०२८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ इदम् ’ इत्येकादशर्चं षष्ठं सूक्तम् । अत्रानुक्रम्यते– इदमेकादश वारुणम् ’ इति । पूर्वसूक्ते ’ कूर्मो गार्त्समदो हि वा ’ इत्युक्तत्वादस्योत्तरस्य च कूर्मो गृत्समदो वा ऋषिः । त्रिष्टुप् छन्दः । वरुणो देवता । विनियोगो लैङ्गिकः । अत्र केचिदाहुः - ’ इदमेकादशर्चं तु वारुणं भयपापनुत् । ऋणदारिद्र्यदुःस्वप्ननाशनं चेति शुश्रुम ’ इति ।।

Jamison Brereton

28 (219)
Varuṇa Gr̥tsamada or Kūrma Gārtsamada
11 verses: triṣṭubh
This is the only hymn to Varuṇa alone in Maṇḍala II, but it resembles the famous Varuṇa hymns of book VII (86–89), especially in its confessional tone and its plea to escape punishment from the god. The ellipses in the first verse point to Varuṇa’s double role in this hymn. “This belonging to the Āditya sage poet” is in the first instance the hymn itself that is being recited for the god. The poet hopes that his hymn will dominate all things, or, perhaps better, be dominant over all other hymns. At the same time, “this” is also the god’s own commandment, which the poet describes in the hymn and which dominates everything in the world. Varuṇa’s function as a speaker is underscored by the description of him as a kaví “sage poet” since a kaví is one who knows and who speaks, and as mandrá “pleasing,” which frequently characterizes the Hotar priest, who recites the hymns. Verse 2 carries for ward the argument, mentioning both the commandment of the god and the insights of the poet. The poet calls upon Varuṇa to keep him safe from various threats (vss. 3, 6, 10), interspersing his petition with pleas not to fall victim to the punishment from the god for his misdeeds (vss. 5, 7, 9). Toward the end of the hymn, the poet once again calls attention both to his own speech and also to the commandment spoken by the god (vs. 8), thus returning to the initial theme of the hymn.

01 इदं कवेरादित्यस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दं क॒वेरा॑दि॒त्यस्य॑ स्व॒राजो॒ विश्वा॑नि॒ सान्त्य॒भ्य॑स्तु म॒ह्ना ।
अति॒ यो म॒न्द्रो य॒जथा॑य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः॑ ॥

02 तव व्रते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तव॑ व्र॒ते सु॒भगा॑सः स्याम स्वा॒ध्यो॑ वरुण तुष्टु॒वांसः॑ ।
उ॒पाय॑न उ॒षसां॒ गोम॑तीनाम॒ग्नयो॒ न जर॑माणा॒ अनु॒ द्यून् ॥

03 तव स्याम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म॑न्नुरु॒शंस॑स्य वरुण प्रणेतः ।
यू॒यं नः॑ पुत्रा अदितेरदब्धा अ॒भि क्ष॑मध्वं॒ युज्या॑य देवाः ॥

04 प्र सीमादित्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र सी॑मादि॒त्यो अ॑सृजद्विध॒र्ताँ ऋ॒तं सिन्ध॑वो॒ वरु॑णस्य यन्ति ।
न श्रा॑म्यन्ति॒ न वि मु॑चन्त्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ॥

05 वि मच्छ्रथाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि मच्छ्र॑थाय रश॒नामि॒वाग॑ ऋ॒ध्याम॑ ते वरुण॒ खामृ॒तस्य॑ ।
मा तन्तु॑श्छेदि॒ वय॑तो॒ धियं॑ मे॒ मा मात्रा॑ शार्य॒पसः॑ पु॒र ऋ॒तोः ॥

06 अपो सु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अपो॒ सु म्य॑क्ष वरुण भि॒यसं॒ मत्सम्रा॒ळृता॒वोऽनु॑ मा गृभाय ।
दामे॑व व॒त्साद्वि मु॑मु॒ग्ध्यंहो॑ न॒हि त्वदा॒रे नि॒मिष॑श्च॒नेशे॑ ॥

07 मा नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो॑ व॒धैर्व॑रुण॒ ये त॑ इ॒ष्टावेनः॑ कृ॒ण्वन्त॑मसुर भ्री॒णन्ति॑ ।
मा ज्योति॑षः प्रवस॒थानि॑ गन्म॒ वि षू मृधः॑ शिश्रथो जी॒वसे॑ नः ॥

08 नमः पुरा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नमः॑ पु॒रा ते॑ वरुणो॒त नू॒नमु॒ताप॒रं तु॑विजात ब्रवाम ।
त्वे हि कं॒ पर्व॑ते॒ न श्रि॒तान्यप्र॑च्युतानि दूळभ व्र॒तानि॑ ॥

09 पर ऋणा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पर॑ ऋ॒णा सा॑वी॒रध॒ मत्कृ॑तानि॒ माहं रा॑जन्न॒न्यकृ॑तेन भोजम् ।
अव्यु॑ष्टा॒ इन्नु भूय॑सीरु॒षास॒ आ नो॑ जी॒वान्व॑रुण॒ तासु॑ शाधि ॥

10 यो मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मे॑ राज॒न्युज्यो॑ वा॒ सखा॑ वा॒ स्वप्ने॑ भ॒यं भी॒रवे॒ मह्य॒माह॑ ।
स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको॑ वा॒ त्वं तस्मा॑द्वरुण पाह्य॒स्मान् ॥

11 माहं मघोनो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।
मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥