०३५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ उपेम् ’ इति पञ्चदशर्चं तृतीयं सूक्तं गार्त्समदं त्रैष्टुभम् अपांनपाद्देवताकम् । तथा चानुक्रान्तम्- ’ उपेमपोनप्त्रीयम् ’ इति । सूक्तविनियोगो लैङ्गिकः ।।

Jamison Brereton

35 (226)
Apām Napāt (Child of the Waters)
Gr̥tsamada
15 verses: triṣṭubh
This is the only R̥gvedic hymn devoted to the divinity Apām Napāt “Child of the Waters,” though he is mentioned on a number of occasions elsewhere in the text. This divine name is also found identically in Avestan, but in the R̥gveda it is in the course of becoming an epithet of Agni. In this hymn we see aspects both of the identification with and assimilation to Agni and of the original independent divinity.
After an opening (vss. 1–2) in which the poet in the 1st person offers his praise to the divinity, the heart of the hymn (3–11) describes his birth, care, and feeding by women, who at least in the early verses are the Waters, in sometimes enigmatic phrasing.
The fiery aspect of Apām Napāt is introduced gradually in the hymn, first by the use of vocabulary regularly but not exclusively used elsewhere of Agni, for exam ple the “shining” words (vss. 3–4); as the hymn continues, vocabulary and imagery point more and more strongly to fire, for example the twigs and plants in verse 8, the emphasis on golden color in verses 9–10. But it is not until the second half of verse 11 that unambiguous reference to physical fire is found (the verb “kindle” as well as the identification of ghee as his food—though ghee first made its appear ance in verse 4). It is doubtless no accident that the first half of verse 11 announces Apām Napāt as his “secret name”: this explicit reference confirms that the poem heretofore has been framed as a riddle or enigma, for which “Apām Napāt” is the solution. (Verse 13 also codes the same distinction between the originally separate identities of Apām Napāt and Agni, by connecting the name Apām Napāt with “the body of another,” namely Agni.)
After the climactic verse 11, the hymn then takes a more ritual turn, and the 1st-person ritualist of verse 1 returns in verse 12. In this ritualistic section, the para dox of Apām Napāt being nurtured by the waters and his double, Agni, being nur tured by the fire-tenders is resolved (or the images are superimposed) by having the waters bring ghee to him.

01 उपेमसृक्षि वाजयुर्वचस्याम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उपे॑मसृक्षि वाज॒युर्व॑च॒स्यां चनो॑ दधीत ना॒द्यो गिरो॑ मे ।
अ॒पां नपा॑दाशु॒हेमा॑ कु॒वित्स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ॥

02 इमं स्वस्मै - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मन्त्रं॑ वोचेम कु॒विद॑स्य॒ वेद॑त् ।
अ॒पां नपा॑दसु॒र्य॑स्य म॒ह्ना विश्वा॑न्य॒र्यो भुव॑ना जजान ॥

03 समन्या यन्त्युप - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सम् अ॒न्या यन्त्य्, उप॑ यन्त्य् अ॒न्याः
स॑मा॒नम् ऊ॒र्वं न॒द्यः॑ पृणन्ति(←प्रीणने)
तम् ऊ॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म्
अ॒पां नपा॑तं॒ परि॑ तस्थु॒र् आपः॑ ॥

04 तमस्मेरा युवतयो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑नाः॒ परि॑ य॒न्त्यापः॑ ।
स शु॒क्रेभिः॒ शिक्व॑भी रे॒वद॒स्मे दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु ॥

05 अस्मै तिस्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मै ति॒स्रो अ॑व्य॒थ्याय॒ नारी॑र्
दे॒वाय॑ दे॒वीर् दि॑धिष॒न्त्य्(←धिष् शब्दे) अन्न॑म्
(अप्सु←) कृता॑ इ॒वोप॒ हि प्र॑-स॒र्स्रे(←सृ) अ॒प्सु,
पी॒यूषं॑ धयति पूर्व॒-सूना॑म् (=colostrum)

06 अश्वस्यात्र जनिमास्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्व॒स्यात्र॒ जनि॑मा॒स्य च॒ स्व॑र्द्रु॒हो रि॒षः स॒म्पृचः॑ पाहि सू॒रीन् ।
आ॒मासु॑ पू॒र्षु प॒रो अ॑प्रमृ॒ष्यं नारा॑तयो॒ वि न॑श॒न्नानृ॑तानि ॥

07 स्व आ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्व आ दमे॑ सु॒दुघा॒ यस्य॑ धे॒नुः स्व॒धां पी॑पाय सु॒भ्वन्न॑मत्ति ।
सो अ॒पां नपा॑दू॒र्जय॑न्न॒प्स्व१॒॑न्तर्व॑सु॒देया॑य विध॒ते वि भा॑ति ॥

08 यो अप्स्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो (ऽपान्नपात्) अ॒प्स्व् आ शुचि॑ना॒ दैव्ये॑न
ऋ॒तावा ऽज॑स्र उर्वि॒या वि॒भाति॑
व॒या(=पक्षिणः) इद् अ॒न्या भुव॑नान्य् अस्य॒
प्र जा॑यन्ते वी॒रुध॑श् च प्र॒जाभिः॑ ॥

09 अपां नपादा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः ।
तस्य॒ ज्येष्ठं॑ महि॒मानं॒ वह॑न्ती॒र्हिर॑ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः ॥

10 हिरण्यरूपः स - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्यरूपः॒ स हिर॑ण्यसन्दृग॒पां नपा॒त्सेदु॒ हिर॑ण्यवर्णः ।
हि॒र॒ण्यया॒त्परि॒ योने॑र्नि॒षद्या॑ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ॥

11 तदस्यानीकमुत चारु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तद॒स्यानी॑कमु॒त चारु॒ नामा॑पी॒च्यं॑ वर्धते॒ नप्तु॑र॒पाम् ।
यमि॒न्धते॑ युव॒तयः॒ समि॒त्था हिर॑ण्यवर्णं घृ॒तमन्न॑मस्य ॥

12 अस्मै बहूनामवमाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ ।
सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नैः॒ परि॑ वन्द ऋ॒ग्भिः ॥

13 सईं वृषाजनयत्तासु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स ईं॒ वृषा॑ ऽजनय॒त् तासु॒ (अप्सु) गर्भं॒
स ईं॒ शिशु॑र् धयति॒ (ताः), तं रि॑हन्ति (आपः)
सो अ॒पां नपा॒द् अन॑भिम्लात-वर्णो॒
ऽन्यस्ये॑वे॒ह त॒न्वा॑ विवेष ॥

14 अस्मिन्पदे परमे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मिन्प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि॑र्वि॒श्वहा॑ दीदि॒वांस॑म् ।
आपो॒ नप्त्रे॑ घृ॒तमन्नं॒ वह॑न्तीः स्व॒यमत्कैः॒ परि॑ दीयन्ति य॒ह्वीः ॥

15 अयांसमग्ने सुक्षितिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयां॑समग्ने सुक्षि॒तिं जना॒यायां॑समु म॒घव॑द्भ्यः सुवृ॒क्तिम् ।
विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥