०१५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ प्र घा न्वस्य ’ इति दशर्चं चतुर्थं सूक्तं गार्त्समदं त्रैष्टुभमैन्द्रम् । अत्रानुक्रमणिका- प्र घ दश ’ इति ।दशरात्रे षष्ठेऽहनि निष्केवल्ये त्रीणि सूक्तानि । तत्रेदं द्वितीयम् । ’ षष्ठस्य ’ इति खण्डे सूत्रितम्-’ एन्द्र याह्युप नः प्र घा न्वस्याभूरेक इति निष्केवल्यम् ’ (आश्व श्रौ. ८. १) इति । त्र्येकमामके निष्केवल्ये ’ प्र घा न्वस्य ’ इत्येषा सूक्तमुखीया । उशनःस्तोमे सूत्रितं-’ त्र्यर्यमा मनुषो देवताता प्र घा न्वस्य महतो महानि ’ ( आश्व. श्रौ. ९. ५) इति ।।

Jamison Brereton

15 (206)
Indra
Gr̥tsamada
10 verses: triṣṭubh
As the hymn announces at the beginning, this is a proclamation of Indra’s great deeds, a fact that is underlined in the refrain, “Indra did these things.” With some exceptions, the deeds are straightforwardly described. In verse 5, as Geldner remarks, the reference is to the story of Turvaśa and Yadu and that of Turvīti and Vayya, whom Indra rescued from the waters. They were “non-bathers” because they could not swim through the roaring waters, but Indra held back the strong currents so that they could cross. The story in verse 6a that Indra made the síndhu, the Indus (or perhaps simply “the river”), flow backward is otherwise unknown. The story that Indra fought and defeated Dawn in 6c is mentioned elsewhere (cf. esp. IV.30.8–11), but it is unclear who the “unswift” males and “swift” females in 6c might be and why they are described as “hewn apart.” In verse 7, as in II.13.12, the verse may conceal Indra’s ritual act of bringing forth the soma. In support of this interpretation are the echoes of ritual acts also in

preceding verses, such as the references to the ritual seats and possibly the laying out of the ritual ground (in vs. 3) and bathing (in vs. 5). Or verse 7 may allude to Indra’s cosmogonic acts. Verse 8 refers to the Vala story, in which Indra splits the cave and freed the cattle for the Aṅgirases. In 9c, the description of an elderly man (cf. VIII.45.20) or infirm man who finds riches despite his ailments may simply underline Dabhīti’s unexpected success.

Jamison Brereton Notes

Indra (misc. comments by SJ to JPB tr.)

01 प्र घा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचम् ।
त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्य मदे॒ अहि॒मिन्द्रो॑ जघान ॥

02 अवंशे द्यामस्तभायद्बृहन्तमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒वं॒शे द्याम॑स्तभायद्बृ॒हन्त॒मा रोद॑सी अपृणद॒न्तरि॑क्षम् ।
स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

03 सद्मेव प्राचो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सद्मे॑व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीना॑म् ।
वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

04 स प्रवोळ्हछर्’थ६श्न्परिगत्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स प्र॑वो॒ळ्हॄन्प॑रि॒गत्या॑ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे अ॒ग्नौ ।
सं गोभि॒रश्वै॑रसृज॒द्रथे॑भिः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

05 सईं महीम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स ईं॑ म॒हीं धुनि॒मेतो॑ररम्णा॒त्सो अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति ।
त उ॒त्स्नाय॑ र॒यिम॒भि प्र त॑स्थुः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

06 सोदञ्चं सिन्धुमरिणान्महित्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सोद॑ञ्चं॒ सिन्धु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षसः॒ सं पि॑पेष ।
अ॒ज॒वसो॑ ज॒विनी॑भिर्विवृ॒श्चन्त्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

07 स विद्वाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स वि॒द्वाँ अ॑पगो॒हं क॒नीना॑मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् ।
प्रति॑ श्रो॒णः स्था॒द्व्य१॒॑नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

08 भिनद्वलमङ्गिरोभिगृड़्णानो वि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भि॒नद्व॒लमङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै॑रत् ।
रि॒णग्रोधां॑सि कृ॒त्रिमा॑ण्येषां॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

09 स्वप्नेनाभ्युप्या चुमुरिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वप्ने॑ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं॑ च ज॒घन्थ॒ दस्युं॒ प्र द॒भीति॑मावः ।
र॒म्भी चि॒दत्र॑ विविदे॒ हिर॑ण्यं॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

10 नूनं सा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।
शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥