१८६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ न इळाभिः’ इति सप्तमं सूक्तमेकादशर्चमागस्त्यं त्रैष्टुभं वैश्वदेवम् । आ नो वैश्वदेवम् इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥

Jamison Brereton

186
All Gods
Agastya Maitrāvaruṇi
11 verses: triṣṭubh
Although this hymn provides numerous small difficulties and twists of phrase char acteristic of Agastya, its basic outline is very simple: god after god is urged to come to our sacrifice, beginning with Savitar (vs. 1) and ending with the gods collectively (vs. 10d), and working through a list of divinities both major (e.g., the Ādityas [vs. 2], Indra [vss. 6cd–7], the Maruts [vss. 8–9]) and minor (e.g., Ahi Budhnya [vs. 5]), in no apparent order. There is much emphasis on shared activity, with expressions like “in concert” (sajóṣas vss. 2–3, 6), “along with” (smát vss. 6–8), “like-minded” (sámanas vs. 8). The invitations end with verse 10; as so often, the final verse (11) is an internal reference to the hymn itself and its power to satisfy the gods.
The beginnings of the verses and half-verses display an intricate pattern of rep etition that cannot be rendered in translation: with matching preverbs in verses 1–2 and 9–10 (the latter showing an especially complex phonological pattern), and the verses of the middle section (5–8) all opening with utá “and” (as well as additional matching material). The “and” especially contributes to our sense of the additive quality of the invitations to the gods.

Jamison Brereton Notes

All Gods As noted in the published introduction, the hymn is knit together by a shifting pattern of repeated initial preverbs and particles: 1a / 2a ā́(with ápi 1c), úpa 4a, which morphs into utá 5a, 6a, 7a, 8a – the last 3 with utá na īm – followed by prá 9a, 9b, 10a, 10b (which was anticipated by pṛ́… 8c. For the prá-s note 9a prá nú, 9b prá yu(…), 10 prá ū, 10b pra pū(…). Vs. 11 falls outside the picture. The repeated utá-s of vss. 5-8 reinforce the frequent additive quality of Viśve Devāḥ hymns.

01 आ न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ न॒ इळा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।
अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥

02 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॒ विश्व॒ आस्क्रा॑ गमन्तु दे॒वा मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः॑ ।
भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धासः॒ कर॑न्त्सु॒षाहा॑ विथु॒रं न शवः॑ ॥

03 प्रेष्टं वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेष्ठं॑ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणिः॑ स॒जोषाः॑ ।
अस॒द्यथा॑ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ॥

04 उप व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः ।
स॒मा॒ने अह॑न्वि॒मिमा॑नो अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ॥

05 उत नोऽहिर्बुध्न्योथ् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॒॑ मय॑स्कः॒ शिशुं॒ न पि॒प्युषी॑व वेति॒ सिन्धुः॑ ।
येन॒ नपा॑तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह॑न्ति ॥

06 उत न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त न॑ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषाः॑ ।
आ वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग॑म्याः ॥

07 उत न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त न॑ ईं म॒तयोऽश्व॑योगाः॒ शिशुं॒ न गाव॒स्तरु॑णं रिहन्ति ।
तमीं॒ गिरो॒ जन॑यो॒ न पत्नीः॑ सुर॒भिष्ट॑मं न॒रां न॑सन्त ॥

08 उत न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त न॑ ईं म॒रुतो॑ वृ॒द्धसे॑नाः॒ स्मद्रोद॑सी॒ सम॑नसः सदन्तु ।
पृष॑दश्वासो॒ऽवन॑यो॒ न रथा॑ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ॥

09 प्र नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र नु यदे॑षां महि॒ना चि॑कि॒त्रे प्र यु॑ञ्जते प्र॒युज॒स्ते सु॑वृ॒क्ति ।
अध॒ यदे॑षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यन्त॒ सेनाः॑ ॥

10 प्रो अश्विनाववसे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि सन्ति॑ ।
अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा॑ सु॒म्नाय॑ ववृतीय दे॒वान् ॥

11 इयं सा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः ।
नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥