúcaḥ ← surúc- (nominal stem)
{case:NOM, gender:M, number:PL}
gáṇyā ← gáṇya- (nominal stem)
{case:NOM, gender:F, number:SG}
gī́ḥ ← gír- ~ gīr- (nominal stem)
{case:NOM, gender:F, number:SG}
íḷā ← íḷā- (nominal stem)
{case:NOM, gender:F, number:SG}
mā́hinā ← mā́hina- (nominal stem)
{case:NOM, gender:F, number:SG}
yéṣām ← yá- (pronoun)
{case:GEN, gender:M, number:PL}
पद-पाठः
जा॒नन्ति॑ । वृष्णः॑ । अ॒रु॒षस्य॑ । शेव॑म् । उ॒त । ब्र॒ध्नस्य॑ । शास॑ने । र॒ण॒न्ति॒ ।
दि॒वः॒ऽरुचः॑ । सु॒ऽरुचः॑ । रोच॑मानाः । इळा॑ । येषा॑म् । गण्या॑ । माहि॑ना । गीः ॥
Hellwig Grammar
- jānanti ← jñā
- [verb], plural, Present indikative
- “know; diagnose; perceive; know; come to know; notice; determine; think of; find; learn; perceive; identify; recognize; understand; know; learn; ascertain; detect; deem.”
- vṛṣṇo ← vṛṣṇaḥ ← vṛṣan
- [noun], genitive, singular, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- aruṣasya ← aruṣa
- [noun], genitive, singular, masculine
- “red; red.”
- śevam ← śeva
- [noun], accusative, singular, neuter
- “friendly; favorable; dear.”
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- bradhnasya ← bradhna
- [noun], genitive, singular, masculine
- “sun; horse.”
- śāsane ← śāsana
- [noun], locative, singular, neuter
- “command; decree; order; doctrine; command; punishment.”
- raṇanti ← raṇ
- [verb], plural, Present indikative
- “rejoice.”
- divorucaḥ ← divoruc
- [noun], genitive, singular, masculine
- suruco ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suruco ← rucaḥ ← ruc
- [noun], nominative, plural, masculine
- “beam; radiance; color.”
- rocamānā ← rocamānāḥ ← ruc
- [verb noun], nominative, plural
- “please; shine.”
- iḍā
- [noun], nominative, singular, feminine
- “refreshment; iḍā [word]; comfort; cow.”
- yeṣāṃ ← yeṣām ← yad
- [noun], genitive, plural, masculine
- “who; which; yat [pronoun].”
- gaṇyā ← gaṇya
- [noun], nominative, singular, feminine
- māhinā ← māhina
- [noun], nominative, singular, feminine
- “mighty; large.”
- gīḥ ← gir
- [noun], nominative, singular, feminine
- “hymn; praise; voice; words; invocation; command; statement; cry; language.”
सायण-भाष्यम्
वृष्णः कामानां वर्षितुरुरुषस्य रुषा हिंसकाः । तद्रहितस्य । शत्रुराहित्येन रोचमानस्येत्यर्थः । तथाविधस्याग्नेः शेवमाश्रयविषयं सुखं जना जानन्ति । उत अपि च जानन्तस्ते ब्रध्नस्य महतोग्नेः शासन आज्ञायां सर्वे जना रणन्ति । रमन्ते । तथा च मन्त्रः । म १-६०-२ । अस्य शासुरुभयासः सचन्ते हविष्मन्त तीळा गीः स्तुतिरूपा वाक् गण्या गणनीया पूज्या ते दिवोरुचो द्युलोकस्य रोचकाः सुरुचः शोभनदीप्ययो रोचमाना देदीप्यमाना भवन्ति ॥ जानन्ति । ज्ञा अवरोधने । क्र्यादित्वात्तस्य ज्ञा जनोर्जेति जादेशः । प्रत्ययस्वरः । आरुषस्य । रुष रिष हिंसार्थाः । रोशन्तीति रुशा हिंसकाः । इगुपधज्ञेति कः । न सन्ति रुषा यस्यासावरुषः । नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । शेवम् । शीङ् स्वप्ने । इण् शीङ्भ्यां वन्निति वन् नित्स्वरः । शासने शासु अनुशिष्टौ । अस्माद्भावे स्युट् । लिटीति प्रत्ययात्पूर्वस्योदात्तत्त्वं रणन्ति । निघातः । दिवोरुचः । रुच दीप्तौ । अस्मात्क्विप् । तत्पुरुषे कृति बहुलमिति षष्ठ्या आलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुरुचः । बहुव्रीहौ न ञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । इळा । ईळ स्तुतौ । ह्रस्वश्छान्दसः । यथा वाक्यब्दष्ट्वाबन्तस्तद्वत् । पित्त्वदनुदात्तत्वे धातुस्वरह् । गण्या । गणसङ्ख्याने । स्वार्थे ण्यन्तादचोयत् । यतोऽनाव इत्याद्युदात्तत्वम् । महिना । मनेरिनण् चेति इनण् । णित्त्वादुपधावृद्धिः । व्यत्ययेनाद्युदात्तः । गीः । गॄ शब्दे । अस्मात्क्विप् । ॠत इद्धातोरितीत्वम् । र्वोरुपधाया इति दीर्घः । प्रातिपदिक स्वरः ॥ ५ ॥
Wilson
English translation:
“Men comprehend the service of the uninjurable showerer (of benefits), and exult in the commands of the mighty (Agni); their frequent and earnest hymns of praise, bright and radiant, are illuminating heaven.”
Jamison Brereton
They [=the seers?] know the benevolence of the flame-red bull, and they find joy in the command of the copper-colored one—
they, the shining ones, shining from heaven and brightly shining, to whose flock belong the milk-libation and the great song.
Griffith
They know the red Bull’s blessing, and are joyful under the flaming-coloured Lord’s dominion:
They who give shine from heaven with fair effulgence, whose lofty song like Ila must be honoured.
Oldenberg
They know friendship towards the manly, the red one, and they delight in the command of ruddy (Agni), (the gods) shining from heaven, resplendent with bright shine, to whose host Ilâ belongs, the mighty praise.
Geldner
Sie kennen den teuren Namen des rötlichen Bullen und sie freuen sich über die Herrschaft des Bradhna, des vom Himmel leuchtenden, die Erleuchteten, Erstrahlenden, zu deren Gefolge die Ila und die gewaltige Rede gehört.
Grassmann
Sie [die Götter] wissen, was dem rothen Stiere lieb ist, und haben gern die Aufforderung des fcucrfarbenen, sie, die vom Himmel her strahlen, schön leuchtend, glänzend, sie, deren Lust das in Scharen [Verszeilen] einherschreitende erhabene Lied ist.
Elizarenkova
(Боги) знают благоприятную (природу) самого быка,
И они радуются власти желто-красного,
(Они) с небесным блеском, с прекрасным блеском, блистающие,
(Они,) чьей свите принадлежит Ида (и) могучая речь.
अधिमन्त्रम् (VC)
- अग्निः
- गाथिनो विश्वामित्रः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब कौन महात्मा होते हैं, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (येषाम्) जिनकी (गण्या) गणना करने योग्य (इडा) स्तुति और (माहिना) सत्कार करने योग्य (गीः) वाणी है वे (रोचमानाः) रुचिवाले हुए (दिवोरुचः) विज्ञानरूप प्रकाश में रुचि करनेवाले (सुरुचः) सुन्दर प्रीति के उत्पादक विद्वान् लोग (रणन्ति) शब्द करते हैं तथा (वृष्णः) बलिष्ठ (अरुषस्य) घोड़े के तुल्य वेगयुक्त (ब्रध्नस्य) महान् राजपुरुष की (शासने) शिक्षा में (शेवम्) सुख (उत) और विज्ञान को (जानन्ति) जानते हैं ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्वानों की शिक्षा में स्थिर होते हैं, वे प्रशंसित विद्वान् होकर महात्मा होते हैं ॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: येषां गण्येळा माहिना गीर्वर्त्तते ते रोचमाना दिवोरुचः सुरुचो रणन्ति वृष्णोऽरुषस्य ब्रध्नस्य शासने शेवमुत विज्ञानं जानन्ति ॥५॥
दयानन्द-सरस्वती (हि) - विषयः
अथ के महात्मानो भवन्तीत्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (जानन्ति) (वृष्णः) बलिष्ठस्य (अरुषस्य) अश्वस्येव (शेवम्) सुखम्। शेवमिति सुखना०। निघं०२। ३। (उत) अपि (ब्रध्नस्य) महतः (शासने) शिक्षायामाज्ञायां वा (रणन्ति) शब्दायन्ते (दिवोरुचः) विज्ञानप्रकाशे रुचिकरः (सुरुचः) सुप्रीतिसंपादकाः (रोचमानाः) रुचिमन्तः (इळा) स्तोतव्या वाक् (येषाम्) (गण्या) सङ्ख्यातुं योग्या (माहिना) सत्कर्त्तव्या (गीः) वाणी ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये मनुष्या विदुषां शिक्षायां स्थिरा भवन्ति ते प्रशंसिता विद्वांसो भूत्वा महान्तो जायन्ते ॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्वानांच्या शिक्षणात स्थिर होतात ती प्रशंसित विद्वान बनून महान बनतात. ॥ ५ ॥
06 उतो पितृभ्याम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒तो पि॒तृभ्यां॑ प्र॒विदानु॒ घोषं॑ म॒हो म॒हद्भ्या॑मनयन्त शू॒षम् ।
उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ॥
मूलम् ...{Loading}...
उ॒तो पि॒तृभ्यां॑ प्र॒विदानु॒ घोषं॑ म॒हो म॒हद्भ्या॑मनयन्त शू॒षम् ।
उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
उतो꣡ पितृ꣡भ्याम् प्रवि꣡दा꣡नु घो꣡षम्
महो꣡ मह꣡द्भ्याम् अनयन्त शूष꣡म्
उक्षा꣡ ह य꣡त्र प꣡रि धा꣡नम् अक्तो꣡र्
अ꣡नु स्वं꣡ धा꣡म जरितु꣡र् वव꣡क्ष
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ánu ← ánu (invariable)
{}
ghóṣam ← ghóṣa- (nominal stem)
{case:ACC, gender:M, number:SG}
pitŕ̥bhyām ← pitár- (nominal stem)
{case:INS, gender:M, number:DU}
pravídā ← pravíd- (nominal stem)
{case:INS, gender:F, number:SG}
u ← u (invariable)
{}
utá ← utá (invariable)
{}
anayanta ← √nī- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}
mahádbhyām ← mahā́nt- (nominal stem)
{case:DAT, gender:M, number:DU}
maháḥ ← máh- (nominal stem)
{case:NOM, gender:M, number:PL}
śūṣám ← śūṣá- (nominal stem)
{case:ACC, gender:M, number:SG}
aktóḥ ← aktú- (nominal stem)
{case:GEN, gender:M, number:SG}
dhā́nam ← dhā́na- (nominal stem)
{case:NOM, gender:N, number:SG}
ha ← ha (invariable)
{}
pári ← pári (invariable)
{}
ukṣā́ ← ukṣán- (nominal stem)
{case:NOM, gender:M, number:SG}
yátra ← yátra (invariable)
{}
ánu ← ánu (invariable)
{}
dhā́ma ← dhā́man- (nominal stem)
{case:ACC, gender:N, number:SG}
jaritúḥ ← jaritár- (nominal stem)
{case:GEN, gender:M, number:SG}
svám ← svá- (pronoun)
{case:ACC, gender:N, number:SG}
vavákṣa ← √vakṣ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
पद-पाठः
उ॒तो इति॑ । पि॒तृऽभ्या॑म् । प्र॒ऽविदा॑ । अनु॑ । घोष॑म् । म॒हः । म॒हत्ऽभ्या॑म् । अ॒न॒य॒न्त॒ । शू॒षम् ।
उ॒क्षा । ह॒ । यत्र॑ । परि॑ । धान॑म् । अ॒क्तोः । अनु॑ । स्वम् । धाम॑ । ज॒रि॒तुः । व॒वक्ष॑ ॥
Hellwig Grammar
- uto ← uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- uto ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- pitṛbhyām ← pitṛ
- [noun], dative, dual, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- pravidānu ← pravidā ← pravid
- [noun], instrumental, singular, feminine
- pravidānu ← anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- ghoṣam ← ghoṣa
- [noun], accusative, singular, masculine
- “sound; noise; cry; voice; ghoṣa [word]; station; Ghoṣa; post; twang.”
- maho ← mahaḥ ← mahas
- [noun], accusative, singular, neuter
- “greatness; festival; glory; reward; gladness.”
- mahadbhyām ← mahat
- [noun], dative, dual, masculine
- “large; eminent; great; loud; dangerous; strong; long; high; much(a); mahant [word]; ample; very; great; adult; important; dark; high; abundant; violent; remarkable; mighty; big; long.”
- anayanta ← nī
- [verb], plural, Imperfect
- “bring; lead; spend; decant; enter (a state); remove; take out; take away; enforce; marry; carry; fill into; bring; learn; go out; add.”
- śūṣam ← śūṣa
- [noun], accusative, singular, masculine
- “song; energy.”
- ukṣā ← ukṣan
- [noun], nominative, singular, masculine
- “bull; ukṣan [word].”
- ha
- [adverb]
- “indeed; ha [word].”
- yatra
- [adverb]
- “wherein; once [when].”
- pari
- [adverb]
- “from; about; around.”
- dhānam ← dhāna
- [noun], accusative, singular, neuter
- “pile; receptacle; case.”
- aktor ← aktoḥ ← aktu
- [noun], genitive, singular, masculine
- “night; dark; beam.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- svaṃ ← svam ← sva
- [noun], accusative, singular, neuter
- “own(a); respective(a); akin(p); sva [word]; individual; present(a); independent.”
- dhāma ← dhāman
- [noun], accusative, singular, neuter
- “domain; dwelling; law; appearance; light; race; agreement; color; location.”
- jaritur ← jarituḥ ← jaritṛ
- [noun], genitive, singular, masculine
- “singer.”
- vavakṣa ← vakṣ
- [verb], singular, Perfect indicative
- “grow; grow.”
सायण-भाष्यम्
उतो अपि च महतो महद्भ्यां पितृभ्यां द्यावापृथिवीभ्यां प्रविदा प्रवेदनेनानु घोषमनु घुष्यमाणं शूषं सुखम् । शूषं शुनमिति श्खनामसु पाठात् । तत्सुखं यजमाना अग्निमनयन्त । अग्निं प्रपितवन्तः । सोऽग्निर्यत्र यजमानेषूक्षा वृष्ट्युत्पादनेनोदकस्य सेक्ताक्तोः । अक्तुशब्दो रात्रमाचष्टे शर्वरी अक्तुरिति तन्नामसु पाठात् आज्यते सिच्यते नीहारेण जगदस्यामिति व्युत्पत्तेश्च । तस्या रात्रेः परिधानं परितो धारकं स्वमात्मियं धामतेजो जरितुः स्तोतुः स्तुतिश्रवणार्थमनु ववक्ष ह । समीपे वहति खलु । सन्निहितं करोतीत्यर्थः । उतो । ऊदिति प्रगृह्यसञ्ज्ञा । एवमादित्वादन्तोदात्तः । घोषं घुषिर् शब्दे अस्मात्कर्मणि घञ् । सघूपधगुणः । ङित्स्वरः । महः । अकारतकारयोर्लोपश्छान्दसः । बृहन्महतोरुपसङ्ख्यानमिति विभक्तेरुदात्तत्वम् । अनयम्त णीञ् प्रापण इत्यस्य लङि रूपं निघातः । उक्षा । उक्षसेचने । स्वन्नुक्षन्नित्यादिना कनिप्रत्ययान्तत्वेनोक्षन् शब्दो निपातितः । व्यत्ययेनान्तोदात्तः । ह चादित्वानुदात्तः । यत्र लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । अक्तोः । अञ्जू व्यक्तिगतिम्रक्षणेष्वित्यस्मात् व्याज्यर्तिभ्यः क्तुरिति क्तुः । कित्त्वादनिदितामिति नलोपः । प्रत्ययस्वरः । ववक्ष । वह प्रापणे । छन्दसि लुङ् लङ् लिट इति वर्तमाने लिट् । सकारश्छान्दसः । तिपो णलादेशः । लितीति प्रत्ययात्पूर्वस्यो दात्तत्वं ॥ ६ ॥
Wilson
English translation:
“Verily (men) bring great delight to Agni by glorifying aloud the mighty parents (heaven and earth), when the shedder of rain approximates his own radiance to the worshipper, (wherewith) to invest the night.”
Jamison Brereton
And by their knowledge, following his sound, they led their thunderous (sound) to his father and mother, the great (parents) of great (Agni), when at night the young bull grew strong all around his (fire)place
along the domain of a singer.
Griffith
Yea, by tradition from the ancient sages they brought great strength from the two mighty Parents,
To where the singer’s Bull, the night’s dispeller, after his proper law hath waxen stronger.
Oldenberg
And finding it out by following the noise they brought to the great one’s great parents a song of praise, when the bull about nightfall (?) has grown strong according to the singer’s own law 1.
Geldner
Auch an die beiden großen Eltern richteten sie kundig ihren Ruf, die große Ermunterung, wobei der Stier gegen Schluß der Nacht der eigenen Art des Sängers gemäß erstarkt ist.
Grassmann
Und sie [die Sänger] führten den beiden grossen Aeltern [Himmel und Erde] weisheitsvoll das schnaubende Getön [des Liedes] zu, dort wo der Stier beim Eintritt der TageshcUe im eignen Hause des Lobsängers emporgewachsen ist.
Elizarenkova
И вот с большим знанием (дела) они направили клич -
Мощное ликование к двум великим родителям,
В то время как бык к концу ночи
Усилился по своему обычаю певца.
अधिमन्त्रम् (VC)
- अग्निः
- गाथिनो विश्वामित्रः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे ब्रह्मचारी लोग (महद्भ्याम्) पूज्य अध्यापक उपदेशकों से (महः) बड़े ब्रह्मचर्य्य को (उतो) और (पितृभ्याम्) माता-पिता के साथ (प्रविदा) प्रकृष्ट ज्ञान से (घोषम्) विद्याशिक्षायुक्त वाणी और (शूषम्) बल को (अनु, अनयन्त) अनुकूल प्राप्त हों (यत्र) जहाँ (उक्षा) सेवन करनेवाला सूर्य्य (अक्तोः) रात्रि के (परि, धानम्) सब ओर से धारण को (जरितुः) स्तुतिकर्ता के (ह) ही (स्वम्, धाम) अपने स्थान को अर्थात् प्राप्त अवस्था को (अनु, ववक्ष) पहुँचाता है उसका सत्कार करो ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे ब्रह्मचारी लोग पिता, आचार्य्य आदि महान् पुरुषों के सेवन से विद्यातेज को पाते हैं, वैसे तुम लोग प्रातःकाल ईश्वर की स्तुति आदि से धर्म से हुए सुख को प्राप्त होओ ॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ये ब्रह्मचारिणो महद्भ्यां मह उतो पितृभ्यां प्रविदा घोषं शूषं चान्वनयन्त यत्रोक्षाऽक्तोः परि धानं जरितुर्ह स्वं धामानु ववक्ष तान् यूयं सत्कुरुत ॥६॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्मनुष्यैः किं कर्तव्यमित्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (उतो) अपि (पितृभ्याम्) जनकजननीभ्याम् (प्रविदा) प्रकृष्टविज्ञानेन (अनु) (घोषम्) विद्याशिक्षायुक्तां वाचम्। घोष इति वाङ्ना०। निघं०१। ११। (महः) महत् (महद्भ्याम्) पूज्याभ्याम् (अनयन्त) प्राप्नुयुः (शूषम्) बलम् (उक्षा) सेचकः (ह) खलु (यत्र) (परि) (धानम्) धारणम् (अक्तोः) रात्रेः (अनु) (स्वम्) स्वकीयम् (धाम) (जरितुः) स्तावकस्य (ववक्ष) वहति। अत्र वर्त्तमाने लिटि वाच्छन्दसीति सुडागमः ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या यथा ब्रह्मचारिणः पित्राचार्य्यादिमहतां सेवनेन ब्रह्मवर्चसमाप्नुवन्ति तथा यूयं प्रातरीश्वरस्तुत्यादिना धर्मसुखमाप्नुत ॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो! जसे ब्रह्मचारी लोक पिता, आचार्य इत्यादी महान पुरुषांचा अंगीकार करून विद्या व तेज प्राप्त करतात तसे तुम्ही लोक प्रातःकाळी ईश्वराची स्तुती इत्यादी करून धर्माने सुख प्राप्त करा. ॥ ६ ॥
07 अध्वर्युभिः पञ्चभिः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑ स॒प्त विप्राः॑ प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः ।
प्राञ्चो॑ मदन्त्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥
मूलम् ...{Loading}...
अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑ स॒प्त विप्राः॑ प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः ।
प्राञ्चो॑ मदन्त्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अध्वर्यु꣡भिः पञ्च꣡भिः सप्त꣡ वि꣡प्राः
प्रियं꣡ रक्षन्ते नि꣡हितम् पदं꣡ वेः꣡
प्रा꣡ञ्चो मदन्ति उक्ष꣡णो अजुर्या꣡
देवा꣡ देवा꣡नाम् अ꣡नु हि꣡ व्रता꣡ गुः꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
adhvaryúbhiḥ ← adhvaryú- (nominal stem)
{case:INS, gender:M, number:PL}
pañcábhiḥ ← páñca- (nominal stem)
{case:INS, gender:M, number:PL}
saptá ← saptá- (nominal stem)
{case:NOM, gender:M, number:PL}
víprāḥ ← vípra- (nominal stem)
{case:NOM, gender:M, number:PL}
níhitam ← √dhā- 1 (root)
{case:NOM, gender:N, number:SG, non-finite:PPP}
padám ← padá- (nominal stem)
{case:NOM, gender:N, number:SG}
priyám ← priyá- (nominal stem)
{case:NOM, gender:N, number:SG}
rakṣante ← √rakṣⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
véḥ ← ví- (nominal stem)
{case:GEN, gender:M, number:SG}
ajuryā́ḥ ← ajuryá- (nominal stem)
{case:NOM, gender:M, number:PL}
madanti ← √mad- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
prā́ñcaḥ ← prā́ñc- (nominal stem)
{case:NOM, gender:M, number:PL}
ukṣáṇaḥ ← ukṣán- (nominal stem)
{case:NOM, gender:M, number:PL}
ánu ← ánu (invariable)
{}
devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}
devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}
gúḥ ← √gā- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
hí ← hí (invariable)
{}
vratā́ ← vratá- (nominal stem)
{case:ACC, gender:N, number:PL}
पद-पाठः
अ॒ध्व॒र्युऽभिः॑ । प॒ञ्चऽभिः॑ । स॒प्त । विप्राः॑ । प्रि॒यम् । र॒क्ष॒न्ते॒ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ।
प्राञ्चः॑ । म॒द॒न्ति॒ । उ॒क्षणः॑ । अ॒जु॒र्याः । दे॒वाः । दे॒वाना॑म् । अनु॑ । हि । व्र॒ता । गुरिति॒ गुः ॥
Hellwig Grammar
- adhvaryubhiḥ ← adhvaryu
- [noun], instrumental, plural, masculine
- “Adhvaryu; adhvaryu [word]; Yajur-Veda.”
- pañcabhiḥ ← pañcan
- [noun], instrumental, plural, masculine
- “five; fifth; pañcan [word].”
- sapta ← saptan
- [noun], nominative, singular, neuter
- “seven; seventh.”
- viprāḥ ← vipra
- [noun], nominative, plural, masculine
- “Brahmin; poet; singer; priest; guru; Vipra.”
- priyaṃ ← priyam ← priya
- [noun], accusative, singular, neuter
- “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”
- rakṣante ← rakṣ
- [verb], plural, Present indikative
- “protect; guard; keep; stow; govern; guard; spare; accumulate.”
- nihitam ← nidhā ← √dhā
- [verb noun], accusative, singular
- “put; fill into; stow; insert; ignite; insert; add; put on; establish; keep down.”
- padaṃ ← padam ← pada
- [noun], accusative, singular, neuter
- “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
- veḥ ← vi
- [noun], genitive, singular, masculine
- “vi; bird; vi.”
- prāñco ← prāñcaḥ ← prāñc
- [noun], nominative, plural, masculine
- “eastern; aforesaid(a); former(a); eastbound; easterly; anterior; forward; prāñc [word].”
- madanty ← madanti ← mad
- [verb], plural, Present indikative
- “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”
- ukṣaṇo ← ukṣaṇaḥ ← ukṣan
- [noun], nominative, plural, masculine
- “bull; ukṣan [word].”
- ajuryā ← ajuryāḥ ← ajurya
- [noun], nominative, plural, masculine
- “ageless; amaranthine.”
- devā ← devāḥ ← deva
- [noun], nominative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- devānām ← deva
- [noun], genitive, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- vratā ← vrata
- [noun], accusative, plural, neuter
- “vrata (vote); commandment; law; oath; command; rule; custom; vrata [word]; rule; behavior.”
- guḥ ← gā
- [verb], plural, Root aorist (Ind.)
- “go; enter (a state); arrive.”
सायण-भाष्यम्
उद्गातृवर्गव्यतिरिक्ता द्वादशर्त्विजो भवन्ति । तत्र सप्त वष्ट्कर्तारः । पञ्चान्येऽध्वरं नयन्ति । तैः पञ्चभिरध्वर्युभिः सह सप्त विप्रा मेधाविनो होत्रका वेर्गमनस्वभावस्याग्नेः प्रियं निहितमाहवनीयाख्यं पदं रक्षन्ते । पालयन्ति । प्राञ्चः सोमपानार्थं प्राङ्मुखा गच्छन्तोऽजुर्या जरयितुमशक्या उक्षणः सोमरसस्य सेक्तारो देवाः स्तोतारो मदन्ति । हृष्यन्ति । किञ्च ते देवा देवानां सम्बन्धीनि व्रता व्रतानि यज्ञानुगुः । अन्वगच्छन् । हि प्रसिद्धौ । अग्नेः प्रसादाद्देवा यज्ञान् लब्धवन्त इत्यर्थः । रक्षन्ते । रक्ष पलने । व्यत्ययेनात्मने पदम् । निघातः । निहितम् । डुधाञ् धारण पोषणयोरित्यस्य कर्मणि निष्ठायां दधातेर्हितिरि हिरादेशः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । वेः । वी कान्तिगत्यादिषु । अस्माद्विच् । सार्वधातुकार्धधातुकयोः । पा. ७-३-८४ । इति गुणः । ङसि ङिसोश्चेति पूर्वरुपत्वम् । प्राञ्चः । अनिगन्तोऽञ्चचाविति पूर्वपदप्रकृतिस्वरत्वम् । मदन्ति । मदी हर्षे । निघातः । गुः । इण् गतावित्यस्माल्लुङि रूपम् । इणो गा लुङीति गादेशः । अत इति झेर्जुसादेशः । बहुलं छन्दसीत्यडभानः । हितब्दयोगान्ननिहन्यते ॥ ७ ॥
Wilson
English translation:
“Seven sages with five ministering priests attend the station that is prepared for the rapid (Agni); the undecaying divine (sages), with their faces to the east, sprinkling (the libations), rejoice as they celebrate the worship of the gods.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Five ministering priests: adhvaryubhiḥ pañcabhiḥ sapta viprāḥ, this excludes the udgātā and his class
Jamison Brereton
With the five Adhvaryus, the seven inspired ones protect the dear hidden track of the bird.
Turned forward, the young, unaging bulls [=flames?] become
exhilarated, for gods follow the commandments of the gods.
Griffith
Seven holy singers guard with five Adhvaryus the Bird’s beloved firmly-settled station.
The willing Bulls, untouched by old, rejoice them: as Gods themselves the ways of Gods they follow.
Oldenberg
With the five Adhvaryus the seven priests watch the beloved footstep which the bird has made 1. Turned forwards the never-ageing bulls 2 rejoice: for they, being gods, have followed the laws of the gods.
Geldner
Mit den fünf Adhvaryu´s hüten die sieben Redekundigen als ihr liebes Geheimnis die hinterlassene Spur des Vogels. Ostwärts gerichtet freuen sich die alterlosen Stiere, denn die Götter kommen den Geboten der Götter nach.
Grassmann
Die sieben Priester [oder Sänger] mit den fünf Gehülfen bewachen des Vogels [Agni] lieben Fusstritt; vorschreitend er- freuen sich die himmlischen Stiere, die Götter wandeln nach den Gesetzen der Götter.
Elizarenkova
Вместе с пятерыми адхварью семеро вдохновенных
Хранят собственный оставленный след птицы.
Обращенные на восток, радуются нестареющие быки:
Ведь боги движутся по заветам богов.
अधिमन्त्रम् (VC)
- अग्निः
- गाथिनो विश्वामित्रः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब उपदेशक लोग किसके सदृश क्या करते हैं, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (प्राञ्चः) प्रकृष्ट विद्यायुक्त (उक्षणः) सुख फैलानेहारे (अजुर्य्याः) शरीर आत्मा की जीर्ण अवस्था से रहित (देवाः) विद्वान् लोग (हि) ही (देवानाम्) विद्वानों के (व्रता) सत्यभाषणादि उत्तम स्वभावों को (अनु, गुः) अनुकूलतापूर्वक प्राप्त हों वे (अध्वर्य्युभिः) यज्ञ रचनेवाले (पञ्चभिः) होता, अध्वर्यु, उद्गाता, ब्रह्मा और सभ्य इन पाँच ऋत्विजों और पत्नी यजमानों के साथ वर्त्तमान (सप्त) सात (विप्राः) बुद्धिमान् लोग (वेः) व्यापक परमेश्वर के (प्रियम्) प्रिय (निहितम्) स्थित (पदम्) प्राप्त करने योग्य स्वरूप की (रक्षन्ते) रक्षा करते हैं वे ही (मदन्ति) आनन्दित होते हैं ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! जैसे सात ऋत्विज लोग यज्ञ करके प्रजाओं को सुखी करते हैं, वैसे ही उपदेशक विद्वान् लोग सुशील धार्मिक हो के अध्यापन और उपदेश से सब मनुष्यों को आनन्दित करते हैं ॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये प्राञ्च उक्षणोऽजुर्या देवा हि देवानां व्रतानुगुस्तेऽध्वर्य्युभिः पञ्चभिः पत्नीयजमानाभ्यां च सह वर्त्तमानाः सप्त विप्रा वेः प्रियं निहितं पदं रक्षन्ते त एव मदन्ति ॥७॥
दयानन्द-सरस्वती (हि) - विषयः
अथोपदेशकाः किंवत् किं कुर्वन्तीत्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अध्वर्युभिः) अध्वरं निष्पादकैः (पञ्चभिः) होत्राध्वर्यूद्गाद्रातृब्रह्मसभ्यैर्ऋत्विग्भिः (सप्त) पत्नीयजमानाभ्यां सहिताः सप्तसङ्ख्याकाः (विप्राः) मेधाविनः (प्रियम्) (रक्षन्ते)। अत्र व्यत्ययेनात्मनेपदम्। (निहितम्) स्थितम् (पदम्) प्रापणीयम् (वेः) व्यापकस्य परमेश्वरस्य (प्राञ्चः) प्रकृष्टविद्यायुक्ताः (मदन्ति) (उक्षणः) सुखसेचकाः (अजुर्याः) शरीरात्मजीर्णावस्थारहिताः (देवाः) विद्वांसः (देवानाम्) विदुषाम् (अनु) (हि) यतः (व्रता) सत्यभाषणादिशीलानि (गुः) गच्छेयुः ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या यथा सप्तर्त्विजो यज्ञं निष्पाद्य प्रजाः सुखयन्ति तथैवोपदेशका विद्वांसः सुशीला धार्मिका भूत्वाऽध्यापनोपदेशाभ्यां सर्वान्मनुष्यानानन्दयन्ति ॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो! जसे सात ऋत्विक् यज्ञ करून प्रजेला सुखी करतात तसे उपदेशक विद्वान लोकांनी सुशील धार्मिक बनून अध्यापन व उपदेश यांनी सर्व माणसांना आनंदित करावे. ॥ ७ ॥
08 दैव्या होतारा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति ।
ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥
मूलम् ...{Loading}...
दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति ।
ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
दइ꣡व्या हो꣡तारा प्रथमा꣡ नि꣡ ऋञ्जे
सप्त꣡ पृक्षा꣡सः स्वध꣡या मदन्ति
ऋतं꣡ शं꣡सन्त ऋत꣡म् इ꣡त् त꣡ आहुर्
अ꣡नु व्रतं꣡ व्रतपा꣡ दी꣡धियानाः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
Morph
daívyā ← daívya- (nominal stem)
{case:ACC, gender:M, number:DU}
hótārā ← hótar- (nominal stem)
{case:ACC, gender:M, number:DU}
ní ← ní (invariable)
{}
prathamā́ ← prathamá- (nominal stem)
{case:ACC, gender:M, number:DU}
r̥ñje ← √r̥j- 1 (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
madanti ← √mad- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
pr̥kṣā́saḥ ← pr̥kṣá- (nominal stem)
{case:NOM, gender:M, number:PL}
saptá ← saptá- (nominal stem)
{case:NOM, gender:M, number:PL}
svadháyā ← svadhā́- (nominal stem)
{case:INS, gender:F, number:SG}
āhuḥ ← √ah- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
ít ← ít (invariable)
{}
r̥tám ← r̥tá- (nominal stem)
{case:NOM, gender:M, number:SG}
r̥tám ← r̥tá- (nominal stem)
{case:NOM, gender:M, number:SG}
śáṁsantaḥ ← √śaṁs- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}
té ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:PL}
ánu ← ánu (invariable)
{}
dī́dhyānāḥ ← √dhī- (root)
{case:NOM, gender:M, number:PL, tense:PRF, voice:MED}
vratám ← vratá- (nominal stem)
{case:NOM, gender:N, number:SG}
vratapā́ḥ ← vratapā́- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ ।
ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपाः । दीध्या॑नाः ॥
Hellwig Grammar
- daivyā ← daivya
- [noun], accusative, dual, masculine
- “divine; divine; celestial.”
- hotārā ← hotṛ
- [noun], accusative, dual, masculine
- “Hotṛ.”
- prathamā ← prathama
- [noun], accusative, dual, masculine
- “first; prathama [word]; third; young; chief(a); best; antecedent.”
- ny ← ni
- [adverb]
- “back; down.”
- ṛñje ← ṛj
- [verb], singular, Present indikative
- sapta ← saptan
- [noun], nominative, singular, neuter
- “seven; seventh.”
- pṛkṣāsaḥ ← pṛkṣa
- [noun], nominative, plural, masculine
- “strong; full of life.”
- svadhayā ← svadhā
- [noun], instrumental, singular, feminine
- “free will; offering; libation; nature; svadhā [word]; comfort; power.”
- madanti ← mad
- [verb], plural, Present indikative
- “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”
- ṛtaṃ ← ṛtam ← ṛta
- [noun], accusative, singular, neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- śaṃsanta ← śaṃsantaḥ ← śaṃs
- [verb noun], nominative, plural
- “recommend; tell; praise; approve; communicate; recite; commend; bode; name; agree.”
- ṛtam ← ṛta
- [noun], accusative, singular, neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- it ← id
- [adverb]
- “indeed; assuredly; entirely.”
- ta ← te ← tad
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- āhur ← āhuḥ ← ah
- [verb], plural, Perfect indicative
- “describe; state; say; enumerate; call; name; teach; tell; deem; explain; say; define.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- vrataṃ ← vratam ← vrata
- [noun], accusative, singular, neuter
- “vrata (vote); commandment; law; oath; command; rule; custom; vrata [word]; rule; behavior.”
- vratapā ← vrata
- [noun], neuter
- “vrata (vote); commandment; law; oath; command; rule; custom; vrata [word]; rule; behavior.”
- vratapā ← pāḥ ← pā
- [noun], nominative, plural, masculine
- “protecting.”
- dīdhyānāḥ ← dhī
- [verb noun], nominative, plural
- “think; desire; chew over.”
सायण-भाष्यम्
दैव्या दैव्यौ देवातारूपौ होतारा होतारौ होमनिष्पादकौ प्रथमा प्रथमौ मुख्याविमं चामुं चाग्नीन्यृन्जे । ऋन्जतिः प्रसाधनकर्मेति यास्कः । मन्त्रद्रष्टा विश्वामित्रोऽहं प्रसाधयामि । सप्त पृक्षासः सप्त होत्रकाः स्वधया सोमेन मदन्ति । ह्यष्यन्ति । ऋतं स्तोत्रं शंसन्तो व्रतपा व्रतस्य यज्ञ कर्मणो रक्षितारो दीध्याना दीप्यमानास्ते होत्रका अनुव्रतं यज्ञे कर्मणि ऋतमित् सत्यमेवाग्निमाहुः । वदन्ति । ऋन्जे । ऋजि भृजी भर्जने । निपोर्वोऽयं धातुः प्रसाधने वर्तते । निघातः । स्वधया स्वं लोकं यजमानस्य दधाति विदधातीति स्वधा सोमः । अतोनुपसर्गे क इति कः । कृदुत्तरपदप्रकृतिस्वरत्वम् । आहुः । ब्रूञ् व्यक्तायां वाचीत्यस्य लटि ब्रुवः पञ्चानामादित आहो ब्रुव इति झेरुसादेशो ब्रुवश्च आहादेशः । निघातः । दीध्यानाः । दीधीङ् दीप्ति देवनयोरित्यस्माच्छानच् । तस्य चित्त्वादन्तोदात्तत्वे प्राप्तेऽभ्यस्तानामादिरित्त्याद्युदात्तत्वं ॥ ८ ॥
Wilson
English translation:
“I propitiate the two first divine offerers of sacrifices; the seven (priests) rejoice with the libation; the illustrious celebrators of holy worship, reciting (his) praises, have called Agni the true (object) of every rite.”
Jamison Brereton
I direct the two foremost divine Hotars downward. The seven (priests), giving strength, become exhilarated by their own will.
Reciting the truth, they speak just the truth, reflecting upon their
commandments as the protectors of commandments.
Griffith
I crave the grace of heaven’s two chief Invokers: the seven swift steeds joy in their wonted manner.
These speak of truth, praising the Truth Eternal, thinking on Order as the guards of Order.
Oldenberg
8 = III, 4, 7.
Geldner
Die beiden ersten göttlichen Opferpriester nötige ich zum Kommen. Die sieben Lebenskräftigen ergötzen sich nach eigenem Ermessen. Die Wahrheit gelobend sprechen sie nur die Wahrheit, als Hüter des Gesetzes über das göttliche Gesetz nachsinnend.
Grassmann
aus 238, 7
Elizarenkova
Двух первых божественных хотаров я подчиняю себе.
Семеро наделенных жизненной силой опьяняются по своему усмотрению.
Прославляя закон, закон они и провозглашают,
Как хранители завета следя мыслью за заветом.
अधिमन्त्रम् (VC)
- अग्निः
- गाथिनो विश्वामित्रः
- स्वराट्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उपदेशक विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (सप्त) सात (पृक्षासः) कोमल स्वभाववाले जन (स्वधया) अन्न से (मदन्ति) आनन्द करते हैं (ऋतम्) सत्य की (शंसन्तः) स्तुति करते हैं (ऋतम्) सत्य (व्रतम्) आचरण को (इत्) ही (ते) वे (व्रतपाः) सत्याचरण के रक्षक (दीध्यानाः) विद्यादि सद्गुणों से प्रकाशमान पुरुष (अनु, आहुः) अनुकूल उपदेश करते हैं और (दैव्या) विद्वानों में कुशल (प्रथमा) प्रख्यात (होतारा) विद्या के देनेवाले दो विद्वान् अध्यापक उपदेशक भी अनुकूल उपदेश करते हैं उनको मैं (नि) निरन्तर (ऋञ्जे) प्रसिद्ध करूँ ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् लोग धर्मयुक्त व्यवहार से धन धान्यों को प्राप्त हो सत्य को उपदेश कर उसीका आचरण करके सबको शिक्षा करते हैं, वे सबका सत्कार करने योग्य हों ॥८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये सप्तपृक्षासः स्वधया मदन्ति ऋतं शंसन्त ऋतं व्रतमित्ते व्रतपा दीध्याना अन्वाहुर्दैव्या प्रथमा होतारा च तानहं न्यृञ्जे ॥८॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरुपदेशकविषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (दैव्या) विद्वत्सु कुशलौ (होतारा) विद्याया दातारौ (प्रथमा) प्रख्यातौ (नि) (ऋञ्जे) प्रसाध्नुयाम् (सप्त) (पृक्षासः) आर्द्रीभूताः (स्वधया) अन्नेन (मदन्ति) हृष्यन्ति (ऋतम्) सत्यम् (शंसन्तः) स्तुवन्तः (ऋतम्) सत्यम् (इत्) एव (ते) (आहुः) उपदिशन्ति (अनु) (व्रतम्) सत्याचरणम् (व्रतपा) सत्याचाररक्षकाः (दीध्यानाः) विद्यादिसद्गुणैः प्रकाशमानाः ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये विद्वांसो धर्म्येण व्यवहारेण धनधान्यानि प्राप्य सत्यमुपदिश्य तदेवाऽऽचर्य्य सर्वान् शिक्षन्ते ते सत्कर्त्तव्याः स्युः ॥८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे विद्वान लोक धर्मयुक्त व्यवहाराने धनधान्य प्राप्त करून सत्याचा उपदेश करून त्याचेच आचरण करून सर्वांना शिक्षण देतात ते सत्कार करण्यायोग्य असतात. ॥ ८ ॥
09 वृषायन्ते महे - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
वृ॒षा॒यन्ते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः ।
देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ॥
मूलम् ...{Loading}...
वृ॒षा॒यन्ते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः ।
देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
वृषाय꣡न्ते महे꣡ अ꣡त्याय पूर्वी꣡र्
वृ꣡ष्णे चित्रा꣡य रश्म꣡यः सुयामाः꣡
दे꣡व होतर् मन्द्र꣡तरश् चिकित्वा꣡न्
महो꣡ देवा꣡न् रो꣡दसी ए꣡ह꣡ वक्षि
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
átyāya ← átya- (nominal stem)
{case:DAT, gender:M, number:SG}
mahé ← máh- (nominal stem)
{case:DAT, gender:M, number:SG}
pūrvī́ḥ ← purú- (nominal stem)
{case:NOM, gender:F, number:PL}
vr̥ṣāyánte ← √vr̥ṣāy- 2 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
citrā́ya ← citrá- (nominal stem)
{case:DAT, gender:M, number:SG}
raśmáyaḥ ← raśmí- (nominal stem)
{case:NOM, gender:M, number:PL}
suyāmā́ḥ ← suyāmá- (nominal stem)
{case:NOM, gender:M, number:PL}
vŕ̥ṣṇe ← vŕ̥ṣan- (nominal stem)
{case:DAT, gender:M, number:SG}
cikitvā́n ← √cit- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:ACT}
déva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}
hotar ← hótar- (nominal stem)
{case:VOC, gender:M, number:SG}
mandrátaraḥ ← mandrátara- (nominal stem)
{case:NOM, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
devā́n ← devá- (nominal stem)
{case:ACC, gender:M, number:PL}
ihá ← ihá (invariable)
{}
maháḥ ← máh- (nominal stem)
{case:ACC, gender:M, number:PL}
ródasī ← ródasī- (nominal stem)
{case:NOM, gender:F, number:DU}
vakṣi ← √vah- (root)
{number:SG, person:2, mood:IMP, voice:ACT}
पद-पाठः
वृ॒ष॒ऽयन्ते॑ । म॒हे । अत्या॑य । पू॒र्वीः । वृष्णे॑ । चि॒त्राय॑ । र॒श्मयः॑ । सु॒ऽया॒माः ।
देव॑ । हो॒तः॒ । म॒न्द्रऽत॑रः । चि॒कि॒त्वान् । म॒हः । दे॒वान् । रोद॑सी॒ इति॑ । आ । इ॒ह । व॒क्षि॒ ॥
Hellwig Grammar
- vṛṣāyante ← vṛṣāy
- [verb], plural, Present indikative
- mahe ← mah
- [noun], dative, singular, masculine
- “great; great; distinguished; much(a); adult; long; high.”
- atyāya ← atya
- [noun], dative, singular, masculine
- “horse; steed.”
- pūrvīr ← pūrvīḥ ← puru
- [noun], nominative, plural, feminine
- “many; much(a); very.”
- vṛṣṇe ← vṛṣan
- [noun], dative, singular, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- citrāya ← citra
- [noun], dative, singular, masculine
- “manifold; extraordinary; beautiful; divers(a); varicolored; bright; bright; bright; outstanding; agitated; aglitter(p); brilliant; painted; obvious; patched; bizarre.”
- raśmayaḥ ← raśmi
- [noun], nominative, plural, masculine
- “beam; rein; sunbeam; shininess; cord.”
- suyāmāḥ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suyāmāḥ ← yāmāḥ ← yāma
- [noun], nominative, plural, masculine
- deva
- [noun], vocative, singular, masculine
- “divine.”
- hotar ← hotṛ
- [noun], vocative, singular, masculine
- “Hotṛ.”
- mandrataraś ← mandrataraḥ ← mandratara
- [noun], nominative, singular, masculine
- cikitvān ← cit
- [verb noun], nominative, singular
- “notice; observe; attend to; intend.”
- maho ← mahaḥ ← mah
- [noun], accusative, plural, masculine
- “great; great; distinguished; much(a); adult; long; high.”
- devān ← deva
- [noun], accusative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- rodasī ← rodas
- [noun], accusative, dual, neuter
- “heaven and earth; Earth.”
- eha ← ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- eha ← iha
- [adverb]
- “here; now; in this world; now; below; there; here; just.”
- vakṣi ← vah
- [verb], singular, Present conjunctive (subjunctive)
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
सायण-भाष्यम्
देव देदीप्यमाना होतर्देवानामाह्वातः हे अग्ने महे महतेऽथाय सर्वानप्यतिक्रम्य वर्तमानाय चित्राय नानाविधवणाय । यद्वा चित्राय देवैश्चायनीयाय पूज्याय । वृष्णे कामानां वर्षित्रे तुभ्यं त्वदर्थं पूर्वीः प्रभूताः सुयामा अतिशयेन विस्तृता रश्मयः सर्वतो व्याप्ता ज्वाला वृषयन्ते । वृषेमचरन्ति । सेचका इव भवन्ति होतारो ज्वालाभिः समिद्धमग्निं दृष्ट्वा सोमाज्यपयः प्रभृतीनि हवींषि तत्र प्रक्षिपन्तीति ज्वालानां वृषत्वं यद्वा षष्ट्यर्थे चतुर्थी । तथा च महतोऽत्यस्य चित्रस्य वृय्ष्णोऽग्नेर्बहवो रश्मयो वृषेवाचरन्ति । वृष्ट्युत्पादनद्वारा पर्जन्यवदाचरन्तीत्यर्थः अपि च । मन्द्रतरो यजमानस्य मादयितृतमश्चिकित्वान् ज्ञानोपेतः स त्वं महो महतः पूज्यान् यष्टव्यान् देवान् रोदसी द्यावापृथिव्यौ चेह वैदिकेऽस्मिन्कर्मण्यावक्षि । आवह । वृषायन्ते । उपमानादित्यनुवृत्तौ कर्तु क्यङ् सलोपश्चेति क्यङ् । अकृत्सार्वधातुकयोरिति दीर्घः । पादादित्वान्न निघातः । धातुस्वरः । महे । अकारतकारयोर्लोपश्छान्दसः । बृहन्महतोरिति विभक्तेरुदात्तत्वम् । पूर्वीः । पॄ पालनपूरणयोरित्यस्मात् कुरित्यनुवृत्तौ पॄभिदिव्यधिग्धीत्यादिना कुप्रत्ययः । कित्त्वद्गुणप्रतिषेधे उदोष्ठ्यपूर्वस्येत्युत्त्वम् । उरण् रपरः । तस्माद्वोतो गुणवचनादिति ङीष् । यणादेशे कृते हलि चेति दीर्घः । वा छन्दसीति सवर्णदीर्घः । रश्मयह् । अशू व्याप्तौ । अश्नुवते सर्वं जगदिति मिरित्यनुवृत्तौ अश्नोते रश्च । उ. ४-४६ । इति विप्रत्ययो रशादेशश्च । प्रत्ययस्वरः । सुमयाः । यमनं यामः । भावे घङ् । बहुव्रीहौ नङ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । देव । अपादादाविति पर्युदासात्षाष्ठिकमाद्युदात्तत्वम् । होतः । ह्वयतेस्ताच्छीलिकस्तृन् । बहुलं छन्दसीति सम्प्रसारणम् । अपादाद्यामन्त्रितत्वान्निन्नुम् । तरपः पित्त्वादनुदात्तेत्वे रक्प्रत्ययस्वरह् । वक्षि । वह प्रापण इत्यस्य बहुलं छन्दसीति शपो लुक् । टत्वकत्वषत्वानि । निघातः ॥ ९ ॥
Wilson
English translation:
“Divine invoker of the gods, the vast and widespreading rays shed (moisture) for you, the mighty, the victorius, the wonderful, the showerer (of benefits); do you who are all knowing, joy-bestowing, bring hither the great gods, and heaven and earth.”
Jamison Brereton
The many (mares) [=flames?] act like bulls for the great steed [=Agni or the sun]; their reins [=rays of light] are easy to guide for the
shimmering bull.
O god and Hotar, as the most delighting and watchful, convey the great gods and the two world-halves here to this place.
Griffith
The many seek the great Steed as a stallion: the reins obey the Lord of varied colour.
O heavenly Priest, most pleasant, full of wisdom, bring the great Gods to us, and Earth and Heaven.
Oldenberg
The many (mares) are full of desire for the mighty stallion. For the manly, bright one, the reins easily direct (the horses) 1. Divine Hotri! Thou who art a great joy-giver and wise, bring hither the great gods and the two worlds 2.
Geldner
Für den großen Hengst geraten die vielen Stuten in Brunst; dem wunderbaren Bullen sind die Zügel leicht zu lenken. Göttlicher Hotri! Als der Wohlredendste, Kundige, fahre die großen Götter, die beiden Rodasi hierher!
Grassmann
Zu dem grossen Renner [Agni] streben brünstig hin viele [Opfertränke], dem glänzenden Stiere sind die Zügel leicht zu lenken [vgl. Vers 3], o Gott Hotar [Agni], fahre recht erfreuend als kundiger die grossen Götter her und beide Welten.
Elizarenkova
Пребывают в течке для великого жеребца многие (кобылы)!
Яркому быку нетрудно править с помощью вожжей.
О божественный хотар, (ты) самый веселый, понимающий,
Привези сюда великих богов, оба мира!
अधिमन्त्रम् (VC)
- अग्निः
- गाथिनो विश्वामित्रः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् लोग क्या करते हैं, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देव) प्रकाशमान (होतः) सबके लिये सुख देनेहारे विद्वान् (मन्द्रतरः) अतिआनन्दकारक (चिकित्वान्) चितानेहारे ! आप जैसे (सुयामाः) सुन्दर प्रहर आदि समयवाली (रश्मयः) किरणें (महे) बड़े (अत्याय) सब विद्याओं में व्यापनशील (चित्राय) आश्चर्य स्वभाववाले (वृष्णे) विद्या के प्रचारक विद्वान् के अर्थ (पूर्वीः) पहिले से वर्त्तमान प्रजाजनों को (वृषायन्ते) बैल के समान उत्साहित करती (रोदसी) सूर्य भूमि प्रकट करती हैं वैसे (इह) इस जगत् में (महः) महान् (देवान्) विद्वानों को (आ, वक्षि) अच्छे प्रकार प्राप्त कराइये ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य्य की किरणें प्रकाश से वृष्टि द्वारा सब प्रजा को सुखी करती हैं, वैसे ही विद्वान् लोग सब प्रजा जनों को विद्वान् कर सुन्दर ज्ञानयुक्त करते हैं ॥९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे होतर्देव मन्द्रतरश्चिकित्वांस्त्वं यथा सुयामा रश्मयो महेऽत्याय चित्राय वृष्णे विदुषे पूर्वीर्वृषायन्ते रोदसी प्रकटयन्ति तथेह महो देवानावक्षि ॥९॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्विद्वांसः किं कुर्वन्तीत्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वृषायन्ते) वृष इवाचरन्ति (महे) महते (अत्याय) सर्वविद्याव्यापनशीलाय (पूर्वीः) पूर्वं वर्त्तमानाः प्रजाः (वृष्णे) विद्यावर्षकाय (चित्राय) आश्चर्यस्वभावाय (रश्मयः) किरणाः (सुयामाः) शोभना यामाः प्रहरा येषु ते (देव) देदीप्यमान (होतः) सर्वेभ्यः सुखस्य दाता (मन्द्रतरः) अतिशयेनाह्लादकः (चिकित्वान्) विज्ञापकः (महः) महतः (देवान्) विदुषः (रोदसी) द्यावापृथिव्यौ (आ) (इह) अस्मिन् संसारे (वक्षि) समन्तात्प्रापय ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्य्यकिरणाः प्रकाशेन वृष्टिद्वारा सर्वाः प्रजाः सुखयन्ति तथैव विद्वांसो विदुषः संपाद्य सर्वाः प्रजाः सुज्ञानाः कुर्वन्ति ॥९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी सूर्याची किरणे प्रकाशाने वृष्टीद्वारे सर्व प्रजेला सुखी करतात तसेच विद्वान लोक सर्व प्रजेला विद्वान करून ज्ञानयुक्त करतात. ॥ ९ ॥
10 पृक्षप्रयजो द्रविणः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः ।
उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ॥
मूलम् ...{Loading}...
पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः ।
उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
पृक्ष꣡प्रयजो द्रविणः सुवा꣡चः
सुकेत꣡व उष꣡सो रेव꣡द् ऊषुः
उतो꣡ चिद् अग्ने महिना꣡ पृथिव्याः꣡
कृतं꣡ चिद् ए꣡नः स꣡म् महे꣡ दशस्य
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
draviṇaḥ ← dráviṇas- (nominal stem)
{case:VOC, gender:N, number:SG}
pr̥kṣáprayajaḥ ← pr̥kṣáprayaj- (nominal stem)
{case:NOM, gender:F, number:PL}
suvā́caḥ ← suvā́c- (nominal stem)
{case:NOM, gender:F, number:PL}
revát ← revánt- (nominal stem)
{case:NOM, gender:N, number:SG}
suketávaḥ ← suketú- (nominal stem)
{case:NOM, gender:F, number:PL}
uṣásaḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:PL}
ūṣuḥ ← √vas- 1 (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
cit ← cit (invariable)
{}
mahinā́ ← mahimán- (nominal stem)
{case:INS, gender:M, number:SG}
pr̥thivyā́ḥ ← pr̥thivī́- (nominal stem)
{case:GEN, gender:F, number:SG}
u ← u (invariable)
{}
utá ← utá (invariable)
{}
cit ← cit (invariable)
{}
daśasya ← √daśasy- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
énaḥ ← énas- (nominal stem)
{case:NOM, gender:N, number:SG}
kr̥tám ← √kr̥- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
mahé ← máh- (nominal stem)
{case:DAT, gender:M, number:SG}
sám ← sám (invariable)
{}
पद-पाठः
पृ॒क्षऽप्र॑यजः । द्र॒वि॒णः॒ । सु॒ऽवाचः॑ । सु॒ऽके॒तवः॑ । उ॒षसः॑ । रे॒वत् । ऊ॒षुः॒ ।
उ॒तो इति॑ । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । कृ॒तम् । चि॒त् । एनः॑ । सम् । म॒हे । द॒श॒स्य॒ ॥
Hellwig Grammar
- pṛkṣaprayajo ← pṛkṣa
- [noun]
- “strong; full of life.”
- pṛkṣaprayajo ← prayajaḥ ← prayaj
- [noun], nominative, plural, feminine
- draviṇaḥ ← draviṇas
- [noun], vocative, singular, neuter
- “property.”
- suvācaḥ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suvācaḥ ← vācaḥ ← vāc
- [noun], nominative, plural, feminine
- “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”
- suketava ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suketava ← ketavaḥ ← ketu
- [noun], nominative, plural, feminine
- “banner; ketu; sunbeam; enemy; sign; Premna spinosa Roxb.; comet; signal; signal; luminosity.”
- uṣaso ← uṣasaḥ ← uṣas
- [noun], nominative, plural, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- revad ← revat
- [noun], accusative, singular, neuter
- “abundant; rich; affluent; brilliant; brilliant.”
- ūṣuḥ ← vas
- [verb], plural, Perfect indicative
- “dawn; shine.”
- uto ← uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- uto ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- cid ← cit
- [adverb]
- “even; indeed.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- mahinā ← mahina
- [noun], instrumental, singular, neuter
- “greatness; enormousness.”
- pṛthivyāḥ ← pṛthivī
- [noun], genitive, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- kṛtaṃ ← kṛtam ← kṛ
- [verb noun], accusative, singular
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- cid ← cit
- [adverb]
- “even; indeed.”
- enaḥ ← enas
- [noun], accusative, singular, neuter
- “sin; calamity; blame.”
- sam
- [adverb]
- “sam; together; together; saṃ.”
- mahe ← mah
- [noun], dative, singular, masculine
- “great; great; distinguished; much(a); adult; long; high.”
- daśasya ← daśasy
- [verb], singular, Present imperative
सायण-भाष्यम्
द्रविणः । द्रवति सततम् गच्छतीति द्रविणः शब्देनाग्निरभिधीयते । द्रविणः सततगमनस्वभाव हे अग्ने पृक्षप्रयजः पृक्षाणि हविर्लक्षणान्यन्नानि प्रकर्षेण यष्टुं प्रक्रम्यते यासूषःसु ताः पृक्षप्रयजः सुवाचः प्रातरनुवाकादिशोभना वाचोवासान्ताः । सुकेतवो वयसां मनुष्याणां च शब्दैः सुप्रज्ञानाः । एवं विधा उषसो रेवत् अस्माकं धनयुक्तं यथा भवति तथोषुः व्युच्छन्ति । उतो चित् अपि च हे अग्ने पृघिव्या विस्तीर्णाया ज्वालाया महिना महत्त्वेन कृतं सम्पादितं चित् यत्किञ्चिदेनः प्राण्युपघातादिलक्षणं पापं महे महते यजमानाय मह्यं मदर्थं सन्दशस्य । सङ्क्षपय । पृक्षप्रयजः अन्येभ्योऽपि दृश्यन्त इतिकर्मणि विच् दृशिग्रहणादधिकृतो भवतीत्युक्तम् । बहुव्रीहित्वात्पूर्वपद प्रकृतिस्वरत्वम् । द्रविणः । द्रु गतावित्यस्मात् द्रुदक्षिभ्यामिनन्नितीनप्रत्ययः । गुणावादेशौ । सम्बुद्धौ सोर्लोपाभावश्छान्दसः आमन्त्रितत्वान्निघातः । सुवाचः । नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । रेवत् रयिर्धनमस्मिन्विद्यत इति मशुप् । ह्रस्वनुड्भ्यामिति मतुबुदात्तः । छन्दसीर इति वत्वम् । रयेर्मतौ बहुलं छन्दसीति सम्प्रसारारणम् । परपूर्वत्वे गुणः । ऊषुः । उष दाहे । दाहार्थोऽप्ययं धातुरत्र प्रकाशने वर्तते । छन्दसि लुङ्गिति वर्तमाने लिट् । उसि रूपम् । निघातः । पृथिव्याः । प्रथ प्रख्यान इत्यस्मात्प्रथेः षिवन् सम्प्रसारणं चेति षिवन्प्रत्ययः । तत्सन्नियोगेन धातोः सम्प्रसारणम् । षिद्गौरादिभ्यश्चेति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । उदात्तयणो हल्प्र्वादिति विभक्तेरुदात्तत्वम् । दशस्य । निघातः ॥ १० ॥
Wilson
English translation:
“Ever-moving (Agni) may the mornings rise for us, abounding with oblations, with pious prayers, and with auspicious signs, and conferring wealth; and do you with the might of your (diffusive flame), consume all sin on behalf of your respectable (worshipper).”
Jamison Brereton
O Wealth—the dawns, owning the fortifying first offerings, receiving the beautiful words, bearing lovely beacons, have dawned richly.
And now, o Agni, by the greatness of earth, for the sake of our great (fortune), be favorable even to the (ritual) fault we have committed.
Griffith
Rich Lord, the Mornings have gleamed forth in splendour, fair-rayed, fair-speaking, worshipped with all viands,
Yea, with the glory of the earth, O Agni. Forgive us, for our weal, e’en sin committed.
Oldenberg
The dawns, O wealth-giver, the mighty sacrificers 1, well spoken and bright have shone with wealth. And by the earth’s greatness 2, O Agni, forgive us even committed sin 3, that we may be great.
Geldner
Die lobesamen, schön scheinenden Morgenröten, deren Opfer wirksam sind, sind reichlich spendend aufgegangen, o Schatzspender und auch du, Agni, soweit die Erde reicht. - Vergib auch die getane Sünde zu großem Glücke!
Grassmann
Dem Rosse [Agni] zueilend [oder huldigend] strahlten, o Spender [Agni], reich die vielbesungenen [oder lieblich redenden] hellen Morgenröthen, und du, o Agni, auf dem weiten Raum der Erde, verzeihe uns auch das gethane Unrecht, zum Heile.
Elizarenkova
Утренние зори, жертвующие (нам) силы насыщения, (зори,) достойные прекрасных речей,
О (воплощенное) богатство, (зори) с прекрасным блеском воссветили богатство.
И ты тоже, о Агни, силой величия земли
Прости грех, даже если он (нами) совершен, – на великую (удачу)!
अधिमन्त्रम् (VC)
- अग्निः
- गाथिनो विश्वामित्रः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वानों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् ! (द्रविणः) प्रशस्त द्रव्य जिसके विद्यमान ऐसे आप (महिना) महिमा से (महे) बड़े सौभाग्य के लिये (पृक्षप्रयजः) शुभ गुण और कोमल भाव से यज्ञ करनेहारे (उषसः) प्रभातवेला के तुल्य वर्तमान (सुवाचः) सुन्दर सत्य वाणी से युक्त (सुकेतवः) सुन्दर बुद्धिवाले (रेवत्) द्रव्य के समान (ऊषुः) वसें (उतो) और अन्धकार को निवृत्त करते हैं वैसे (पृथिव्याः) भूमि के मध्य में (कृतम्) किया हुआ (एनः) पाप (चित्) शीघ्र आप (सम्, दशस्य) सम्यक् नष्ट करो (चित्) और सुन्दर कर्म को प्राप्त करो ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे विद्वानो ! तुम लोग प्रभातवेला के तुल्य मनुष्यों के आत्माओं को प्रकाशित कर विज्ञान दे और अधर्माचरण को छुड़ा के सब मनुष्यों को सत्यवादी विद्वान् करो, जिससे पृथिवी पर पापाचरण न बढ़े ॥१०॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने द्रविणस्त्वं महिना महे पृक्षप्रयज उषसइव वर्त्तमानाः सुवाचः सुकेतवो रेवदूषुरुतो अन्धकारं निवर्त्तयन्ति तद्वत्पृथिव्याः कृतमेनश्चित् त्वं सन्दशस्य चिदपि शोभनं प्रापय ॥१०॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्विद्वद्भिः किं कर्त्तव्यमित्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (पृक्षप्रयजः) ये पृक्षेण शुभगुणैरार्द्रीभावेन प्रयजन्ति ते (द्रविणः) प्रशस्तानि द्रविणानि द्रव्यानि विद्यन्ते यस्य सः (सुवाचः) सुष्ठु सत्या वाग् येषान्ते (सुकेतवः) सुष्ठु केतुः प्रज्ञा येषान्ते (उषसः) प्रभाता इव (रेवत्) द्रव्यवत् (ऊषुः) वसेयुः (उतो) अपि (चित्) (अग्ने) विद्वन् (महिना) महिम्ना (पृथिव्याः) भूमेर्मध्ये (कृतम्) (चित्) (एनः) पापम् (सम्) (महे) महते सौभाग्याय (दशस्य) क्षयं गमय ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो यूयं प्रभातवेलावन्मनुष्यात्मनः प्रकाश्य विज्ञानं दत्वा पापाचरणं त्याजयित्वा सर्वान्मनुष्यान् सत्यवादिनो विदुषः कुरुत येन पृथिव्यां पापाचरणं न वर्धेत ॥१०॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे विद्वानांनो! तुम्ही प्रभात वेळेप्रमाणे माणसांच्या आत्म्यांना प्रकाशित करून विज्ञान द्या व अधर्माचरणापासून पृथक करून सर्व माणसांना सत्यवादी विद्वान करा, ज्यामुळे पृथ्वीवर पापाचरण वाढता कामा नये. ॥ १० ॥
11 इळामग्ने पुरुदंसम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
मूलम् ...{Loading}...
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
इ꣡ळाम् अग्ने पुरुदं꣡सं सनिं꣡ गोः꣡
शश्वत्तमं꣡ ह꣡वमानाय साध
सिया꣡न् नः सूनु꣡स् त꣡नयो विजा꣡वा
अ꣡ग्ने सा꣡ ते सुमति꣡र् भूतु अस्मे꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
góḥ ← gáv- ~ gó- (nominal stem)
{case:GEN, gender:F, number:SG}
íḷām ← íḷā- (nominal stem)
{case:ACC, gender:F, number:SG}
purudáṁsam ← purudáṁsa- (nominal stem)
{case:ACC, gender:M, number:SG}
saním ← saní- (nominal stem)
{case:ACC, gender:M, number:SG}
hávamānāya ← √hū- (root)
{case:DAT, gender:M, number:SG, tense:PRS, voice:MED}
sādha ← √sādh- ~ sidh- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
śaśvattamám ← śaśvattamá- (nominal stem)
{case:ACC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sūnúḥ ← sūnú- (nominal stem)
{case:NOM, gender:M, number:SG}
syā́t ← √as- 1 (root)
{number:SG, person:3, mood:OPT, tense:PRS, voice:ACT}
tánayaḥ ← tánaya- (nominal stem)
{case:NOM, gender:M, number:SG}
vijā́vā ← vijā́van- (nominal stem)
{case:NOM, gender:M, number:SG}
ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
asmé ← ahám (pronoun)
{case:DAT, number:PL}
bhūtu ← √bhū- (root)
{number:SG, person:3, mood:IMP, tense:AOR, voice:ACT}
sā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:SG}
sumatíḥ ← sumatí- (nominal stem)
{case:NOM, gender:F, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
पद-पाठः
इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥
Hellwig Grammar
- iḍām ← iḍā
- [noun], accusative, singular, feminine
- “refreshment; iḍā [word]; comfort; cow.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- purudaṃsaṃ ← purudaṃsam ← purudaṃsa
- [noun], accusative, singular, masculine
- saniṃ ← sanim ← sani
- [noun], accusative, singular, masculine
- “gain.”
- goḥ ← go
- [noun], genitive, singular, masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- śaśvattamaṃ ← śaśvattamam ← śaśvattama
- [noun], accusative, singular, neuter
- “frequent.”
- havamānāya ← hvā
- [verb noun], dative, singular
- “raise; call on; call; summon.”
- sādha ← sādh
- [verb], singular, Present imperative
- “promote; succeed.”
- syān ← syāt ← as
- [verb], singular, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- sūnus ← sūnuḥ ← sūnu
- [noun], nominative, singular, masculine
- “son; offspring.”
- tanayo ← tanayaḥ ← tanaya
- [noun], nominative, singular, masculine
- “biological.”
- vijāvāgne ← vijāvā ← vijāvan
- [noun], nominative, singular, masculine
- “biological.”
- vijāvāgne ← agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- sā ← tad
- [noun], nominative, singular, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- sumatir ← sumatiḥ ← sumati
- [noun], nominative, singular, feminine
- “benevolence; favor; Sumati.”
- bhūtv ← bhūtu ← bhū
- [verb], singular, Aorist imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- asme ← mad
- [noun], dative, plural
- “I; mine.”
सायण-भाष्यम्
हे अग्ने पुरुदंसम् । आपोऽप्नो वेष इति कर्मनाममसु पठितत्वाद्दंसः शब्दः कर्मवाची । पुरूणि बहूनि दंसांसि कर्माणि यस्याः सा । तां बहुकर्माणं गोः सनिं गवादिपशून्सम्पादयित्रीमिळामेतन्नामिकां गोरूपां देवतां शश्वत्तमन्निरन्तरं हवमानाय यजमानाय मह्यं साधः साधय । किञ्चनोस्ऽमाकं सूनुः पुत्रस्तनयः पौत्रः स्याद्भवत्विति ते तव या सुमतिः शोधना बुद्धिः सा विजावाबन्ध्या सत्यस्मे अस्माकं भूतु भवतु ॥ शश्वत्तमम् । उच्छादिषु पाठादन्तोदात्तत्वम् । साध । राध साध संसिद्धौ । अन्तर्भावितण्यर्थोऽयम् । लोटव्यत्ययेन शप् । सेर्ह्यपिच्चेति हिरादेशः । तस्यातो हेरिति लुक् । निघातः । विजावा । जनी प्रादुर्भावे । अस्मादन्येभ्योऽपि दृश्यन्त इति वनिप् । विड्वनोरनुनासिकस्यादित्यात्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । लिङ्गव्यत्ययः । भूतम् । भू सत्तायाम् । बहुलं छन्दसीति शपो लुक् । भूसुवोस्तीङीति गुणप्रतिषेधः ॥ ११ ॥
Wilson
English translation:
“Grant, Agni, to the offerer of the oblation, the earth, the bestower of cattle, the means of many (pious rites), such that it may be perpetual; may there be to us sons and grandsons, and may your good-will ever be upon us (productive of benefit to us).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
This hymn is the refrain of several sūktas in the preceding aṣṭaka. In one instrumental nce iḷā is translated as bhūmi, earth; here, she is called a feminine le divinity in the form of a cow: gorūpām devatām; vijāvā is connected with sumati, good-will; which is explained: avandhyā, may it be not barren, productive
Jamison Brereton
– Make the milk-libation, the very wondrous winning of the cow, succeed, o Agni, for him who invokes you most constantly.
There should be for us a son and a lineage that proliferates. Agni, let this your favor be for us.
Griffith
As holy food, Agni, to thine invoker, give wealth in cattle, lasting, rich in marvels.
To us be born a son, and spreading offspring Agni, be this thy gracious will to usward.
Oldenberg
11 = III, 1, 23.
Geldner
Erziel, o Agni, Segen, den vielwirkenden Lohn einer Kuh für den am häufigsten rufenden Sänger! Ein leiblicher Sohn, der das Geschlecht fortpflanzt, soll uns werden. Agni, diese Gnade von dir soll uns zuteil werden!
Grassmann
= 235, 23
Elizarenkova
Приведи прямо к цели, о Агни, жертвенный напиток (и) многообещающую награду
В виде коровы для того, кто постоянно призывает (богов)!
Да будет нам сын, продолжающий род, плоть от плоти!
О Агни, да будет нам твое благоволение!
अधिमन्त्रम् (VC)
- अग्निः
- गाथिनो विश्वामित्रः
- भुरिक्पङ्क्ति
- पञ्चमः