०२५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ इन्धानः ’ इति पञ्चर्चं तृतीयं सूक्तं गार्त्समदं जागतं ब्राह्मणस्पत्यम् । तथा चानुक्रान्तम्- ’ इन्धानः पञ्च जागतं तु ’ इति । लैङ्गिको विनियोगः ।।

Jamison Brereton

25 (216)
Brahmaṇaspati
Gr̥tsamada
5 verses: jagatī
The focus of this hymn is identified in the refrain found in all five verses: the mortal who is in the favor of Brahmaṇaspati, the lord of the sacred formula tion. The first three-quarters of each verse then specifies the ways in which this mortal thrives, especially in winning battles and besting his enemies. The first hemistich of the first verse makes it clear that the fortunate man in question has won the favor of Brahmaṇaspati by ritual activity, and especially by mak ing his own sacred formulations (bráhman), though the ritual context is not mentioned again.

Jamison Brereton Notes

Brahmaṇaspati

01 इन्धानो अग्निम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्धा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् ।
जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥

02 वीरेभिर्विरान्वनवद्वनुष्यतो गोभी - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना॑ ।
तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥

03 सिन्धुर्न क्षोदः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सिन्धु॒र्न क्षोदः॒ शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्रीँ॑र॒भि व॒ष्ट्योज॑सा ।
अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥

04 तस्मा अर्षन्ति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मा॑ अर्षन्ति दि॒व्या अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति ।
अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥

05 तस्मा इद्विश्वे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मा॒ इद्विश्वे॑ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ ।
दे॒वानां॑ सु॒म्ने सु॒भगः॒ स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥