०३६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ तुभ्यम् ’ इति षडृचं चतुर्थं सूक्तं गार्त्समदं जागतम् । प्रथमाया इन्द्रो मधुश्च देवता । द्वितीयाया मरुतो माधवश्च । तृतीयायास्त्वष्टा शुक्रश्च । चतुर्थ्या अग्निः शुचिश्च । पञ्चम्या इन्द्रो नभश्च । षष्ठ्या मित्रावरुणौ नभस्यश्च । तथा चानुक्रान्तं- तुभ्यं षडृतव्यं तु जागतं तु ’ इति । दशरात्रे षष्ठेऽहनि ऋतुयाजेषु ऋक्शिरस्कैः प्रैषैः प्रेषितव्यं यष्टव्यं च । तत्राद्यानां षण्णां प्रैषाणामुपरिष्टाद्देवताः षडृचोऽहोरात्रादिभिः क्रमेणावपनीयाः । तथा च सूत्रितम्-’ उपरिष्टात्त्वृच ऋतुयाजानाम् ’ इत्युपक्रम्य ’ तुभ्यं हिन्वानो वसिष्ट गा अप इति द्वादश ’ ( आश्व. श्रौ. ८.१) इत्यन्तेन ।।

Jamison Brereton

36 (227)
Sequential Deities ( for the R̥tugrahas)
Gr̥tsamada
6 verses: jagatī
This hymn concerns a particular set of ritual offerings (R̥tugrahas “sequential cups”) made to a prescribed set of gods in a fixed order, and, with the following hymn, II.37, provides the complete set, which is also found in the single hymn I.15. As was clearly seen already by Oldenberg (1888: 193), II.36–37 in fact themselves form a single hymn, not only because of their shared ritual content but also because at six verses apiece, they violate the rule of maṇḍala organization, whereby hymns within a single group contain descending number of verses. II.36–37 fall between a hymn of fifteen verses and one of eleven; when combined, their twelve verses fit perfectly in the sequence.
Each verse identifies a different god (or groups of gods) and the priest whose duty it is to make the offering. Several of the verses are structured as riddles, with the name of the god either suppressed or postponed until near the end; the audi ence would have had no trouble solving these riddles, since the vocabulary and the actions are stereotyped for each god. (Our solutions to such riddles are given at the end of the verses in question.) Nonetheless, II.36–37 show rhetorical ambitions almost entirely absent from the bare-bones and poetically inert I.15.
In this hymn Indra is honored twice (vss. 1 and 5) but by two different priests, and in the second instance it is probably Indra in the guise of Br̥haspati. In both these verses the exhilarating drink soma, Indra’s special potion, is also referred to in a riddling fashion. For further discussion of the ritual and its litany, see I.15.

Jamison Brereton Notes

Ṛtugrahas

01 तुभ्यं हिन्वानो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्यं॑ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पोऽधु॑क्षन्त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ ।
पिबे॑न्द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं॑ प्रथ॒मो य ईशि॑षे ॥

02 यज्ञैः सम्मिश्लाः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य॒ज्ञैः सम्मि॑श्लाः॒ पृष॑तीभिरृ॒ष्टिभि॒र्याम॑ञ्छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त ।
आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥

03 अमेव नः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒मेव॑ नः सुहवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन ।
अथा॑ मन्दस्व जुजुषा॒णो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ॥

04 आ वक्षि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु ।
प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ॥

05 एष स्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः ।
तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥

06 जुषेथां यज्ञम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता॑ नि॒विदः॑ पू॒र्व्या अनु॑ ।
अच्छा॒ राजा॑ना॒ नम॑ एत्या॒वृतं॑ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ॥