००४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ समित्समित् ’ इत्येकादशर्चं चतुर्थं सूक्तं वैश्वामित्रं त्रैष्टुभम् । अत्रानुक्रमणिका- समित्समिदाप्रियः ’ इति । इध्मादिस्वाहाकृत्यन्ताः पूर्वोक्ताः प्रत्यृचं देवताः । पशौ वैश्वामित्राणामाप्रीसूक्तम् । दर्शपूर्णमासयोः पत्नीसंयाजेषु त्वष्टुर्याज्या ’ तन्नः ’ इत्येषा । सूत्रितं च-‘इह त्वष्टारमग्रियं तन्नस्तुरीपमध पोषयित्नु ’ (आश्व. श्रौ. १. १०) इति । त्वाष्ट्रे पशौ पुरोडाशस्यानुवाक्या । सूत्रितं च-’ तन्नस्तुरीपमध पोषयित्नु देवस्त्वष्टा सविता विश्वरूपः ’ ( आश्व. श्रौ. ३.८) इति ।।

Jamison Brereton

4 (238)
Āprı̄
Viśvāmitra Gāthina
11 verses: triṣṭubh
One of the ten Āprī litanies found in the R̥gveda. This is one of the eleven-verse versions, with Tanūnāpāt in position 2 and no Narāśaṃsa. It is a trickier Āprī hymn than most, in that not all the key words are overtly expressed but are implied by derivationally related (vs. 1) or phonologically similar (vs. 3) words or are simply gapped (vs. 5). For example, rather than the usual past participle samíddha “kin dled” in the first verse, this hymn has the āmreḍita nominal samít-samid “kindling stick after kindling stick.” In verse 3 iḷáḥ “of the milk libation” substitutes for the usual īḍitá “solemnly invoked,” with similar phonology though they are etymo logically and semantically unrelated. In verse 5 the expected Divine Doors do not appear but can be supplied with the feminine adjective pūrvī́ḥ “many.” As usual, the key words (or their substitutes) are italicized in this translation. The final four verses are identical to VII.2.8–11.

01 समित्समित्सुमना बोध्यस्मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मित्स॑मित्सु॒मना॑ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा॑सि॒ वस्वः॑ ।
आ दे॑व दे॒वान्य॒जथा॑य वक्षि॒ सखा॒ सखी॑न्त्सु॒मना॑ यक्ष्यग्ने ॥

02 यं देवासस्त्रिरहन्नायजन्ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं दे॒वास॒स्त्रिरह॑न्ना॒यज॑न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
सेमं य॒ज्ञं मधु॑मन्तं कृधी न॒स्तनू॑नपाद्घृ॒तयो॑निं वि॒धन्त॑म् ॥

03 प्र दीधितिर्विश्ववारा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र दीधि॑तिर्वि॒श्ववा॑रा जिगाति॒ होता॑रमि॒ळः प्र॑थ॒मं यज॑ध्यै ।
अच्छा॒ नमो॑भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी॑यान् ॥

04 ऊर्ध्वो वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒र्ध्वो वां॑ गा॒तुर॑ध्व॒रे अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां॑सि ।
दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता॑ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ॥

05 सप्त होत्राणि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्व॑न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ ।
नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ॥

06 आ भन्दमाने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ भन्द॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒३॒॑ विरू॑पे ।
यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिन्द्रो॑ म॒रुत्वाँ॑ उ॒त वा॒ महो॑भिः ॥

07 दैव्या होतारा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति ।
ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥

08 आ भारती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः ।
सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥

09 तन्नस्तुरीपमध पोषयित्नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व ।
यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥

10 वनस्पतेऽव सृजोप - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति ।
सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥

11 आ याह्यग्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ ।
ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥