०१७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ तदस्मै ’ इति नवर्चं षष्ठं सूक्तं गार्त्समदमैन्द्रम् । अत्रानुक्रमणिका- तदस्मै द्वित्रिष्टुबन्तम् ’ इति । अन्त्ये द्वे त्रिष्टुभौ शिष्टाः सप्त जगत्य । अतिरात्रे द्वितीये पर्यायेऽच्छावाकशस्त्रे ’ तदस्मै ’ इति सूक्तम् । ’ अतिरात्रे पर्यायाणाम् ’ इति खण्डे सूत्रितं- ’ तदस्मै नव्यमस्य पिब यस्य जज्ञान इन्द्रेति याज्या ’ (आश्व. श्रौ. ६. ४) इति ।।

Jamison Brereton

17 (208)
Indra
Gr̥tsamada
9 verses: jagatī, except triṣṭubh 8–9
This hymn encourages Indra to show the power that he showed at the beginning— both his beginning and the beginning of the world. There are several references to Indra’s youth: the time when he received his mace from his father, Tvaṣṭar (vs. 6), and when he obtained his first nurture (vs. 2). The first nurture may refer to the first soma offering in the rite and also to the first soma Indra ever drank. His origins are also the origins of the world, and the hymn catalogues his great, creative deeds: he established heaven and earth and settled the mountains (vs. 5), he opened the cave to release the cattle (vs. 1), he defeated Vr̥tra (vs. 6), and he sent the waters flow
ing (vss. 3, 5). The poet calls upon Indra to give sustenance to him just as he has received sustenance (vss. 7, 8) and to give to him a measure of wealth just as Indra showed the measure of his power in creating the world (vs. 7).
Striking is pāda 6b, which says that Tvaṣṭar made Indra’s mace “from every race,” meaning from both gods and mortals, and “out of his knowledge,” per haps his knowledge of all creatures (cf. IV.42.3, cited by Geldner although to make a different point) or alternatively, “out of their possessions.” That is to say, the weapon by which Indra performs his great deeds draws on the totality of humans and gods for its power. Oldenberg observed that the juxtaposition of the words janúṣo védas (“race. . . knowledge [/possession]”) recalls the epithet Jātavedas, which describes Agni as the continuous presence throughout the sacri ficial day and the guarantor of the continuity of the human lineage. Perhaps this constitutes an oblique reference to the totality of gods and mortals that becomes Indra’s weapon.

Jamison Brereton Notes

Indra (misc. comments by SJ to JPB tr.)

01 तदस्मै नव्यमङ्गिरस्वदर्चत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तद॑स्मै॒ नव्य॑मङ्गिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते ।
विश्वा॒ यद्गो॒त्रा सह॑सा॒ परी॑वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत् ॥

02 स भूतु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स भू॑तु॒ यो ह॑ प्रथ॒माय॒ धाय॑स॒ ओजो॒ मिमा॑नो महि॒मान॒माति॑रत् ।
शूरो॒ यो यु॒त्सु त॒न्वं॑ परि॒व्यत॑ शी॒र्षणि॒ द्यां म॑हि॒ना प्रत्य॑मुञ्चत ॥

03 अधाकृणोः प्रथमम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अधा॑कृणोः प्रथ॒मं वी॒र्यं॑ म॒हद्यद॒स्याग्रे॒ ब्रह्म॑णा॒ शुष्म॒मैर॑यः ।
र॒थे॒ष्ठेन॒ हर्य॑श्वेन॒ विच्यु॑ताः॒ प्र जी॒रयः॑ सिस्रते स॒ध्र्य१॒॑क्पृथ॑क् ॥

04 अधा यो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने॑शान॒कृत्प्रव॑या अ॒भ्यव॑र्धत ।
आद्रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त्सीव्य॒न्तमां॑सि॒ दुधि॑ता॒ सम॑व्ययत् ॥

05 स प्राचीनान्पर्वतान्दृंहदोजसाधराचीनमकृणोदपामपः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स प्रा॒चीना॒न्पर्व॑तान्दृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ ।
अधा॑रयत्पृथि॒वीं वि॒श्वधा॑यस॒मस्त॑भ्नान्मा॒यया॒ द्याम॑व॒स्रसः॑ ॥

06 सास्मा अरम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सास्मा॒ अरं॑ बा॒हुभ्यां॒ यं पि॒ताकृ॑णो॒द्विश्व॑स्मा॒दा ज॒नुषो॒ वेद॑स॒स्परि॑ ।
येना॑ पृथि॒व्यां नि क्रिविं॑ श॒यध्यै॒ वज्रे॑ण ह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॑ ॥

07 अमाजूरिव पित्रोः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒मा॒जूरि॑व पि॒त्रोः सचा॑ स॒ती स॑मा॒नादा सद॑स॒स्त्वामि॑ये॒ भग॑म् ।
कृ॒धि प्र॑के॒तमुप॑ मा॒स्या भ॑र द॒द्धि भा॒गं त॒न्वो॒३॒॑ येन॑ मा॒महः॑ ॥

08 भोजं त्वामिन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भो॒जं त्वामि॑न्द्र व॒यं हु॑वेम द॒दिष्ट्वमि॒न्द्रापां॑सि॒ वाजा॑न् ।
अ॒वि॒ड्ढी॑न्द्र चि॒त्रया॑ न ऊ॒ती कृ॒धि वृ॑षन्निन्द्र॒ वस्य॑सो नः ॥

09 नूनं सा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।
शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥