१८५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘कतरा पूर्वा’ इत्येकादशर्चं षष्ठं सूक्तमागस्त्यं त्रैष्टुभम् । “कतरैकादश द्यावापृथिवीयम्’ इत्यनुक्रान्तम् । आभिप्लविके षष्ठेऽहनि वैश्वदेवशस्त्रे द्यावापृथिव्यनिविद्धानमिदम् । ‘तृतीयस्य’ इति खण्डे सूत्रितं- ‘कतरा पूर्वोषासानक्तेति वैश्वदेवम् ’ ( आश्व. श्रौ. ७. ७) इति । महाव्रतेऽपि वैश्वदेवशस्त्रे इदमेव द्यावापृथिव्यनिविद्धानम् । ‘उत्तमादाभिप्लविकात्तृतीयसवनम्’ (ऐ. आ. ५. ३. २ ) इत्यतिदेशात् ॥

Jamison Brereton

185
Heaven and Earth
Agastya Maitrāvaruṇi
11 verses: triṣṭubh
This eleven-verse hymn falls into two connected sections. Verses 2–8 all end with a pāda-long refrain; since this refrain seems to be an implicit response to verse 1, we believe that 1–8 form a coherent whole, ending with an expiatory verse (8) and then followed by a three-verse summary referring to the hymn-within-a-hymn that precedes.
The refrain addressed to Heaven and Earth, “protect us from the formless void,” expresses the Vedic fear of the darkness and lack of definition character istic of pre-creation chaos. Heaven and Earth help dispel that fear and provide protection from the void in several ways. They are the defining structures of the cosmos, and within the shaped space they produce between them, all separate forms, animate and inanimate, exist. This seems to be the point of verse 1c, “they carry everything that is a name”; we take this as a version of the later Sanskrit nāma-rūpa “name and form,” the multiplicity of individual entities, defined by the conjunction of a physical form and a word for it. Heaven and Earth are also the parents of the Sun, the light that allows the individual forms to be seen. Their parentage of the Sun is, in our opinion, the subject of verses 2–4, though the Sun is not mentioned directly. The embryo of verse 2 is the “gift of Aditi” in verse 3 (the Sun is already called ādityá, son of Aditi in the late R̥gveda; see, e.g., I.191.9), while verse 4 describes the wonder that Heaven and Earth are never burned by the Sun, their son. (On this kinship relation, see also the Heaven and Earth hymn I.160.)
Heaven and Earth define space, but they also, in part via their son, define time: the regular alternation of day and night is first mentioned in verse 1d. The two complementary pairs, Heaven and Earth and Night and Dawn, are treated together in verse 4c, and in our opinion the siblings of verse 5 are more likely Night and Dawn than Heaven and Earth, since they are located “in the lap of their parents,” that is, Heaven and Earth. However, the latter pair are definitely the subject of verses 6–7, and their role in conception is highlighted again. The final verse of the refrain-bounded section (8) seeks expiation for an unnamed offense, and offers the current hymn (“this hymnic vision”) to that end.
The last three verses (9–11) develop this theme. The poet expresses the hope that the verbal products he has just produced will help him: his “lauds belonging to men” (a variation on the technical term nárāśáṃsa, vs. 9), and the “truth” he addressed to Heaven and Earth (vss. 10–11).

Jamison Brereton Notes

Heaven and Earth

01 कतरा पूर्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क॒त॒रा पूर्वा॑ कत॒राप॑रा॒योः क॒था जा॒ते क॑वयः॒ को वि वे॑द ।
विश्वं॒ त्मना॑ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये॑व ॥

02 भूरिं द्वे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भूरिं॒ द्वे अच॑रन्ती॒ चर॑न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी॑ दधाते ।
नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

03 अनेहो दात्रमदितेरनर्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व॑र्वदव॒धं नम॑स्वत् ।
तद्रो॑दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

04 अतप्यमाने अवसावन्ती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अत॑प्यमाने॒ अव॒साव॑न्ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे ।
उ॒भे दे॒वाना॑मु॒भये॑भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

05 सङ्गच्छमाने युवती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं॒गच्छ॑माने युव॒ती सम॑न्ते॒ स्वसा॑रा जा॒मी पि॒त्रोरु॒पस्थे॑ ।
अ॒भि॒जिघ्र॑न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

06 उर्वि सद्मनी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒र्वी सद्म॑नी बृह॒ती ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री ।
द॒धाते॒ ये अ॒मृतं॑ सु॒प्रती॑के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

07 उर्वि पृथ्वी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रेअ॑न्ते॒ उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् ।
द॒धाते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

08 देवान्वा यच्चकृमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दागः॒ सखा॑यं वा॒ सद॒मिज्जास्प॑तिं वा ।
इ॒यं धीर्भू॑या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

09 उभा शंसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती अव॑सा सचेताम् ।
भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मद॑न्त इषयेम देवाः ॥

10 ऋतं दिवे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः ।
पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके॑ पि॒ता मा॒ता च॑ रक्षता॒मवो॑भिः ॥

11 इदं द्यावापृथिवी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दं द्या॑वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वा॑म् ।
भू॒तं दे॒वाना॑मव॒मे अवो॑भिर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥