१७३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘गायत्साम’ इति त्रयोदशर्चं नवमं सूक्तमागस्त्यं त्रैष्टुभमैन्द्रम् । ‘गायत्सप्तोना’ इत्यनुक्रान्तम् । समूळ्हे दशरात्रे तृतीये छन्दोमे मरुत्वतीयशस्त्रे एतत्सूक्तम् । विश्वजितोऽग्निं नरः’ इति खण्डे सूत्रितं ’तृतीयस्येन्द्रः स्वाहा गायत्साम’ (आश्व. श्रौ. ८.७ ) इति ।।

Jamison Brereton

173
Indra
Agastya Maitrāvaruṇi
13 verses: triṣṭubh
The opening of the hymn (vss. 1–4) depicts the beginning of a sacrifice, as the priests assemble and raise the song of praise and the other features of the sacrifice take their places. The expectation of Indra’s arrival and enjoyment of the sacrifice ends verse 4. The next three verses (5–7) constitute a formal praise of Indra, with a lovely image (vs. 6) of the god dressed in all the parts of the cosmos. These three verses, especially verse 7, also depict Indra as a feisty combatant whom competing forces wish to have on their side; the striking image in 7ab is of a tug-of-war. In the next verses (8–9) we redouble our efforts to secure him for our sacrifice. Verse 10 reprises the theme of Indra as the focus of competing factions, in a very dense and complex set of images, while verse 11 expresses the ritualists’ belief that a properly performed sacrifice will bring Indra here, however long it takes. The meandering route of the sacrifice in that verse is replicated in form by the meandering syntax. Verse 12 is a thematic departure, as well as a return to the rivalry of Indra and the Maruts over Agastya’s sacrifice; here the poet once again offers sacrifice to both parties. The hymn ends (vs. 13) with a familiar type of summary verse, with internal reference to the poem that is ending.
As a product of Agastya, this hymn poses many verbal puzzles and provides many verbal rewards.

Jamison Brereton Notes

Indra The beginning of the hymn is characterized by pāda-initial injunctives in -at (1a gā́yat, 2a árcat, 3a nákṣat, 3b bhárat, 3c krándat; note also non-initial ruvád 3c and carat 3d). It is not surprising that this assemblage attracted the attention of Hoffmann, who tr. the first three vss. (Injunc., 143-44). The function of these forms is of course underdefined; I render them as simple general presents, more or less with Hoffmann (“die generalle Beschreibung eines Opfers”), sim. Geldner By contrast, Renou takes them all as modal (“qu’il chante …,” etc.).

Another verbal pattern is the repetition of forms of the root √bhṛ: 2c bhárate, 3b bhárat, 4b bharante, 6d bhárti. In this case the poet seems to want to display how many different idiomatic meanings he can find in this root.

01 गायत्साम नभन्यण्ट् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गाय॒त्साम॑ नभ॒न्यं१॒॑ यथा॒ वेरर्चा॑म॒ तद्वा॑वृधा॒नं स्व॑र्वत् ।
गावो॑ धे॒नवो॑ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं॑ दि॒व्यं विवा॑सान् ॥

02 अर्चद्वृषा वृषभिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्च॒द्वृषा॒ वृष॑भिः॒ स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒ अति॒ यज्जु॑गु॒र्यात् ।
प्र म॑न्द॒युर्म॒नां गू॑र्त॒ होता॒ भर॑ते॒ मर्यो॑ मिथु॒ना यज॑त्रः ॥

03 नक्षद्धोता परि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन्भर॒द्गर्भ॒मा श॒रदः॑ पृथि॒व्याः ।
क्रन्द॒दश्वो॒ नय॑मानो रु॒वद्गौर॒न्तर्दू॒तो न रोद॑सी चर॒द्वाक् ॥

04 ता कर्माषतरास्मै - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यन्तो॑ भरन्ते ।
जुजो॑ष॒दिन्द्रो॑ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो॑ रथे॒ष्ठाः ॥

05 तमु ष्थुहीन्द्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तमु॑ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो॑ म॒घवा॒ यो र॑थे॒ष्ठाः ।
प्र॒ती॒चश्चि॒द्योधी॑या॒न्वृष॑ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सो विह॒न्ता ॥

06 प्र यदित्था - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र यदि॒त्था म॑हि॒ना नृभ्यो॒ अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॒॑ नास्मै॑ ।
सं वि॑व्य॒ इन्द्रो॑ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ॑ ओप॒शमि॑व॒ द्याम् ॥

07 समत्सु त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मत्सु॑ त्वा शूर स॒तामु॑रा॒णं प्र॑प॒थिन्त॑मं परितंस॒यध्यै॑ ।
स॒जोष॑स॒ इन्द्रं॒ मदे॑ क्षो॒णीः सू॒रिं चि॒द्ये अ॑नु॒मद॑न्ति॒ वाजैः॑ ॥

08 एवा हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मद॑न्ति दे॒वीः ।
विश्वा॑ ते॒ अनु॒ जोष्या॑ भू॒द्गौः सू॒रीँश्चि॒द्यदि॑ धि॒षा वेषि॒ जना॑न् ॥

09 असाम यथा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

असा॑म॒ यथा॑ सुष॒खाय॑ एन स्वभि॒ष्टयो॑ न॒रां न शंसैः॑ ।
अस॒द्यथा॑ न॒ इन्द्रो॑ वन्दने॒ष्ठास्तु॒रो न कर्म॒ नय॑मान उ॒क्था ॥

10 विष्पर्धसो नराम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विष्प॑र्धसो न॒रां न शंसै॑र॒स्माका॑स॒दिन्द्रो॒ वज्र॑हस्तः ।
मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः ॥

11 यज्ञो हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य॒ज्ञो हि ष्मेन्द्रं॒ कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सा परि॒यन् ।
ती॒र्थे नाच्छा॑ तातृषा॒णमोको॑ दी॒र्घो न सि॒ध्रमा कृ॑णो॒त्यध्वा॑ ॥

12 मो षू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः ।
म॒हश्चि॒द्यस्य॑ मी॒ळ्हुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥

13 एष स्तोम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष स्तोम॑ इन्द्र॒ तुभ्य॑म॒स्मे ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः ।
आ नो॑ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥