००४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ हुवे वः ’ इति नवर्चं चतुर्थं सूक्तम् । भार्गवः सोमाहुतिनामक ऋषिः । अग्नि र्देवता । त्रिष्टुप् छन्दः । ’ हुवे नव सोमाहुतिर्भार्गवो ह ’ इत्यनुक्रमणिका ।। प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसीदम् । सूत्रितं च- ’ हुवे वः सुद्योत्मानं नि होता होतृषदन इति सूक्ते ’ ( आश्व. श्रौ. ४. १३) इति । ।

Jamison Brereton

4 (195)
Agni
Somāhuti Bhārgava
9 verses: triṣṭubh
The hymn first concerns itself with the installation of the ritual fire (vss. 1–3). There follows a naturalistic description, rich in metaphor and simile, of a fire first catching and then flaming up (vss. 4–7). The hymn ends with two verses requesting benefits for the Gr̥tsamada clan (8–9). Oblique references to the myth of the recovery of the vanished fire in verses 2 and 9 provide the hymn with a larger ring-like structure.

Jamison Brereton Notes

Agni

01 हुवे वः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हु॒वे वः॑ सु॒द्योत्मा॑नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यस॑म् ।
मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद्दे॒व आदे॑वे॒ जने॑ जा॒तवे॑दाः ॥

02 इमं विधन्तो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॒॑योः ।
ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ भूमा॑ दे॒वाना॑म॒ग्निर॑र॒तिर्जी॒राश्वः॑ ॥

03 अग्निं देवासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धुः॑ क्षे॒ष्यन्तो॒ न मि॒त्रम् ।
स दी॑दयदुश॒तीरूर्म्या॒ आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ॥

04 अस्य रण्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य र॒ण्वा स्वस्ये॑व पु॒ष्टिः सन्दृ॑ष्टिरस्य हिया॒नस्य॒ दक्षोः॑ ।
वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो॑ दोधवीति॒ वारा॑न् ॥

05 आ यन्मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ यन्मे॒ अभ्वं॑ व॒नदः॒ पन॑न्तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्ण॑म् ।
स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ॥

06 आ यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ यो वना॑ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये॑व स्वानीत् ।
कृ॒ष्णाध्वा॒ तपू॑ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो॑भिः ॥

07 स यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स यो व्यस्था॑द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो॑पाः ।
अ॒ग्निः शो॒चिष्माँ॑ अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ॥

08 नू ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू ते॒ पूर्व॒स्याव॑सो॒ अधी॑तौ तृ॒तीये॑ वि॒दथे॒ मन्म॑ शंसि ।
अ॒स्मे अ॑ग्ने सं॒यद्वी॑रं बृ॒हन्तं॑ क्षु॒मन्तं॒ वाजं॑ स्वप॒त्यं र॒यिं दाः॑ ॥

09 त्वया यथा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वया॒ यथा॑ गृत्सम॒दासो॑ अग्ने॒ गुहा॑ व॒न्वन्त॒ उप॑राँ अ॒भि ष्युः ।
सु॒वीरा॑सो अभिमाति॒षाहः॒ स्मत्सू॒रिभ्यो॑ गृण॒ते तद्वयो॑ धाः ॥