०१०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ जोहूत्रः ’ इति षडृचं दशमं सूक्तं गार्त्समदं त्रैष्टुभमाग्नेयं ’ जोहूत्रः ’ इत्यनुक्रान्तत्वात् । सूक्तविनियोगः पूर्वेण सहोक्तः ।।

Jamison Brereton

10 (201)
Agni
Gr̥tsamada
6 verses: triṣṭubh
This last hymn in the brief Gr̥tsamada Agni cycle is defined by a ring: the first word (johū́traḥ “invoked on every side”) is echoed by the last word (johavīmi “I constantly invoke”), and there are a number of word plays throughout the hymn. The hymn’s structure defines as an omphalos verse 3, especially the second half, which contains the opaque hapax śíriṇāyām, here tentatively rendered as “(birth-)canal.” Verse 3, the mysterious center of the poem, describes the creation of fire in terms of human conception and birth and expresses the paradox that such a powerful force can be invisibly confined in the inert wood. The last verse (6) contains a pun, “with a tongue seeking speech,” applicable to both Agni and the poet: for Agni it is the flame as tongue, seeking the poet’s praise hymn; for the poet, it is his own tongue, seeking efficacious wording for the same hymn.

Jamison Brereton Notes

Agni

09-10 ...{Loading}...

Jamison Brereton Notes

Agni These two six-verse trimeter hymns follow the two six-verse dimeter hymns (II.7-8), though by the normal rules of hymn ordering they should precede them. In his opening n. on II.9 in SBE, Oldenberg tentatively suggests that II.9 and 10 should each be divided into two tṛcas, but in the Noten he essentially withdraws this suggestion because he sees signs of unity within the two hymns as transmitted.

01 जोहूत्रो अग्निः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जो॒हूत्रो॑ अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्समि॑द्धः ।
श्रियं॒ वसा॑नो अ॒मृतो॒ विचे॑ता मर्मृ॒जेन्यः॑ श्रव॒स्य१॑ः॒ स वा॒जी ॥

02 श्रूया अग्निश्चित्रभानुर्हवम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रू॒या अ॒ग्निश्चि॒त्रभा॑नु॒र्हवं॑ मे॒ विश्वा॑भिर्गी॒र्भिर॒मृतो॒ विचे॑ताः ।
श्या॒वा रथं॑ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ॥

03 उत्तानायामजनयन्त्सुषूतं भुवदग्निः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त्ता॒नाया॑मजनय॒न्त्सुषू॑तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा॑सु॒ गर्भः॑ ।
शिरि॑णायां चिद॒क्तुना॒ महो॑भि॒रप॑रीवृतो वसति॒ प्रचे॑ताः ॥

04 जिघर्म्यग्निं हविषा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जिघ॑र्म्य॒ग्निं ह॒विषा॑ घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ ।
पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ॥

05 आ विश्वतः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ वि॒श्वतः॑ प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत ।
मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा॒३॒॑ जर्भु॑राणः ॥

06 ज्ञेया भागम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ज्ञे॒या भा॒गं स॑हसा॒नो वरे॑ण॒ त्वादू॑तासो मनु॒वद्व॑देम ।
अनू॑नम॒ग्निं जु॒ह्वा॑ वच॒स्या म॑धु॒पृचं॑ धन॒सा जो॑हवीमि ॥