१८७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘पितुं नु’ इत्येकादशर्चमष्टमं सूक्तमागस्त्यमन्नदेवताकं गायत्रम् । आद्या अनुष्टुब्गर्भोष्णिक् । ‘आद्यः पञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा’ (अनु. ५. ७) इत्युक्तत्वात् । तृतीया पञ्चमी षष्ठी सप्तम्येकादशी च इति पञ्चानुष्टुभः । तथा च अनुक्रमणिका-पितुं न्वन्नस्तुतिर्गायत्रं त्वाद्यानुष्टुब्गर्भा तृतीयान्त्ये पञ्चम्याद्याश्च तिस्रोऽनुष्टुभः’ इति । विनियोगं शौनक आह- पितुं न्वित्युपतिष्ठेत नित्यमन्नमुपस्थितम् । पूजयेदशनं नित्यं भुञ्जीत ह्यविकुत्सयन् ॥ नास्य स्यादन्नजो व्याधिर्विषमप्यमृतं भवेत् । विषं च पीत्वैतत्सूक्तं जपेद्विषविनाशनम् ।। नावाग्यतस्तु भुञ्जीत नाशुचिर्न जुगुप्सितम् । दद्याञ्च पूजयेच्चैव जुहुयाच्च हविस्तदा । क्षुद्भयं नास्य किंचित्स्यान्नान्नजं व्याधिमाप्नुयात् ’ ( ऋग्वि. १. १४८-१५१ ) इति ।।

Jamison Brereton

187
Praise of Food (Annastuti)
Agastya Maitrāvaruṇi
11 verses: anuṣṭubgarbha 1, gāyatrī 2, 4, 8–10, anuṣṭubh 3, 5–7, anuṣṭubh or br̥hatī 11
On the surface a charming address to food, couched throughout in the 2nd per son, this hymn nonetheless enfolds some mysteries. In the straightforward verses (esp. 1–3, 6), the poet praises food as the necessary support and help for both gods and men, a theme summarized in the final verse (11).
But the nature of food and of its “juices” (rásāḥ) is also explored in several obscure verses (esp. 4–5), where they have a cosmic dimension. In our view, the juices of verse 4, “dispersed throughout the (cosmic) realms and adjoined to heaven like the winds,” are the rains, localized in the midspace like the winds—and more generally the endlessly circulating cosmic waters that fall as rain, produce food in

the form of plants and animals, and return to heaven by evaporation and by ritual offering. In verse 5 these juices both yield food (as the nurturing rains) and are part of, or belong to, food (as the juicy parts of plants and animals).
The hymn takes a ritual turn in the last four verses (7–10) before the summary verse (11). Verse 7 seems to introduce the early-morning ritual; in the next three verses (8–10), marked by a refrain, food is sacralized—made equivalent to soma (vs. 9) and to a plant, perhaps the soma plant (vs. 10), each addressed as “friend of the winds” (see vs. 4 for food’s association with the winds)—and transformed into ritual offerings. The generic “waters and plants” of verse 8 become the milk and grain mixed with soma in verse 9. (The exact application of vs. 10 is unfortunately unclear.) In each case, the addressee is urged to “become just the fat,” in other words (in a more robust society than ours) the choicest part of the food substance.

Jamison Brereton Notes

Food and Drink

01 पितुं नु - अनुष्टुब्गर्भोष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् ।
यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥

02 स्वादो पितो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे ।
अ॒स्माक॑मवि॒ता भ॑व ॥

03 उप नः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभिः॑ ।
म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥

04 तव त्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः ।
दि॒वि वाता॑ इव श्रि॒ताः ॥

05 तव त्ये - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो ।
प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥

06 त्वे पितो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तम् ।
अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥

07 यददो पितो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम् ।
अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥

08 यदपामोषधीनां परिंशमारिशामहे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे ।
वाता॑पे॒ पीव॒ इद्भ॑व ॥

09 यत्ते सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॑ सोम॒ गवा॑शिरो॒ यवा॑शिरो॒ भजा॑महे ।
वाता॑पे॒ पीव॒ इद्भ॑व ॥

10 करम्भ ओषधे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क॒र॒म्भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः ।
वाता॑पे॒ पीव॒ इद्भ॑व ॥

11 तं त्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम ।
दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒माद॑म् ॥